the ratnagotra vibhaga-mahayanott - prajna quest buddhist texts... · the ratnagotra...

111
THE RATNAGOTRA VIBHAGA-MAHAYANOTT = COMPARED WITH SANSKRIT AND CHINESE WITH INTRODUCTION AND NOTES BY ZUIRYU NAKAMURA SANKIBO-BUSSHORIN TOKYO. 1961

Upload: others

Post on 21-Sep-2019

16 views

Category:

Documents


2 download

TRANSCRIPT

THE

RATNAGOTRA VIBHAGA-MAHAYANOTT =

ARATANTRA-~ASTRA

COMPARED WITH SANSKRIT AND CHINESE

WITH INTRODUCTION AND NOTES

BY ZUIRYU NAKAMURA

SANKIBO-BUSSHORIN

TOKYO. 1961

1) Ratna-gorta-vibhago maha-yanottara -tantra-~ii8tram. --:)0(:--

2)

I 3) (lb) om namal.:t «;ri-vajra-sattvaya I 4) buddha«; ca dharma<; ca gat;la<; ca dhatur

bodhir gut;lal.:t karma ca bauddham ant yam I kritsnasya «;astrasya «;ariram etat samasato

vajra-padani sapta ~ 1 ~

5

vajr6pamasyadhigamarthasya padam sthanam iti vajra-padam I 10

t atra <;ru ti -cintamaya -jiiana -d u!?prativedhad anabhila pya -svabha val.:t

pratyatma-vedaniyo 'rtho vajravad veditavyal.:t I yany ak!?arat;li tam

artham abbivadanti tat-prapty-anukula-margabhidyotanatas tani

tat prati!?tha-bhutatvat padam ity ucyante I iti du!?prativedharthena

prati!?tharthena ca vajra - padatvam artha - vyaiijanayor anuga= 15

ntavyam I tatra katamo 'rthal.:t katamad vyaiijanam artha

ucyate sapta- prakaro 'dhigamartho yad uta buddhartho dharma=

rthal.:t sarhghartho dhatv - artho bodhy - artho gut;larthal.:t karm=

artha«; ca I ayam ucyate 'rthal.:t I yair ak!?arair e!?a sapta­

prakaro 'dhigamartha1.l sucyate praka«;yata idam ucyate vyaii= 20

janam I sa Cal!?a vajra - pada - nirde«;o vistarel)a yatha sutram

anugan tavyaQ. I anidar«;ano hy ananda tathagatal.:t I sa na «;akya«; cak!?u!?a

dra!?tum I anabhiLipyo by ananda dharmal.:t I sa na c;akyal.:t

kart;lena <;rotum I asamskrito hy ananda samghal.:t I sa na <;akyal.:t 25

kayena va cittena va paryupa (2 a) situm I 5) itimani trit;li vajra ..

padani dri<;lhadhyayaya -parivartanusaret;lanugantavyani I

1) T Ii ratna-gotra-vibhago iJ>.t,r « I P J1&K 1;:1: phags pa thogs med kyi mdsad pa bshugs so iJ;.:b ~ 0

2) T li:1t.O)fniimiJ; 2b ~ 0

3) T 1;1 "om······sattvaya " iJ>.t.I <, "~tuO)fblfiiil(~~ L,j:~ " '/J>'.:b ~o 4) C 0) rti 2)o

5) "iti ...... anugantavyani" C I;:I:!J( < 0 T Ii S K~ifci" ~o

-1-

tathagata-vi~ayo hi ~ariputrayam arthas tathagata-gocar~ I sarva-~ravaka-pratyekabuddhair api tavac chariputrayam artho na

~akyal). samyak sva.prajfiaya 1) X X x dra~tum va pratyavek~itum

va I prag eva bala. prithag- janair anyatra tathagate.~raddhagama

anatal). I ~raddhagamanlyo hi ~riputra paramarthal). I parama= 5

rthal). iti ~ariputra sattva-dhator etad adhivacanam I sattva-dhatur

iti ~ariputra tathagata~garbhasyaltad adhivacanam I tathagata_garbha

iti ~ariputra dharma_ kayasyaltad adhivacanam I itidam caturtham

vajra. padam aniinatvapiirl)atva-nird~a 2~ parivartanusarel)anugant =

avyam I 10

anuttara, samyak-sambodhir iti bhagavan nirval)a - dhator etad

adhivacanam I nirval)a - dhatur iti bhagavams tathagata - :lharma­

kayasyaItad adhivacanam I itidam pai'icamam vajra_ pad am arya­

~rl.mala_siitranusarel)anugantavyam I yo 'yam ~ariputra tathagata. nirdi~to dharma - kayal). so'yam 15

avinirbhaga-dharma \avinirmukta- jfiana.gul)o yad uta gaIiga. nadi­

valika_ vyatikrantais tathagata_dharamail). 3) I i (2b) tidam ~a~tham

vajra_ padam aniinatvapiirl)atva-nird~anusarel)anugantavyam I na mafiju~rIs tathagatal). kalpayati na vikalpayati I 4) atha

vasyanabhogenakalpayato'vikalpayata iyam evam-riipa kriya prav= 20

artate I itidam saptamam vajra_ padam tathagata- gUl)a-jfianacintya­

vi~ayavatara _ nird~anusarel)anugantavyam I itimani samasat~

sapta. vajra_ padani sakalasyasya ~astrasyodd~a-mukha- samgraha = rthena ~arlram iti veditavyam I

svalak~al)enanugatani cal~am yatha - 25

kramam dharal)i-raja-siitre I nidanatas trIl)i padani vidyac catvari

dhlmaj.jina-dharma-bhedat II 2 II

I) T ~i ~es pa (jiiatum) iJ~~ ~o

2) T ~i parivarta ~?z < 0

3) C ~~~i "*5fIJ~···J3Jf.!ttif(" ~ ~ 0 T?z < 0

4) T ~~~t ran bshin gyis mkhas pa "ElM:Q)~"iJ~A? "C~-'Q.

-3-

e~am ca saptanam vajra-padanam svalak~al)a - nirde~ena yatha­

kramam arya - dharal)l~vara - ra ja_ sutra - nidana - parivartanugatani

tril)i padani veditavyani I tata urdhvam ava~i~tani catvari bodh=

isattva - tathagata - dharma _ 1) nirde9a _ bhedad iti I tasmad yad

~~I 5

bhagavan sarva - dharma - samaUibhisambuddhatt supravartita­

dharma-cakro 'nanta-~i~ya-gal)a-suvinUa iti I ebhis tribhir mula­

padair yatha- kramam trayal)am ratnanam anupurva - samutpada­

samudagama-yYavasthanam veditavyaml ava~i~tani catvari padani

tri- ratn6tpatty - anurupa - hetu _ samuda (3 a) gama-nirde~o vedita= 10

vya1:.I I tatra yato '~tamyam bodhisattva-bhumau vartamanatt sarva­

dharma-va~ita_ prapto bhavati tasmat sa bodhi-mal)Q.a_ vara _ gatal)

sarva - dharma _ samaHtbhisambuddha ity ucyate I yato navam=

yam bodhisattva - bhumau vartamano 'nuttara - dharma _ bhal)aka =

tva- sampanna1:.I sarva - sattva~aya - suvidhi - joa indriya _ parama- 15

paramita-praptaJ:I sarva-sattva-kle~a-vasall'a'1usamdhi-samudghatana­

ku~alo bhavati tasmat so 'bhisambuddha - bodhiJ:I supravartita­

dharma - cakra ity ucyate I yato da~amyam bhuma v anuttara­

tathagata-dharma_ yauva-rajyabhi~eka_ prapty _ anantaram anabhoga_

buddha - karyapratipra~rabdho bhavati tasmat sa supravartita - 20

dharma-cakro 'nanta_~i~ya-gal)a_suvinUa ity ucyate I tam punar

ananta - ~i~ya - gal)a - suvinUatam tad anantaram anena granthena

dar~ayati I mahata bhik~u-samghena sardham yavad aprameyeQ.a

ca bodhisattva - gaIjena sardham iti 2) I yatha-kramam ~ravaka­

bodhau buddha - bodhau ca suvinUatvad evam-gUl)a-samanvagata= 25

ir iti I tata1:.I ~ravaka -bodhisattva - gUl)a-varl)a-nirde~anantaram acintya_

buddha-3amadhi-vri~abhatam pratUya vipula-ratna-vyuha 3)-mal)<;lala-

1) T~:l: nirde~a a-7{ < 0

2) T ~:l: de Ita bu\li yon tan dan Idan pa dag dan shes bya ba ni. "1k

o)~Q~Jf.Jma-Jl .. L '"Cfr1li'attJ: ~" iJ~~oo

3) T~:l: ~khor gyi khyams CmaI].c;laia nlli9a) PiImB l::. ~ ~ •

-5-

',: . • . ~., J.

vyuha _ nirvritti - tathagata _ pari9at - samavartana - vividha - divya­

dravya- pu ja-vidhana-stuti-meghabhisarhprava (3 b) r9a1)ato buddha­

ratna_ gUl).a_ vibhaga_ vyavasthanarh veditavyam I tad anantaram

udara-dharmasana_vyuha_prabha-dharma_paryaya-nama_gu1)a_parik=

irtanato dharma_r~tna_gu1).a-vibhaga-vyavasthanarh veditavyam I tad 5

anantaram anyonyarh bodhisat tva_ samadhi _ gocara-vi!?aya_ prabhava­

samdar~ana-tad-vicitra_gu1).a_ var1).a- nirde~atal:I salngha_ ratna_ gU1)a­

vibhaga - vyavasthanam veditavyam I tad anantaram punar api

buddha _ ra~my - abhigekair anuttara - dharma _ raja - jye9tha - putra­

parama - vai~aradya _ pratibhan6pakara1)atarh 1) praUtya tathagata- 10

bhuta - gU1).a - paramartha - stuti - nirde~ata~ ca maha- yana_ parama­

dharma katha- vastG.panyasanata~ ca tat-pratipattel:I parama - dhar =

mai<;varya-phala- prapti - samdar~anata<; ca yatha - sarhkhyam e9am

eva traya1).am ratnanam"'anuttara - gU1).a - vibhaga - vyavasthanarh

nidana_ parivartavasana-gatam eva dra9tavyam I 15

tatal:I - sutra - nidana - parivartanantararh buddha - dhatul:I !?a9ty­

akara - tad - vi~uddhi - gU1).a - parikarma - nirde~ena paridipital:I I vi~odhye 'rthe gU1).avati tad - vi~uddhi - parikarma-yogat Imam

cartha - va~am upadaya da~asu bodhisattva- bhumi9u 2) punar

iata-rupa-parikarma 3)-vi~e96dahara1).am udahritam I asminn eva 20

ca sutre tathaga (4 a) ta- karma.- nirde~anantaram avi~uddha­

vaiQ.urya-ma1).i-dri9tantal:I krital:I I tad-yatha kula-putra ku~alo ma1).ikaro ma1).i- ~uddhi-suvidhi-j=

fial:I I sa ma1).i - gotrad aparyavadapitani ma1).i- ratnani grihUva

nk91)ena 4) khar6daken6tk9alya 5) kri91)ena ke~a-kambala-paryava= 25

dapanena paryavadapayati I na ca tavan-matre1).a vlryarh pra~=

1) T ,;1: upakaral].atam 1J). fie bar bsgrub pa (upasamhara).

2) T ~J: punar a-;X < 0

3) T ~J: vi~e~a a-;X < 0

4) khara Ii T rc. Ian tsha (kf?ara) m, :"$0

5) T (;1: kri~.gena a-;X < 0

-7-

rambhayati I tata~ pa~cat tikglenamif?a-rasen6tkf?alya 1) khal).Q.ika­

paryavadapanena paryavadapayati I na ca tavan-matrel)a viryam

prac;rambhayati I tata~ sa pa~can maha_bhaif?ajya-rasen6tkf?alya

suk~ma-vastra_paryavadapanena paryavadapayati I paryavadapitam

2) dipagata-kacam abhijata-vai<;luryam ity ucyate I evam eva kula- 5

putra tathagato 'py apari~uddham sattva - dhatum viditvanitya­

du~khanatma~ubh6dvega - kathaya samsanlbhiratan sattvan udve=

jayati I arye ca dharma-vinaye 'vatarayati I na ca tavan-matr=

el)a tathagato viryam prac;rambhayati I tata~ pa!;cac chunyani=

mittapral)ihita - kathaya tathagata - netrim avabodhayati I na ca 10

tavan-matrel)a tathagato viryam prac;rambhayati I tata~ pa~cad

avivartya_dharma_cakra_kathaya trLmal)Qala_ pari~uddhi _ kathaya

ca tathagata;'vi~aye tan sattvan avatarayati nana-prakriti-"\) hetuk=

an I avati (4b) rl)ac; ca 4)samanas tathagata - dharmatam adhiga~

myanuttara dak~il)iya ity ucyanta iti I 15

etad eva vi~uddha-gotram tathagata-dhatum abhisamdhay6ktam I yatha patthara - CUl)l)am hi jata - rupam

na dissati I parikammel)a tad dinham evam loke tathagata

iti II

tatra katame te buddha-dhato~ ~a~ty-akara-vi~uddhi-parikarma­

gUI).al:I I tad-yatha catur-akaro bodhisattvalamkar~ I a~takaro

bodhisa ttvavabha sa1;l I ~o<Ia~akara bodhisattva -mam - karuI).a I dva-trim~ad-akaram bodhisattva-karma I

20

tan .. nirde~anantaram buddha - bodhil:I ~oQ.a~akara - maha - bodhi.. 25

karUI)a-nirde~ena paridipita I tan-nirde~anantaram buddha-gul)3.

da~a-bala -catur -vai~aradya~tada~a venika-buddha-dharma -nirde~ena

paridipital:I I tan - nirde~anantaram buddha - karma dvatrim~ad-

1) s O)~;Mv:l:Jl:tmH:l:;;r::W3"c~o c -g?""(\, '0 0 T~:l: bal gyi la ba (koca-

va\l) m-J=-o kha~slaka ~:l:*J:t, :g:j)00)~0

2) T ~l dri rna (mala) i7~~ 0 0

3) T v:l: hetukan ~jz < 0

4) T ~'j: samanas ~!X. < 0

"-9-

akara - niruttara - tathagata - karma - nirde~ena paridipitam I evam

imani sapta_ vajra_padani sva ~ lak~a1)a - nirde~ato vistareI).a yatha

siitraIP anugantavyani I kal;! punar ef?am anu~lef?al;! I buddhad dharmo dharmata~ cary a ~ samghal)

samghe garbho jfiana-dhatv_apti-nif?thal) I taj-jffanapti<; cagra-bodhir baladyair dharmair

yukta sarva-sattvartha-kridbhil) II 3 II uktal) ~astra-sambandhal) I 2)

idanim ~lokanam artho vaktavyal) ye sattvas tathagatena

5

vinitas te tathagatam ~araI).am gacchanto dharmata _ nif?yandabhi= 10

prasadena (5 a) dharmam ca samgham ca ~araI).aril gacchanti I atas tat prathamato buddha - ratnam abhikritya ~lokal)

3) yo buddhatvam an-adi-madhya-nidhanam <;ant~l.Ih

vibuddhal) svayam buddhva cabudha-bodhan=

artham abhayam margam dide~a dhruvam I tasmai jfiana-kripasL vajra-vara -dhrig-dul)kh.

aIikuralka - cchide nana - drig _ gahanopagiiQ.ha­

vimati-prakara-bhettre namal) II 4 II anena kim dar~ayati I

15

asamskritam anabhogam a-parapratyayoditam I 20

buddhatvam jnana - karuI).ya - ~akty - upetam

dvayarthavat II 5 II anena samasato 'f?thabhir gUI).ail) samgrihitam buddhatvam

udbhavitam I af?tau gU1)al) katame asamskritatvam anabhogatapara=

pratyayabhisambodhir jnanam karuI).a ~aktil) svartha-sampat par= 25

artha-sampad iti I an-adi-madhya -nidhana - prakritatvad asamsk =

ritam I

1) T ~t bstan palJi sgo nas (nirde~amukhena 30t mukhato) "!Ifc7.f;:Q.}

:g:j3r~" c. ~ 9 0

2) C -rtt 2)0

3) C ~t.l;;J,"""f~{A~J:I"lJ c. -to

-11-

~anta-dharma-~ariratvad anabhogam iti

smritam II 6 II pratyatmam adhigamyatvad a-parapratyayBd.

ayam I jffanam evam tridha bodhat karuI)a marga-

de~anat II 7 II ~aktir jffana _ kripabhyam tu dul)kha - kle~a­

nibar haI)a t I tribhir adyair l)guI)ail). svarthal) pararthal)

pa~cimais tribhil) II 8 II

5

10

samskrita . viparyayeI)asamskritam veditavyam I tatra samsk =

ritam ucyate yasyotpado 'pi prajffayate sthitir api bhango 'pi

prajffayate I tad abhavad buddhatvam an-adi-madhya-nidhanam

asamskrita-dharma-kaya-prabhavitam dra?tavyam I sarva- prapa=

fica_ vikalpopa~antatvad anabhogam I svayambhu - jffanadhigamy '" 15

atvad a-parapratyayodayam u (5 b) dayo 'trabhisambodho

2) 'bhipretotpadal) ity asamskritad apravritti -lak~anad api tathaga=

tatvad anabhogatal) sarva - sambuddha - krityam a-sarilsara-koter

anuparatam anupacchinnam pravartate I ity evam atyadbhutacintya _ vi~ayam buddhatvam a9rutva 20

paratal) svayam anacaryakeI)a svayambhu - jffanena nirabhilapya­

svabhavatam abhisambudhya tad anubodham praty ubudhanam.api

jatyandhanam pare~am anubodhaya tad - anugami-marga_vyupade~a­

karaI)ad anuttara-jffana-karUI)fi.llvitatvam veditavyam I margasyab=

hayatvam lokottaratvat I lokottaratvam apunar-avrittita9 ca I yatha- 25

kramam para-dul)kha-kle~a-mula-samudghatam praty anayor eva

tathagata-jffana-karuI)ayol) ~aktir asi-vajra-dri~tantena pari dip ita I tatra dul)kha-miilam samasato ya ka-cid bhave~u nama-rupabhini=

rvrittil). I kle9a-mulam ya ka-cit satkayabhinive9a-purvika dri~tir

vicikitsa ca I tatra nama-rupa-samgrihitam dul)kham abhinirvritti- 30

lak?aI)atvad ailkura- sthaniyam veditavyam I tac-chettritve tath=

1) T l;t gUJ}.aiJ:1 ij:!X < 0

2) T Ii rna yin no (na) O)i!fJE;O) Jv:> -C ~, Q 0 nabhipretotpadaJ:1.

-13 -

agata- jnana - karUl;tayol:I ~aktir asi-drif?!anten6pamita veditavya I drif?!i -vicikitsa - samgrihIto dar~ana _l)marga_ praheyal:I kle~o laukika­

jnana _ duravagaho durbhedatvad vana_ gahan6paguc;lha_ prakara­

sadri<;al}. I tad-bhettritvat tathagata-jnana-karUl;tayol:I ~aktir vajra-

dri9!anten6pamita veditavya I 5

(6 a) ity ete yathoddi9!al:I 9a! -ta thagata _ gUI).a vistara - vibhaga­

nirde~ato 'nayalvanupurvya sarva_buddha-vi9ayavatara-jnanaloka =

lamkara-sutranusare:I)anugantavya:Q. I tatra yad uktam anutpado

'nirodha iti manju~ris tathagato 'rhan samyak-sambuddha ef?a 2) ity

anena tavad asamskrita -lak9aI).as tathagata iti paridipitam I yat 10

punar anantaram vimala - vaic;lurya _ prithivi - ~akra-pratibimb6=

daharaI).am adim kritva yavan navabhir udaharaI).air etam 3) evanu=

tpadanirodha- tathagtartham adhikrityaha evam eva manju~ris

tathagato 'rhan samyak-sari1buddho nenjate na vithapeti na prapa=

ficayati na kalpayati na vikalpayati I akalpo 'vikalpo 'citto 'manasi- 15

karal:I <;itI-bhuto 'nutpado 'nirodho 'drif?!o '<;ruto 'naghrato 'nasvadito 'Sprif?!o 'nimitto 'vijnaptiko 'vijnapanlya ity evam-adir upa<;ama­prabheda-4)prade<;a-nirde<;al:I I anena sva-kriyasu sarva-prapanca­vikalp6pa<;antatvad anabhogas tathagata iti paridlpitam I tata iirdhvam udaharaI).a-nirde<;ad ava<;if?!ena granthena sarva-dharma- 20

tathatabhisambodha - mukhe9v a - parapratyayabhisambodhas 5) tathagatasya paridipita:Q. I yat punar ante 9oc;la<;akaram ta thaga ta - bodhim nirdi.<;yalvam aha ta tra man ju<;ris

6) tathagatasyruvam - riipan sarva - dharman abhisambudhya

sattvanam ca dharma-dhatum vya (6 b) valokya<;uddham avimalam 25

sanganam vikric;lita nama sa ttve9u maha-karuI).a pravartata

iti anena tathagatasy 7) anuttara-jnana - karuI).anvitatvam

1) T~:t marga iJ~tJ:.l. '0

2) iti ~ T ~:t tshig bia dags Cadhivacana) c. -to 3) T ~t anutpadanirodha tathagata iJ~tJ:.l. '0

4) T~:t prade~a iJ~tJ:.l. '0

5) T~:t tathagatasya iJ~tJ:.l. '0

6) T~:t de Ita buq.i ran bshin "~llJH~" c. ~Iv ""C t 'Q. 7) T ~;:.~t anuttara iJ;~l. '0

-15 -

udbhavitam I tatralvam-rUpan sarva-dharman iti 1) yatha-purvam

nirdi~!an abha va - svabha vat abhisambudhyeti yatha - bhutam

avikalpa-buddha - jnanena jnatva I sattvanam iti niyataniyata­

mithya-niyata-ra~Lvyavasthitanam I dharma·-dhatum iti sva-dha..

rmata _ prakriti - nirvi~i!?!a - tathagata _ garbham I vyavalokyeti

sarvakaram anavaranet)a buddha - cak!?u!?a dri!?!va I a~uddham

kl~avarat)ena bala-prithag_ jananam avimalam jneyavarat)ena

~ravaka_ pratyekabuddhanam I sailganam tad - ubhayanyatama

vi~i!?!ataya bodhi _ sattvanam I vikrIQita vividha": sam panna -

vinayopaya- mukhe!?u supravi!?!atvat sattve~u 2) maha-karut)a

pravartata iti samataya 3) sarva-sattva-nimittam 4) abhisambuddha­

bodhe1:I sva - dharmatadhigama: samprapat)a~ayatvat I yad ita

urdhvam anuttara - inana- karut)a - pravritter asama-dharma-cakra­

pravartanabhinirhara _ prayoga9ramsanam iyam anayo1:I parartha-

karat)e 9aktir veditavya tatral!?am eva yatha-kramam !?at)t)am

tathagata- gut)anam adyais tribhir asarilskritadibhir yoga1;1 svartha­

sampat I tribhir ava~i~!air jfianadibhi1:I 5) parartha-sampat I api

khalu jnanena parama - nityopa9anti - pada - svabhisambodhi _ sthana-

5

10

15

(7 a) gut)at svartha - sampat paridlpita I karut)a - ~aktibhyam

anuttara-maha - dharma _ cakra-pravritti 6) - sthana-gut)at parartha- 20

sampad iti I 7) ato buddha-ratnad dharm,a-ratna_prabhavaneti tad anantaram

tad adhikritya 9loka1;1 I yo nasan na ca san na capi sad-asan nanyal}.

sato nasato '~akyas tarkayitum nirukty­

apagata1;1 pratyatma-vedya1;1 ~iva1;1

1) T t:t go rim ji Ita ba (yatha kramam).

2) T t:tmaha karuna, t.;~tJ:\' '0

3) T t:t sarva t.;~tJ:\' '0

.) T t:t buddha t.;\tJ:\' '0

5) T t:t ban ldan (yoga p.) a-At1:L \, , Q.

6) T t:t sthana t:tj:( < 0

7) C t:t ~ra-~~R~ 2::. -t" 0

-17-

25

tasmai 1) dharma - divakaraya vimala _ jiiaml=

vabhasa _ tvi,?e sarvarambaI)a _ raga _ 2) do,?a­

timira-vyaghata-kartre nam~ II 9 II

anenq kim dar~itam I

acintyadvaya_ni,?kalpa-~uddhL vyakti-vipak,?at~ I yo yena ca virago 'sau dharm~ satya - dvi -

lak,?aI)a~ II 10 II

anena samasato ',?!abhir gUI)aiJ.:t samgrihuam dharma _ ratnam

udbhavitam a,?!au gUI)~ katame acintyatvam advayata

5

nirvikalpata ~uddhirabhivyakti-karaI)am pratipak,?ata virago viraga- 10

hetur iti

nirodha-marga-satyabhyam samgrihUa virag ita I gUI)ais tribhis tribhi~ crute veditavye yatha -

kramam 111111

esam eva yatha - kramam ,?aI)I)am gUI)anam tribhir adyair 15

acintyadvaya- nirvikalpata-guI)air nirodha-satya-paridIpanad vir=

aga-samgraho veditavy~ I tribhir ava~i'?tai:tI ~uddhy-abhivyakti­

pratipak,?ata-guI)air marga-satya-paridIpanad viraga -hetu -samgraha

iti I ya~ ca virago nirodha-satyam yena ca virago marga-satyena

tad ubhayam abhisamasya vyavadana - satya (7 b) - dvaya -lak,?aI)o 20

viraga-dharma iti paridIpitam I atarkyatvad alapyatvad arya_ jiianad acintyata I ~ivatvad advayakalpau ~uddhy - adi trayam

arkavat II 12 II samasato nirodha-satyasya tribhiJ.:t karaI)air acintyatvam vedi= 25

tavyam I katamais tribhi:tI I asat-sat-sad-asaD_n6bhaya_prakarai~

caturbhir api tarkagocaratvat I sarva-ruta_ravita-gho,?a_vakpatha-

nirukti- samketa - vyavaha rabhilapair anabhilapyatvat aryaI)am

ca pratyatma-vedanlyatvat I tatra _ nirodha satyasya katham advayata nirvikalpata ca 30

1) T ~t dam chos iii rna "~~(7):;t;:m" 0

2) T ~t sdan ba "lIIfi" 0

- 19-

, • "7.

veditavya 1) I yath6ktam bhagavata 2) ~ivo 'yam ~ariputra

dharma _ kayo 'dvaya- dharmavikalpa _dharma tatra dvayam

ucyate karma-kle~a~ ca I vikalpa ucyate karma_kle~a_samudaya

hetur ayoni~o _ manasi -karal). I tat -prakriti -nirodha - prati vedhad

dvaya _ vikalpasamudacara _ yogena yo dul).khasyatyantam anutpada 5

idam ucyate dul).kha - nirodha - sat yam I na khalu kasya - cid

dharmasya vina~ad dul;1kha - nirodha - sat yam paridlpitam I yathoktam anutpadanirodhe man ju~rl~ citta - mano-vi jffanani

na 3) pravartante I yatra. citta-mano-vijnanani na pravartante tatra

na ka~-cit parikalpo yena parikalpenayoni~o-manasi-kuryat sa 10

yoni~o_manasi-kara_pra (8 a) yukto 'vidyam na samutthapayati I yac cavidyasamutthanam tad dvada~anarn bhavanganam

asamutthanam I sajatir iti vistaral). yath6ktam na khalu

bhagavan dharma - vina~o dul).kha - nirodhal;1 dul).kha-nirodha-

namna bhagavann anadi-kaliko 'krito 'jato 'nutpanno 'k~ayal). k~ay = 15

apagatal;1 nit yo dhruval;1 I ~ival). 4) ~a~vatal;1 prakriti-pari~uddhal).

sarva-kle~a-ko~a-vinirmukto 5) ganga 6) -valika-vyativrittair avini=

rbhagair acintyair buddha-dharmail). samanvagatas tathagata-dharma.­

kayo de~ital). I ayam eva ca bhagavams tathagata-dharma-kayo

, vinirmukta - kle~a-ko~as tathagata-garbhal). sucyate I iti sarva- 20

vistarel).a yatha - sutram eva dul;1kha - nirodha -satya - vyavasthanam

anugantavyam I asya khalu dul;1kha - nirodha - sam jnitasya tathagata - dharma­

kayasya prapti - hetur avikalpa -jnana - dar~ana - bhavana - margas

tri-vidhena sadharmyel).a dinakara-'3adri~al;1 veditavyal;1 I mal).Qala - 25

vi~uddhi - sadharmyel).a sarv6pakle~a -mala - vigatatvat rupabhi =

vyakti - karal).a - sadharmyel).a sarvakara - jffeyavabhasakatvat

1) veditavya ~ veditavye (L ~tl~i}fJi: p. 499 Ttl 2)0

2) T Ij: ~iva 71). hgog pa (nirodha).

3) =;-.:f- A t- (L Ij: pravartantte C if) 0 t 4-O):tio < &t?o 4) T Ij: mi 1).jig pa "/G~ "0

5) T Ij: l:. l:. (L rnam par dbyer med "0-mE t.r ~ " 71). Jv:> "( ~, 00

6) T Ij: gail ga1).i kluil ",tJ!fij" 0

- 21-

tam~ - pratipak~a - sadharmyeI)a ca sarvakara - satya - dar~ana -

vibandha-pratipak~a_bhutatvat I vibandha.Q punar - abhuta-vastu_nimittarambaI)a - manasi-kara­

purvika raga - dve~a - moh6tpattir anu~aya - paryutthana _ yogat

anu~ayato hi baHinam (8 b) abhiitam a-tat-svabhavam vastu 5

~ubhakareI)a va nimittam bhavati rag6tpattital:I I pratighakareI)a

va dve~6tpattital:I I avidyakareI)a va moh6tpattital:I I tac ca raga-

dve~a-moha-nimittam a-yatha-bhutam arambaI)am kurvatam ayoni<;o­

manasi-kara~ cittam paryadadati I te~am ayoni~o-manasi -kara -

paryavasthita - cetasam raga - dve~a - mohanam anyatama _ kle~a - 10

samudacaro bhavati I te tato nidanam kayena vaca manasa

ragajam api karmabhisamskurvanti dve~ajam api mohajam api

karmabhisamskurvanti karmata<; ca punar- janmanubandha

eva bhavati evam el?am balanam anu~ayavatam nimitta_grahi =

1)am arambaI)a-caritanam ayoni<;o-manasi-kara-samudacarat kle~a_ 15

samuday~ kle~a - samudayat karma - samudayal:I karma­

samudaya j janma - samudayo bhavati I sa punar el?a sarvakara­

kle~a-karma_ janma-samkle~o bamnam ekasya dhator yatha-bhiitam

ajfi.anad 1) adar~anac ca pravartate I sa ca tatha dra~!avyo yatha parigavel?ayan na tasya kim -cin 20

nimittam arambaI)am va pa~yati I sa yada na nimittam narambaI)am

va pa~ati tada bhiitam pa~yati. I evam ete dharmas tathagaten =

abhisambuddhal:I samataya sarna iti ya evam asata~ ca

nimittarambaI)asyadar~anat sata~ ca yatha- bhuta (9 a) sya par=

amartha -satyasya dar~anat tad -ubhayor anutk~epaprak~epa - samata - 25

jfi.anena sarva-dharma-samatahhisambodhal:I so 'sya sarvakarasya

tattva-dar~ana-vibandhasya pratipak~o veditavyo yasy6dayad itara =

syatyantam asamgatir2)asamavadhanam pravartate I sa khalv e~a

dharma-kaya.prapti-hetur avikalpa-jnana-dar~ana-bhavana-margo

vistareI)a yatha-siitram prajffa-paramitanusareI)anugantavyal:I I 30

1) T ~-;t adar~anac ca iJ~t.r.\' '0

2) T~!. med par rtog par (asad-avadhana).

- 23-

1) ato mahayana - dharma - ratnad avaivartika - bodhisattva - gaI).a -

ratna-prabhavaneti tad-anantaram tad adhikritya e;lokal). I ye samyak_pratividhya sarva_jagato nairatmya-

kotiri:t e;ivam tac-citta-prakriti-prabhasvarataya

klee;asvabhavek!?aI).at I sarvatranugatam anavrita - dhiyal? pae;yanti

sambuddhatam tebhyal? sattva-vie;uddhy _ananta-

vi!?aya - jnanek!?aI).ebhyo namal). II 13 II anena kim dare;itam I

yathavad yavad-adhyatma_jnana-dare;ana­

e;uddhital? I dhImatam avivartyanam anuttara -gUI).air

gaI).aQ II 14 II 2) anena samasato 'vaivartika-bodhisattva_gaI).a-ratnasya dvabhyam

5

10

3) akarabhyam yathavad-bhavikataya yavad-bhavikataya ca loka= 15

ttara_jfiana-dare;ana-vie;uddhito 'nuttara-~uI).anvitatvam udbhavitam I yathavat taj -jagac-chanta-dharmatavagamat

sa ca I prakritel? parie;uddhatvat klee;asyadi-

4)k!?ayek!?aI).at 1115 II 20

tatra yathavad-bhavikata kritsna (9b) sya pudgala- dharmak=

hyasya jagato yathavan nairatmya-koter avagamad veditavya I sa

cay am avagamo 'tyantadi-~anta- svabhavataya pudgala- dharmavi=

nae;a-yogena samasato dvabhyam karaI).abhyam utpadyate I prakriti­

prabhasvarata -dare;anac ca cittasyadi - k!?aya - nirodha - dare;anac ca 25

tad -upaklee;asya I tatra ya cittasya prakriti - prabhasvarata yae; ca

tad-upaklee;a ity etad dvayam anasrave dhatau kue;alakuc;alayoe;

cittayor eka-caratvad dvitIya - cittanabhisamdhana - yogena parama­

dUl?prativedhyam I ata aha I kl?aI).ikam bhagavan kue;alam cittam I

1) c ~t.l~Cf~{~3i:Jlt 2::. 1'"0 2) "anena····· ·udbhavi tam" C ~t jo{ ~, T ~t S ~;:. fRj 1.:.

S) T ~t rgyu (karaI].abhyam) 4) T l;t ik!ilaI}-at ~!X < 0

- 25-

na klec;ail;1 sarilklic;yate I k~aJ).ikam akuc;alam cittam I na samkl­

i~tam eva tac cittam klec;ail;1 I na bhagavan klec;as tac cittam

spric;anti I 1) katham atra bhagavann asparc;ana- dharmi cittam

tamal;1-kli~tam bhavati I asti ca bhagavann upaklec;al;1 I 2) asty upa=

kli~tarn. cittam I atha ca punar bhagavan prakriti - paric;uddhasya 5

cittasyopaklec;artho duJ:tprativedhyal} I iti vistareJ).a yathavad-bha=

vikatam arabhya 3) dul;1prativedhartha-nirdec;o yatha-siitram anug=

antavyal} 4)

5) yavad-bhavikata jfieya-paryanta-gataya

dhiya I sarva-sattve~u sarvajfia-dharmatastitva­

darc;anat II 16 II

10

15

tatra yavad-bhavikata sarva-jfieya-vastu-paryanta-gataya loko=

ttaraya prajfiaya sarva - sattve~v antac;as tiryag _ yoni - gate~v api

tathagata - garbhastitva _ darc;anad veditavya I tac ca darc;anarn.

bodhisattvasya prathamayam eva bodhisattva - bhiimav utpadyate 20

sarvatragarthena dharma-dhatu-prativedhat I 6) ity evarn. yo 'vabodhas tat pratyatma - jiiana -

darc;anam I tac chuddhir am ale dhatav asailgapratigha

tatal;1 II 17 II

1) T.1 serns non mons pa yan rna lags na ~:mlA L -n .. \ ~ 0

2) T.1 ne bar non mons .:>ar J::1gyur baJ::1i serns rna mchis .l:. ~ ~ 0 Jfj ~~A f$*v~ ~1 sems ne bar non mons pa yan mchis pas c ~ ~ , *ijR~1;gm'~~Ju, ~ijR~:t;gIi[~JUo

3) T.1 rtogs par dka\l baJ::1i bar bstan pa (duJ::1prativedhantaranird­e~o) .

4) C (J) ""ftf: 1)~~ 5)6) ?:O)fiIijfl(:t C lr.1k-rl:tiltrrc!:tJ:?"Ct'Qo T l:t S KfI!Ill/<, ~fdJO)

~astra ,r. t Cb IJ 0

-2:1-

25

ity evam anena pra (lOa) kareI}.a yathavad-bhavikataya ca

yavad - bhavikataya ca yo lok6ttara-margavabodhas tad aryaI}.am

pratyatmam an-anya-sadharaI}.am lok6ttars- jnana-darc;anam abhip =

retam I tac ca samasato dvabhyam karaI)abJ:tyam itara-pradeC;ika­

jfiana-darc;anam upanidhaya suvic;uddhir ity ucyate I katamabhy= 5

am dvabhyam I asafigatvad apratihatatvac ca I tatra yathavad­

bha vikataya sattva-dhatu _ prakriti - vic;uddha - vi~ayatvad asangam

yavad-bhavikatayananta_jneya-vastu-vi~ayatvad apratihatam I jnana-darc;ana-c;uddhya buddha_ jnanad anuttarat I avaivartyad bhavanty arya:tI C;araI)am sarva - 10

dehinam II 18 II itiyam jnana-darc;ana-1) c;uddhir avinivartanlya-bhiimi-samar=

ii<;lhanam bodhisattvanam anuttarayas tathagata - jnana - darc;ana­

viC;uddher upani~ad - gatatvad anuttara veditavya tad -anyebhyo

2) va 3) dana-c;lladibhyo bodhisattva-guI}.ebhyo yad yogad aviniva= 15

rtanlya bodhisattva~ c;araI}.a-bhiita bhavanti sarva-sattvanam iti I c;ravaka-sangha-ratnagrahaI}.am bodhisattva-gaI)a-·1) ratnanant=

aram tat piijelnarhatvat 5)

1) T Ii ~uddhi t,! l,.,o

2) T Ii va j);' iiid (eva).

3) T Ii dana j)Uee ~ '0 4) T Ii ratna tee Uo 5) C o)"ftt 1) 2), T Ii S It.IFilC < + •• ~~ <.

- 29-

20

25

5

10

15

na hi jatu paI)Q.ita bodhisattva-c;ravaka-guI)antara-jna mahabodhi- 2()

vipula-pUI)ya- jnana -sambhara pfiryamaI)a -jnana-karuI)a-maI)Q.alam

aprameya -sattva - dhatu - 1) gaI)a..., samtanavabhasa - pratyupasthitam

anuttara - tathagata -pfirI)a - candra - (10 b) gamananukUla - marga ~ •••

pratipannam bodhisattva-nava- candram utsrijya pradec;ika-jnana-

nif?!ha-gatam api tara-rupavat svasanltanavabhasa - pratyupasthitam 25

c;ravakam namasyanti I para -hita -kriyaC;aya _2) vic;uddhelJ. samni=

c;raya-guI)enalva hi prathama-cittotpadiko 'pi boddhisattvo niran­

ukroc;am an-anya-pof?i - gaI)yam anasrava - c;ila- samvara-vic;uddhi­

ni!;,!ha-gatam arya-c;ravakam abhibhavati I prag eva tad -anyair

daC;a-vac;itadibhir bodhisattva-guI)ailJ. I vakf?yati hi I 3()

1) T ~t gaI.1a-samtana t.r:. Lo

2) T ~t rnarn par rna dag pa~i phyir ro (avi~uddhe~).

- 31-

.-

yal). ~ilam atmartha-karam bibharti dul:I~na­

sattve.f?u daya -viyuktal). I atmam -bharil). ~Ila -dhana pra~uddho vi~uddha­

~naril na tam ahuT aryam II yaJ). <;ilam I)adaya paropajivyam karoti tejo­

'nila-vari-bhuvat i

karuI).yam utI adya param parel?u sa ~navams

tat- pratirupako 'nya i ~i II tatra kenarthena kim adhikritya bhagavata ~araI).a - trayam

5

prajnaptam I 10

~astri-~asana-~il?yarthair adhikritya trL yanikan I kara-trayadhimuktam~ ca prajnaptam ~araI).a­

trayam II 19 ~

buddhal). <;araI).am agryatvad dvi-padanam iti <;astri - gUI).od=

bhavanarthena buddha - bhavay6pagatan 3) bodhisattvan pudgalan

buddhe ca parama-kara-kriyadhimuktan adhikritya de~itam pra=

15

20

~~I ~

dharmal). ~araI).am agryatvad viragaI).am iti <;astul). ~asana­

gUI).odbhavanarthena svayam pratitya- gambhira - dharmanubodh=

ayopagatan pra (11 a) tyekabuddha-yanikan pudgalan dharme ca

parama - kara - kriyadhimuktan adhikritya de<;itam prajnaptam I

1) T 'i yan dag blans pa byes te (samadaya).

2) C o)"ftl 3). T f> j( < 0

S) T Ii bodhisattvan rc. teg pa (yanikan) iJ~ i1.> 00

- 33-

samghal). e:;aral).am agryatvad gal).anam iti e:;astu~ e:;asane

supratipanna_<;i~ya-gul).6dbhavanarthena parata1). e:;rava-gho~asy"anu =

gamay6pllgatan c:;ravaka yanikan pudgalan samghe ea parama­

kara-kriyadhimuktan adhikritya dee:;itam pra jnaptam I ity anena

samasatas tri-vidhenarthena ~at pudgalan adhikritya prabhedac;o

bhagavata samvriti pada-sthanena sattvanam1) anupiirva-nayavatara =

rtham imani trll).i e:;aral).ani dee:;itani prajfiaptani I tyajyatvan mo~a-dharmatvad abhavat sabha=

yatvata~ I dharmo dvidharya-samgha~ ea natyantarll

<;aral).am param II 20 \I

dvi-vidho dharma~ I dec:;ana-dharmo °dhigama-dharmae:; ea I tatra dee:;ana-dharma~ sutradi-dec:;anaya nama-pada-vyafijana-kaya­

samgrihlta~ I sa ea margabhisamaya -paryavasanatvat ko16pama

5

10

ity ukta~ I adhigama-dharmo hetu-phala-bhedera dvi-vidha~ I 15

yad uta marga-sat yam nirodha-satyam ea I yen a yad adhigamyata

iti kritva I tatra margal). sarilskrita -lak~al).a - paryapanna~ yat

sarilskrita -lak~al).a-paryapannam tan mri~a mo~a dharmi I yan

mri~2. - mo~a - dharmi tad asatyam I yad asatyam tad anityam I yad anityam tad ae:;aral).am I yae:; ea tena margel).a nirodho 'dhig = 20

ata1). so 'pi e:;ravaka-nayena pradlF6cchedavat klee:;a-dul:tkhabhava­

matra prabhavita~ I na cabhaval). c:;aral).am ae:;aral).aril va (11 b)

bhavitum arhati

sarilgha iti traiyanikasya gal).asyaltad adhivacanam I sa ea

nit yam sabhayas tathagata - e:;aral).a - gato nil;1saral).a - paryef?1 c:;aik~~ 25

sakaral).lya~ pratipannakac:; 2)canuttarayam samyak-sambodhav iti I katharil sabhaya~ I yasmad arhatam api k91l).a- punar- bhavanam

aprahll).atvad vasanaya~ satata - samitai... sarv? - samSkare9U tlvra bhaya-samjna pratyupasthita bhavati syad yathapi namotk~iptasike vadhaka-puru~e tasmat te 'pi natyanta-sukha-ni~saral).am adhiga= 30

ta~ I na hi c:;aral).am e:;araI)am parye9ate I yathalvac:;aral).a~ 1) T ~~ tbeg pa la rim gyis (anupiirva ya:ca) ~ t.:, I) 0

2) T~:!:. shugs pa rna yin no (apratipannaka) C: ib 9, iti ;g.!X. < 0 Im:i~ J.Jijf{ffi*~;:.~:t. shugs pa lags so. 2::. t.:,"'? -C ::, v;:.-@'"to

35 -

\.

sattva yena tena hhayena hhltas tatas tato nif).sara1).arh parye?ante

tadvad arhatam apy asti tad bhayarh yatas te hhayad bhUas

tathagatam eva ~ara1).am upagacchanti I ya~ cruvam sabhayatvac

chara1).am upagacchaty ava~yam bhayan nil;:tsaraI).am sa parye~ate I ni~sara1).a- parye!?itvac ca bhaya-nidam -praha1).am adhikritya ~aik~o 5

bhavati sakara1).lya~ I ~aik!?atvat pratipannako bhavaty ahhayam

ar!?abha-sthanam anupraptum yad utanuttaram samyak - sambod=

him I tasmat so 'pi tad-ariga-~ara1).atvan natyantarh c;araI).am I evam ime dye ~ara1).e paryanta-kale ~ara1).a: ity ucyete I

jagac-chara1).am l)ekatra buddhatvam parama= 10

rthikam I muner dharma-carlratvat tan nisthatvad .. .. ga1).asya ca II 21 II

anena tu purvoktena vidhinanutpadanirodha - prabhavitasya

mnner vyavadana-satya-2) dvaya-viraga- dharma-kayatvad dharma- 15

kaya-vi~uddhi-ni (12 a) ~thadhigama-paryavasanatvac ca trai-yani=

kasya ga1).asya paramarthikam evatra1).e '<;ara1).e loke 'paranta-koti­

samam ak!?aya-~ara1).am nitya _ ~ara1).am 3) dhruva _ ~ara1).am 4) yad

uta tathagata arhantal;:t samyak - sambuddhal;:t e!?a ca nitya-

.dhruva -~iva - ~a~vatalka - ~araI).a - 5) nirde~o vistare1).arya - ~r1 - mala - 20

sutr jnusare1).anugantavy~ I ratnani durlabhotpadan nirmalatvat prabha­

vata~ I lokalamkara -bhutatvad agratvan nirvikaratal;:t II 22 II

samasata~ ~aQ -vidhena-ratna - sadharmye1).altani buddha - dha= 25 rma - samghakhyani tr11).i ratnany ucyante I yad uta durlabhotpada-6 bhava - sadharmye1).a bahubhir api kalpa -parivartair anavapta­kuc;ala - mulanam tat samavadhanapratilambhat I vaimalya - sidh =

armye1).a 7) sarvacara - mala - vigatatvat I prabhava - sadharmye1).a

1) T~:t nag gcig c ~ I) 0

2) T~:t dvaya O)~~~ mtshan nid (lak'lana). 3) dhruva ~ T ~~~:t gyuri druri (~a~vata). 4) T~:t skyabs ni gcigs (~araI].am ekam) ~J.m;:t -c\, 'Qo 5) T~:t nirde;o ~j{ < 0 6) T~:t bhava ~j{ < 0

1} T~:t mam pa thams cad (sarvakara).

- 37-

~aQ - abhi jfiady -acintya -prabha va -gUI)a -yogat I lokalamkara -sadh =

armyeI)a sarva- jagad-ac;aya-c;obha-nimittatvat I ratna-prativarI)i =

kagrya-sadharmyeI)a 10k6ttaratvat I stuti - nindady-avikara-sadhar=

myeI)asamskrita - svabhavatvad iti I ratna-traya_nirdeC;anantaram yasmin saty 1) eva laukika-lok6tta= 5

l"a - vic;uddhi-yoni - ratna- tray am utpadyate tad adhikritya c;loka1;t I samaIa tatha13.tha nirmala vim ala buddha-

gUI)a jina-kriya I vif?aya1;t paramartha-darc;inalTI c;ubha- ratna-

traya_sargako yata1;t II 23 II anena kim paridlpitam I

gotram ratna- tray asya sya vif?a (12 b) ya1;t sarva­

darc;inam I catur-vidhal;1 sa cacintyac; caturbhil;1 karaI)ail;1

krama t II 24 ~

tatra sam ala tatha13. yo dhatur avinirmukta - klec;a-koc;as ta=

thagata - garbha ity ucyate nirmala tatha13. 2) sa eva buddha-

bhiimav ac;raya-parivritti-Iakf?aI)o yas tathagata-dharma-kaya ity

ucyate vimala - buddha - gUI)a ye tasminn evac;raya-parivritti-

10

15

lakf?aJ).e tathagata - dharma-kaye lok6ttara dac;a - baladayo buddha- 20

dharmal;1 I jina - kriya tef?am eva dac;a-baladlnam buddha -dh=

armaI)am pratisvam anuttaram karma yad 3) anif?!hitam aviratam

apratiprac;rabdham bodhisattva-vyakaraI)a-katham n6pacchinatti I tani punar imani catvari sthanani yatha-samkhyam eva caturbhi:ta

karaI)air acintyatvat 4)sarva-jfia- vif?aya ity ucyant~ I katamaic; ca= 25

turbhil;1

C;uddhy-upaklif?!ata-yogat nil;1samkleC;a-viC;u=

ddhital;1 I

1) T l;t eva 1i::!A < 0

2) T 0) D JtX l;t S K ~-t 0 0 P JtX l;t tathata 1i:: :m~o

3) T l;t rned par rna gyur shin.

4) T l;t sarvajiia 0) tx K ye ~es (jiiana) /J>' ~ 00

- 39-

avinirbhaga-dharmatvad anabhogavikalpatal;111 25 II tatra samaia tathaUi yugapad-eka-kalam 1) vic;uddha ea samk:

lif?ta eety aeintyam etat sthanaril gambhira-dharma _ nayadhimukt:

an am api pratyekabuddhanam agocara-vif?ayatvat I yata aha \ dvav

imau devi dharmau dUf?prativedhy:::.u 1 prakritL paric;uddha-eittam 5

dUf?prativedhyam I tasyalva eittasyopaklif?tata du~prativedhya I anayor devi dharmayol:t c;rota tvari1 va bhaver atha va maha­

dharma-samanvagata bodhisattval;1 \ C;ef?a1)am devi 2) sarva-c;ravaka­

pratyekabuddhanam tathagata-c;raddha-gamaniya (13 a) v evaltau

dharmav iti I 10·

tatra nirmala tathata purva - malasamkIil?ta pac;cad viC;uddhety

aeintyam etat sthanam yata aha prakriti - prabhasvaram

cittam I tat tathalva jfianam I tata ueyate I eka-kf?a1)a- 3) Iakf:? =

a1)a-samayuktaya prajfiaya samyak-sambodhir abhisambuddheti I tatra vimaia buddha-gu1)al;1 paurvaparye1)alkanta-samkli9tayam 15·

api prithagjana-bhumav avinirbhaga-dharmataya nirvic;if?ta vidyanta

ity aeintyam etat-sthanam 1 yata aha I

na sa kac;-eit sattval;1 sattva-nikaye samvidyate yatra tathagata­

jfianaril na sakalam anupravi9tam 1 Hpi tu samjfia-grahatas tathagata­

jfianam na prajnayate 1 samjna - graha - vigamat punal). sarva-jfia- 20

jnanam svayari1bhu - jnanam asangatal). prabhavati I tad-yathapi

nama bho jina-putra tri-sahasra-maha-sahasra-Ioka-dhatu-4) pra:

ma1)am maha-5) pustam bhavet 1 tasmin khalu punar maha-puste

tri - sahasra -maha - sahasra -loka-dhatul;1 6) sakala-samapta alikhito

bhavet 1 7) maha-prithivi-prama1)ena maha-prithivi 1 dvi-saha= 25

1) T ~t "vi~uddha······cety" ~ rnam par dag pa gail yin la, kun nas non moils pa gan yin pal}i phyir.

2) T v'l sarva '2:.?z < 0

3) T Ll: lak~aI].a '2:.?z < 0

4) T ~'l pramaI].a OJ »:.~;: dan mnam 7J>. ~ i5 0

5) T ~'l pus tam iJ~ dar yug (pattal}?) 6) T l:t sakala tJ.. "'0 7) T ~'l'::''::'''~ de rta ste, khor yug chen pol}i tshad du ni khor yug

chen po bris 7J>. ~ i5 ,

- 41-

.,

-sra-loka-dhatu-pramal).ena dvi-sahasra-loka-dhatul) I sahasra-loka­

dhatu pramal).ena sahasra-loka-dhatul). I catur-dvlpika-pramal).ena

catur - dVlpikal). I maha- samudra - pramal).ena maha - samudral). I jambu - dVlpa _ pramal).ena jambu - dvlpal). purva - videha - dVlpa-

pramal).ena purva - videha - dvlpal). I 1) go (13 b) davarl - dVlpa- 5

pramal).ena godavarl- dvlpal). I uttara-kuru-dvipa- pramal).enottara­

kuru- dvlpal). I sumeru- pramal).ena sumeraval). I bhumy - avacara­

deva-vimana_pramal).ena bhumy_avacara-deva-vimanani I kama=

vacara - deva - vimana _ pramal).ena kamavacara - deva - vimanani I rupavacara_deva - vimana_ pramal).ena rupavacara-deva -vimanani I 10

tac ca maha- pustam tri-sahasra-maha-sahasra-loka - dhatv - ayama­

vistara-prama!,lam bhavet I tat khalu punar maha - pustam ekas =

min paramal).u- rajasi prakf?iptam bhavet I yatha calka_ paramal).u-

ra jasi tan maha_ pustam prakf?iptam bhavet tathanyef?u sarva -para =

mal).u-rajal).su tat-pramal).any eva maha-pustany abhyantara-prav= 15

if?tani bhaveyul). I atha kac; - cid eva puruf?a utpadyate pal).Q.ito

nipul).o vyakto medhavl tatr6pagamikaya mlmamsaya samanvagataJ.:t I 2) divyam casya cak9ul). samanta- paric;uddham prabhasvaram bha =

vet I sa divyena cakf?uf?a vyavalokayati I idam maha - pustam

evam - bhutam ihalva parHte paramal).u - rajasy anutif?thate I na 20

kasya - cid api sattvasyopak~ri - bhutam bhavati tasyalvam

syat I yan nv aham maha-vlrya-bala-:;thamna etat paramal).u_rajo 3)

bhittva etan maha-pustam sarva-jagad upajIvyaril kuryam I sa maha­

vlrya-bala-sthama-samjanayitva sukf?mel).a vajrel).a tat paramal).v-rajo

bhittva yathabhiprayam tan maha-pustam sarva-jagad upajIvyam 25

kuryat I yatha cal (14 a) kasmat tathac;ef?ebhyal;l. 4) paramal).ub=

hyas tathaiva kuryat I evam eva bho Jma-putra tathagata-jnanam

..apramal).a jnanam sarva-sa (VIla) ttvopajIvya-jnanam sarva-sattva-

1) T ~t nub kyi ba Ian spyod kyi glin (aparagodani dvipa).

2) T ~tdivya (J) t7Z~c mig tu (cak~u) 7J). ib ~ 0

3) T ~t bhi ttva (J)1Wv-C rdo rjes ( vajreI}a) 7J). ih .Q 0

") T ~t !te~a (J)t7ZV'c mthal} dag (sarva or samasta) 7J; cb .Q 0

- 43-

eitta - sariltane~u saka1am anupravi~!am I sarvaI).i ea tani sattva­

eitta-samUinany api tathagata-1) jffana_pramaI).ani I atha ea punal;l

sam jna- graha -vinibaddha ba1a na jananti na pra jananti mlnubha =

vanti na sakf?at - kurvanti tathagata _ jffanam I tatas tathagato

'sangena tathagata_ jnanena sarva-dharma-dhatu-sattva_ bhavanani 5

vyava10kyaearya-samjnI bhavati ! aho bata ime sattva yathavat

tathagata- jffanam na pra jananti I tathagata_ jffamlnupravif?!a<; ea I yan nv aham ef?arn sattvanam aryeI).a margopade<;ena sarva -

sam jffa- krita - bandhamipanayanam kuryam yatha svayam evarya-

2) marga _ baladhanena mahatim 3) samjna _ granthim vinivartya 10

tathagata_ jffanam pratyabhijanlran I tathagata-samatam eanupra ==

pnuynl). I te tathagata-marg6pade<;ena sarva-samjffa - krita-ban ==

dhanani vyapanayanti I 4) apanitef?U ea sarva _ sarIljffa - krita-ban=

dhanef?u tat tathagata-jnanam apramaI).am bhavati sarva_jagad upa=

jIvyam iti I 15

tatra jina-kriya yugapat sarvatra sarva-kalam anabhogemlvikalpato

yatha<;ayef?u yath~Lvainayikef?u :qttvef?v akf?iiI).am anuguI).am pravar=

tata ity aeintyam etat sthanam I yata aha I samk~epa 5) - matra ==

kel).avataraI).artham sattvanam apramaI).am api tathagata - 6) karma

pramaDa (14 b) to nirdif?!am I api tu kula-putra yat tathagatasya 20

bhiitam tathagata-karma tad apramaDam aeintyam avijfieyam sarva­

lokena I anlldaharaDam akf?arai~ I dll~sampadam parebhya~ I adhi~thitam sarva - buddha - k~etref?u I samatanugatam sarva­

buddhai~ I samatikrantam sarvabhoga-kriyabhya~ I nirvikalpam

aka<;a-samataya I 7) nirnana-karaI).aln dharma-dhatu-kriyaya 25

1) T~:t ye ~es dan \1dra bar tshad med do. 2) T~:t marga iJ~ ye ~es (jiiana). 3) T~:t samjiia iJ~ ye ~s (jiiana). 4) T~:t log pa dag lao 5) T~:t matrakeI)a iJ~ tsam gyt sgo nas (matra mukhena) . 6) T~:t karma iJ>. ye ~es (jiiana).

7) :T =¥- A H~~:t nirnHiikaralprn ~ ~ ~;Q). C~:t "~~~~£7JU~'I:t1*tit" ~ ~.> f), T~:t tha dad du dbyer rned ~ ~·o~;: .t f) 4-c7):tlrl < ax ZV 00

- 45-

iti vistareI).a· yavad vic;uddha - vai<Jurya - maI).i - dril?!antam . kritva

nirdicati ~

tad anena kula - putra paryayeI)alVam veditavyam

acintyam tathagata - karma samatanugatam ca sarvato 'navadyalll

1) ca tri _ ratna - vamC;anupacchettri ca yatracintye tathagata-

karmaI).i pratil?!hitas tathagata akaC;a-svabhavatam ca kayasya na vi= 5-

jahati sarva - buddha _ kl?etrel?u ca 2) darC;anam dadati I anabh=

iIapy~-dharmatam ca vaco na vijahati yatha ruta-vijffaptya ca sat=

tvebhyo dharmam dec;ayati I sarva-cittarambaI).a-vigatac; ca sar=

va-sattva-citta-caritaC;ayamC; ca prajanatiti

bodhyam bodhis tad - arigani bodhaneti

yatha - kramam I hetur ekam padam trII)i pratyayas tad­

vic;uddhaye 1\ 26 1\

el?am khalv api caturI).am artha-padanam sarva- jffeya-samgra =

10-

ham upada ya prathamam boddhavya _ padam dra~!avyam tad - 15·

anubodho bodhir iti dvitIyam bodhi-padam I bodher ariga_hhiita

buddha-guI)a iti tritlyam bodhy-ariga-padam I bodhy-arigair eva

bodhanam parel?am iti caturtham 3) bodhana _ padam I itimani

(15 a) catvari padany adhikritya hetu - pratyaya - bhavena ratna-

traya-gotra -vyavasthanam veditavyam I 20'

tatra1l?am caturI)am padanam prathamalll lok6ttara - dharma­

bljatvat pratyatma - yoniC;o-manasi -kara -samniC;rayeI).a tad vi<;udd=

him upadaya tri - 4) ratn6tpatti - hetur anugantavya1;t I ity evam

ekam padam het~ katham trlI).i pratyaya1;t I tathagato

'nuttaram samyak - sambodhim abhisambudhya dac;a - baIadibhir 25-

buddha - dharmair dvatrimC;ad - akaram tathagata - karma kurvan

parato (VII b) ghol?a- samniC;rayeI)a tad vic;uddhim upadaya tri-

ratn6tpatti -pratyayo 'nugantavya};t ity evam trlI).i pratyaya1;t

1) T ~'1 dus gsum dan rjes su l}brel pa ~~?""(t'·oo

2) T ~'1 kun tu bstan to (samdar~na).

3) 7" ~ A Hc~:t bodhana ~ ~o lb, 4-O)UQ < gfclV 0 0

4) T ~c utpatti iJ~t.r." '0

- 47-

atal:I param 1) e~am eva caturI).am padanam anupurvam ava~i~tena

granthena vistara-vibhaga-nirdec;o veditavya}:l I 2)

tatra samalam tathatam adhikritya yad uktam sarva-sattvas

tathagata_garbha iti tat kenarthena I 3) buddha- jfianantargamat sattva-rac;es tan -

nairmalyasyadvayatvat prakritya I bauddhe gotre tat- phalasy6pacarad ukta}:l

sarve dehino buddha-garbha}:l II 27 II sambuddha - kaya- spharaI).at tathata vya=

tibhedata}:l I gotratac; ca sada sarve buddha - garbha}:l

~arIriI).al:I II 28 II

5

10

15

samasatas tri - vidhenarthena sada sarva - sattvas tathagata­

garbha ity uktam bhagavata I 4) yad uta sarva-sattve~u tathagata ...

dharma - kaya _ parispharaI).arthena tathagata - tathata vyatibhedart:=

hena tathagata-gotra-sarilbhavarthena ca e~am punas trayal)am

artha- padanam uttaratra tathagata - garbha - sutranusareI).a nirde~o 20

bhavi~yati (15 b) purvataram tu yenarthena sarvatravi~e~eI).a

pravacane sarvakaram tad-artha_sucanam bhavati tad apy adhikr =

itya nirdek~yami I uddanam I svabha va-hetvol:t phala-karma-yoga-vri tti~v

avasthasv atha sarva-gatve I sada vikaritva _ gUI).e~v abhede jfieyo 'rtha­

samdhi}:l paramartha- dhato}:l II 29 1/

1) C liJ21r~~D*JG&~m1ic."9Qo 2) S, T II: Ii "~:tm"""I±l1:~~~" 7J)t,J.t '0 3) T Ii 28(~ C. i" O)~~fflO) "samasatas···bhagavata" ~ 27 {~c. Atf;t, 27

~'i%itMO) ~astra II: lit,J.V'Io

4) T 'i "yad···bhavi~yati" C. purvataram.··nirdek~yami" ~~tlit"9 0

- 49-

25

samasato dac;a - vidham artham abhisamdhaya parama - tattva­

jnana - vis;ayasya tathagata - dhator vyavasthanam anugantavyam I dac;a_vidho 'rthal;1 katamal;1 I tad yatha svabhavartho hetv-ar=

thal;1 phalarthal;1 karmartho yogartho vritty-artho 'vastha_prabhed=

arthal;1 sarvatragartho 'vikarartho 'bhedartha<; ca I tatra svabh= 5

a vartham hetv -artham carabhya <;lokal;! I sada prakrity - asamklis;!a~ <;uddha -ratnam =

barambuvat I dharmadhimukty - adhipra jiia - samadhi-

1) karuI).anvayal;1 II 30 II tatra piirveI).a <;lokardhena kim dar<;ayati

prabhavananyatha-bhava-snigdha-bhava-

svabhavatal;1 I cinta -maI).i -nabho -vari -gUI).a -sadharmyam

esu hi 113111 ya ete trayo 'tra piirvam uddis;!a es;u tris;u yatha - samkhyam

eva sva-laks;aI).am samanya -laks;aI).am carabhya tathagata _ dhato<;

cinta-maI).i-nabho-vari-viC;uddhLguI).a-sadharmyam veditavyam I

10

15

tatra tathagata-dharma-kaye tavac cintitartha - samriddhy _ adi 2)

prabhava - svabhavatam svalaks;aI).am arabhya - cinta -maI).i - ratna- 2()

sadharmyam veditavyam tathatayam ananyatha - bhava - sv:::

abhavatam svalaks;aI).am arabhyaka<;a- sadharmyam veditavyam I tathagata-gotre sattva- karuI).a - snigdha _ svabhavatam sva-laks;aI).am

arabhya (16 a) vari-sadharmyam veditavyam sarVeE;'am catra

sadatyanta -prakrity -anupakliE;'tatam prakriti-pari<;uddhim samanya - 25

1ak!ilaI).am arabhya tad eva cinta - maI).i - nabho -vari-vi<;uddhLguI).a­

sadharmyam veditavyam I tatra pareI).a <;lokardhena kim dar<;itam I

3) caturdha varaI).am dharma _ pratigho 'py

atma-dar<;anam I 3()

1) T~:t anvayal). iJ~ byuti ba. 2) C~:t" prabhava···veditavyam" ~j( < 0

3) T~:t caturdhavaraI}-am iJ~t.r.. <, 7 ¥ I1DiJ~ 31D"C I1D~j( <, !la\litJ Q.) ~astra t lRJ~o

- '51-

samsara - du~kha - bhlrutvam sattvartham

nirapekl?ata II 32 U

icchantikanariI tIrthyanam <;ravakal}am

svayalubhuvam 1) I adhimukty - adayo dharmaC; catvara~

<;uddhi-hetav~ 1133 U

samasata ime tri-vidha~ satva~ sattva - ra<;au samvidyante

bhavabhila~il}o vibhavabhilal?il}as tad - ubhayanabhilal?il}a<; ca

5

tatra bhavabhilal?il}o dvi-vidha veditavya~ I mokl?a-marga-prati =

hata<;a aparinirval}a_gotrakab. sattva ye samsaram evecchanti na 10

nirval}am tan - niyati - patitac; ceha - dharmika eva I tad - ekatya

maha-yana-dharma_ vidvil?o yan adhikritya'ltad uktam bhagavata I 2)

nahanl tel?am <;asta na te mama <;ravaka~ I tan aham <;:ariputra 15

tamasas tamo3)':ntaram andhakaran mahandhakara- gaL.L~:.as tamo­

bhiiyif?tha iti vadami I tatra vibhavabhilal?il}o dvi-vidha~ anupaya_ patita upaya-

patita<; ca I tatranupaya - patita api tri - vidha~ I ito bahya ba=

hu-nana-prakara<; caraka-parivra jaka- nirgranthi_ putra-prabhritayo 20

'nya-tIrthya~ I iha-dharmika<; ca tat-sabhaga- carita eva <;raddha

api durgrihIta-grahil}a~ I te ca puna~ katame I yad uta pudgala­

dril?taya (16 b) <; ca paramarthanadhimukta yan prati bhagavata

<;iinyatanadhimukto nirvi<;i~to bhavati tirthikair ity uktam

~iinyata-dril?taya<; cabhimanika yel?am iha tad-vimokl?a-mukhe 'pi

<;iinyatayam madyamananam <;iinyatalva dril?tir bhavati yan adhik = rityaha I varam khalu ka<;yapa sumeru-matra pudgala-dri~tir na

tv evabhimanikasya <;iinyata-dri~tir iti I tatropaya-patita api dvi­

vidha1:I I c;ravaka - yanlyaC; ca samyaktva - niyamam avakrantal).

pratyekabuddha-yanlyaC; ca I 1) T ~:t;:.;:.~;:: sgrib mam bshi iJ~~Q. 2) C O)rtt 2).

3) T~:t antaram ~j( ~ •

- 53-

25

30

tad - ubhayanabhilal?iI).~ punar maha -yana-samprasthital:t

parama-tIkl?I).endriyal:t sattva ye napi samsaram ieehanti yathe=

cehantika nanupaya-patitas tIrthikadivan napy upaya-patital.t

~ravaka-pratyekabuddhavat I api tu samsara-nirvaI).a-1) samata=

pti _ marga-pratipannas te bhavanty apratil?thita-nirvaI).ac;aya 5

nirupakli~ta-samsara-gata-prayoga dric;lha-karuI).adhyac;aya-prat=

il?thita-miila-paric;uddha iti I tatra ye sattva bhavabhilal?iI).a ieehantikas tan-niyati-patita

iha - dharmika 2) evoeyante mithyatva-niyatal:t sattva-raC;ir iti I

ye vibhavabhila9iI).o 'py anupaya-patita ueyante 3)'niyata1.l sattva­

rac;ir iti I ye vibhavabhilal?iI).a upaya-patitas tad-ubhayanabhila9=

iI).ac; ea samatapti-marga-pratipannas ta ueyante samyaktva-niya=

10

15

ta1:t sattva-rac;ir iti I (17a)tatra maha-yana-samprasthitan sattvan

anavaraI).a-gaminal:t sthapayitva ya 4) ito 5) 'nye 6) sattvas tad­

yatha [ ieehantikas tlrthyal:t c;ravaka~ pratyekabuddhaC; ea ! tef?am

imani eatvary avaraI).ani tathagata-dhator anadhigamayasakl?at­

kriyayai samvartante ! katamani ea eatvari ! tad-yatha maha-yana­

dharma-pratigha-ieehantikanam avaraI).am yasya pratipakl?o maha­

yana-dharmadhimukti-bhavana bodhisattvanam I dharmel?vatma­

darc;anam anya-tirthanam avaraI).am yasya pratipakl?al:t prajna- 20

paramita- bhavana bodhisattvanam I samsare du~kha-samjna­

du.l).kha-bhirutvam c;ravaka-yanikana.m aVaraI).am yasya pratipak,?o

gagana-ganjadi-samadhi-bhavana bodhisattvanam I sattvartha­

vimukhata sattvartha-nirapekl?ata pratyekabuddha-yanikanam

avaraI).am yasya pratipak'?o maha-karuI).a-bhavana bodhisattvanam 25

iti [

1) 7"::f- A 1- K I':t samatapatti Co;b Q t, C I':t " J2. if!:rf{'i!!~~Sf~" Co;b ~ ,

T t:t miiam-pa iiid thob-pa titK4-e):tm < ij1c~ 00

2) T I':t de giiis-ni(tad ubhaya) ~;co Qo

3) T I':t de-dag-ni (te) ~; co 00

4) T t.t ya iJ' de-dag (te) 5) T ~c.1':t ito iJ> tJ: ",.. 0

6) T t:t rmam-pa bshi-po (catur-vidhas) ~;I> 00

-55-

etac catur-vidham avara1).am e~am catur-vidhanam sattvanam

yasya pratipak~an imamc; caturo 'dhimuktyadin 1) bhavayitva

bodhisattva niruttarartha-dharma-kaya-vic;uddhi-paramatam ad=

higacchanty ebhic; ca vic;uddhi-samudagama-kara1).aic; caturbhir

anugata dharma-raja-putra bhavanti tathagata-kule I katham iti I 5

bijam ye~am agra-yanadhimuktir mata

prajna buddha-dharma-prasutyai t

garbha-sthanam dhyana-saukhyam kripokta

dhatri putras te 'nuja ta muninam II 34 II tatra phalartharn karmartham carabhya c;loka1;t I

c;ubha (17 b) tma-sukha-nityatva-gu1).a-

paramita phalam t

du1;tkha-nirvic-chama-prapti-cchanda-pra1).idhi -

karmakah II 35 II tatra piirve1).a C;lokardhena kiln darc;itam I

phalam e~am samasena dharma-kaye viparyayat 1 catur-vidha-viparyasa-pratipak~a-prabhavitam II 36 II

10

15

ya ete 'dhimukty-adayac; catvaro dharmas tathagata-dhator

vic;uddhi-hetava e~am yatha-samkhyam eva samasatac; catur-vidha­

viparyasa-viparyaya- pratipak~e1).a catur-akara tathagata-dharma- 20

kaya-gu1).a-paramita phalam draf?!avyam r tatra ya rupadike vas=

tuny anitye nit yam iti samjiia I du1;tkhe sukham iti I anatmany

atmeti t ac;ubhe c;ubham iti samjna I ayam ucyate catur-vidho

viparyasa1;t r etad-viparyaye1).a catur-vidha evaviparyaso vedi=

tavya1;t I katamac; catur-vidha1;t I ya tasminn eva rupadike vastu= 25

ny anitya-samjiia I du1;tkha-samjiia I anatma-samjiia r ac;ubha­

samjna I ayam 3) ucyate catur-vidha-viparyasa-viparyaya1;t I sa

khalv e~a nityadi-Iak~al)am tathagata-dharma-kayam adhikrit=

yeha viparyaC;o 'bhipreto yasya pratipak~e1).a catur-akadi tathag=

1) T l'j: adin v ~ I'C chos (dharman) a: f¥ '? "C \(, 7.> 0

2) T i':t vi~uddhi :D~ nam-par-dag-pa bshi (catur-vi~uddhi)o

3) T I< ucya te :D; t~ It" 0

- 57-

'I .

ata-dharma-kaya-guI).a-paramita vyavasthapita I tad-yatha nitya­

paramita-sukha-paramitatma-paramita-c;ubha-paramiteti I el?a ca

,gran tho vistareI).a yatha sutram anugantavyaJ:! I viparyasta bhag==

avan sattva upatte~u paficasfipadana-skandhe~l.i I ~e bhavanty

anitye nitya-samjffinal? I dul).khe sukha-samjiiinaJ:! I anatmany 5

atma-samjffinaJ:! I ac;ubhe c;ubha-sam (18 a) jiiinaJ:! I sarva-c;ra::

vaka-pratyekabuddha api bhagavan c;iinyata-jnanenadrif?ta-piirve

sarva-jna-jnana-vi~aye tathagata-dharma-kaye viparyastaJ:! l 1) y6

bhagavan sattvaJ:! syur bhagavataJ:! putra aurasa nitya-sam jiiina

atma-samjffinaJ:! sukha-samjiiinaJ:! c;ubha-samjffinas te bhagavan 10

sattvaJ:! syur aviparyastaJ:! I syus te bhagavan samyag-darc;ina\l/

tat kasmad dhetoJ:! I tathagata-dharma-kaya eva bhagavaR nitya­

paramita sukha-paramita atma-paramita c;ubha-paramita I ye

bhagavan sattvas tathagata-dharma-kayam evam pac;yanti et

samyak pac;yanti / ye samyak pac;yanti te 2) bhagavataJ:! putra ·15

aurasa iti vistaraJ:! I asam punac; catasriI).am tathagata-dharma-kaya-guI).a-para==

mitanam hetv-anupiirvya pratiloma-kramo veditavyaJ:! / tatra

maha-yana-dharma-pratihatanam icchan tikanam ac;uci -samsara==

bhirati-viparyayeI).a bodhisattvanam maha-yana-dharmadhimu== 20

kti-bhavanayaJ:! c;ubha-paramitadhigamaJ:! phalam draf?tavyam I pancasapadana-skandhe~v atma-'-darc;inam anya-tIrthyanam asad­

atma-grahabhirati-viparyayeI).a prajna-paramita-bhavanayaJ:! pa==

ramatma-paramitadhigamaJ:! phalam dra9tavyam I 3) sarve hy

anya-tirthya riipadikam atat-svabhavam vasty atmety upagatal). I 25

tac Ca19amvastu yatha graham atma-lak~aI).ena visamvaditvat

sarva-kalam anatma I tathagatal). (18 b) punar yatha-bhiita-

1) ye a:: T (J) P 1Ili r.t de yan, D 1Ili r.t de dan G 1... -C It, .0 tJ~ S (J)"'Fit± tc: 1f

? tJ{flQ < gan (ye) G attr....:::. ~ -c:~ .0 0

2) T r.t te (J):?k tc: thams-cad (sarve) tJ{ ~ .0 0

3) T ~ A 1- K. r.t sarvem G ~ .0 tJ~:?kK. anya-tirthya G ~ .0 'b~ b sarve tc:

ijt~ Qo

- 59-

jfianena sarva-dharma-nairatmya-para-pa (IX a) rami-praptall I tac casya nairatmyam anatma-Iak~alJ.ena yatha-dar~anam avisa=

mvaditvat sarva-ka]am atmabhipreto nairatmyam evatmani

kritva I 1) yath6ktam sthito 'sthana-yogeneti I 2)

5

10

samsara-dul.Ikha-bhirulJ.am ~ravaka-yanikanam samsara-dul),kh6=

pa~ama-matrabhirati-viparyayeI)a gagana-gaffjadi-samadhi-bha=

vanayal), 3) sarva-Iaukika-Iok6ttara-4) sukha-paramitadhigamal), 15

phalam dra~!avyam I sattvartha-nirapek~aI)am pratyekabuddha­

yaniyanam asamsarga-viharabhirati -viparyayeI)a 5)maha-karuI)a-

bhavanayal), satata-samitam a-samsarat sattvartha-6) phaligodha­

pari~uddhatvan nitya-paramitadhigamal), phalam dra~!avyam I ity 7)etasam catasriI)am adhimukti-prajna-samadhi-8)karuI)a.-bha= 20

vananam yatha-samkhyam eva catur-akaram tathagata-dharma­

kaye ~ubhatma-sukha-nityatva-guI)a-paramitakhyam phalam nH=

1) "yatha······yogeneti" tir. C K. r.t t;r It'o

2) S. T K.r.t C fD "J[D~~:ii······~E~~" tJrt;rIt'o

3) T r.t sarva tJr t;r It'o

4) Tr.t bde-ba dam-pal}i pha-rol-tu-phin-pa (parama-sukha-paramita)

c t;r -:> -C It, Q 0

5) T r.t byan-chub-sems-dpal} rnams-kyi-siiiIi.-rje chen-po (bodhisa-

ttvanam maha-karuJ}.a) c ~ tl 0

6) T r.t yon-su-sbyon-ba (pari~ddhana).

7) T r.t etasam catasriJ}.am tJ~t;r "'0

8) T r.t siiin-rje chin-po (maha-karuJ}.a).

- 61-

vartyate bodhisattvanam I abhi<; ea tathagato dharma-dhatu­

parama aka<;a-dhatu-paryavasano 'paranta-ko!i-nif}!ha ity ueyate I maha-yana-parama-dharmadhimukti:hhavanaya hi tathagato 'ty=

anta-~ubha-dharma-dhatu-paramatadhigamad dharma-dhatu-par=

amal). samvrittal). I prajna-paramita-bhavanayaka<;6pama-sattva- I

bhajana-loka-naira (19 a) tmya-nif}tha-gamanad gagana-ganjadi­

samadhi-bhavanaya ca sarvatra parama-dharmai<;varya-vibhu=

tva-samdar<;anad aka~a-dhatu-paryavasanal). maha-karu1).a­

bhavanaya sarva-sattve~v aparyanta-kala-karu1).ikatam upadaya=

paranta-koti-nif}!ha iti I 10

asam puna<; l)eatasri1).am tathagata-dharma-kaya-gu1).a-param=

itanam adhigamayanasrava-dhatu-sthitanam apy arhatam prat::

yekabuddhanam va~ita-praptanam ca bodhisattvanam ime catv-­

aral). paripantha bhavanti I tad-yatha pratyaya-lakf}a1).am hetu­

lakf}a1).am sambhava-lakf}a1).am vibhava-Iakf}a1).am iti I tatra praty= 15

aya-lakf}a1).am avidya-vasa-bhumir avidyeva samskara1).am I hetu­

lakf}a1).am avidya-vasa-bhumi-pratyayam eva samskaravad anasra=

yam karma I sambhava-Iakf}a1).am avidya-vasa-bhumi-pratyayana=

srava-karma-hetukI ca tri-vidha mano-mayatma-bhava-nirvritti<; eatur!upadana-pratyaya sasrava-karma-hetuklva tri-bhavabhinir= 20

vrittil). I vibhava-lakf}a1).am tri-vidha-mano-mayatma-bhava-nirvr::z

itti-pratyaya jati-pratyayam iva jara-mara1).am acintya pari1).a=

mikI cyutir iti r tatra sarv6pakle~a-samni<;raya-bhutaya avidya-vasa-bhumer

aprahI1).atvad arhantal). pratyekabuddha va~ita-prapta<; ca bodhi== 25

sattval). sarva-kle<;a-mala-daurgandhya-2)vasanapakarf}a-paryanta­

~ubha-paramitam nadhigacchanti I tam eva cavi (19b)dya-vasa­

-bhumim pratItya sukf}ma-nimitta-prapanca-samudacara-yogad

atyantam anabhisamskaram 3) atma-paramitam nadhigacchanti I tam cavidya-vasa-bhumim avidya-vasa-bhumi-pratyayam ca su=

1) T rnam-par bshi (catur-vidhanam) 2) T f';t bag-chags thams-cad dan-Idan-pal)i phyir (sarva-vasana-yogat) 3) T 1'1 anabhisamskara 7J). asamskrita, atma 7J~ de deg gi (tesam)

- 63-

k~ma - nimitta - prapafiea - samudadira - sarnutthapitam anasravarh

karma-pratttya mano-maya-skandha-samudayat tan nirodham

atyanta-sukha-paramitarh nadhigaeehanti I yavae ea niravac;e~a

-klec;a-karma-janma- sarhklec;a-nirodha-samudbhutarh tathagata­

dhaturh na sak~at -kurvanti tavad aeintya-pariI)amikyaC; eyu 5

(IX b) ter avigamad l)atyantananyatha-bhavarh nitya-paramitarh

nadhigaeehanti I tatra klec;a-sarhklec;avad avidya-vasa-bhumil) I karma-sarhklec;avad anasrava-karmabhisarhskaral) I ]anma-sa=

mklec;avat tri-vidha mano-mayatma-bhava-nirvrttir aeintya-pa=

riI)amiki ea eyutir iti I 10

ef?a ea grantho vistareI)a yatha sutram anugantavyal) I 2)

syad yathapi nama bhagavann upadana-pratyayal) sasrava-karma­

hetukas trayo bhaval) sarhbhavanti I evam eva bhagavann avid=

ya-vasa-bhumi-pratyaya anasrava-karma-hetuka arhatarh praty=

ekabuddhanarh vac;ita-praptanam ea bodhisattvanarh mano-mayas 15

trayal;t kayal) sarhbhavanti I asu bhagavan tisri~u*bhumif?v ef?3.rh

trayaI)am mano-mayanarh kayanarh sarhbhavayanasravasya ea

karmaI)0 'bhinirvrittaye pratyayo bhava (20 a) tyavidya-vasa­

bhfimir iti vistaral) I yata ete~u trif?u mano-mayef?v arhat­

pratyekabuddha-3) bodhisattva-kayef?u c;ubhatma-sukha-nityatva- 20

4) gUI)a-paramita na samvidyante tasmat tathagata-dharma­

kaya eva nitya-paramita su~ha-paramitatma-paramita c;ubha­

paramitety uktam I 5)sa hi prakriti-c;uddhatvad vasanapagamae ehucil) I parama tma tma - naira tmya -prapanea-6) k~aya­

c;aD ti tal) II 37 II

7)sukho mano-maya-skandha-tad-dhetu-

1) T ~ atyanta a:!J( < 0

2) C~B.~(7)~a:lfii""o. T,~ bhiimi~v ~.x<o 3) Tt.t dban-thob (va~ita) :v~h 00

4) T ~ gUI].a a:!J( < 0

5) C ~:Btrr, T ~1t;@:o 6) T~ k~aya tJ~tx,,"'o

'I) C ~~fj, T t.t S c jRJ~o

- 65-

25

vinivrittit~ I ni tyal;! samsara -nirva1).a -samata­

prativedhatal;! II 38 II samasato dvabhyam kara1).abhyam tathagata-dharma-kaye <; ...

ubha-paramita veditavya I prakriti-pari<;uddhya samanya-lak~a1).= 5

ena I vaimalya-pari<;uddhya vi<;e~a-]ak~a1).ena I dvabhyam kara1).=

abhyam atma-paramita veditavya I tirthikanta-vivarjanataya

catma-prapaffea-yigamae ehravakanta-vivarjanataya ea nairatmya

-prapafiea-vigamat I dvabhyam kara1).abhyam sukha-paramita

veditavya I sarvakara-du~kha-samudaya-praha1).ata<; ea vasananu= 10

Raffidhi-samudghatat sarvakara-dul;!kha-nirodha-sak~at-kara1).ata<;

ea mano-maya-skandha-nirodha-sak~at-kara1).at I dvabhyam ka=

ra1).abhyam nitya-paramita veditavya I anitya-samsaranapakar~a= 1).ata<; e6eehedantapatanan nitya-nirva1).asamaropa1).ata<; l)ea <;a<;=

vatantapatanat I yath6ktam I anityal;! sam (20 b) skara iti eed 15

bhagavan pa<;yeta sasya syad ueeheda-dri~til;! I sasya syan na

samyag-dri~til;! I nit yam nirva1).am iti eed bhagavan pa<;yeta sasya

syae eha<;vata-dri!?til;! I sasya syan na samyag-drif?tir iti I tad anena dharma-dhatu-naya-mukhena paramarthatal:t samsara

eva nirvaI).am ity uktam I ubhayathavikalpanapratif?thita-nirva1).a - 20

sak~at-karaI).atal;! I 2)

3)api khalu dvabhyam kara1).abhyam avi<;e~e1).a sarva-sattvan=

am asanna-duribhava - vigamad aprati!?thita-pada-prapti-matra_

paridipana bhavati I katamabhyam dvabhyam I iha bodhisattvo 25

'vi<;ef?eI).a sarva -sattvanam nasanni -bhavati pra jffaya<;e!?a -tri!?I).anu=

<;aya-praha1)at I na duri-bhavati maha-karuI).aya tad-aparityagad

iti I ayam upayo 'pratif?thita-svabhavayal;! samyak - sambodher ------------------------_._--

1) 7"::\'- A '" K r.t nitya-nirvaI}-a-samaropaI}-atal( !;;:.V.o t, T r.t mya­nan-las J;1das-pa rtag-pa mi snon-pas, C r.t~~~~j!i!~!; 4V oa, 4-O~Jl < iji(~ .0 0

2) C K "~)1-ZU······1fSJ!~" 11)1ir~~;:.V 11, T r.t~o

3) "api······ (39 1ir) 0 nirvritim va" C ~, T t;I: S K-j!co

- 67-

.anupdiptaye I prajnaya hi bodhisattvo '<;e!?a-tri!?T).anu<;aya-praha=

"T).ad atma-hitaya nirvaT).a-gatadhya<;aya~ samsare na pratil?thate

'parinirvaT).a-gotravat I maha-karuT).aya d~khita-sattvaparityagat

para-hitaya samsara-gata-prayogo nirvaT).e na pratil?thate

"c:;ama'lka-yana-gotravat I evam idam dharma-dvayam anuttadiya 5

bodher mf1)aril pratil?thanam iti I chittva sneham prajfiayatmany a<;e!?am sattva

-snehan nalti c:;antim kripavan I nilI<;rityalVam dhI-kripe bodhy-upayau

n6paity arya~ samvritim nirvritim va II 39 II 10

tatra piirvadhikri (21 a) tam karmartham arabhya pareT).a

"c:;lokardhena kim dar<;itam I buddha-dhatulI sa cen na syan nirvid

du~khe 'pi no bhavet I neccha na prarthana napi praT).idhir nirvritau

bhavet 1140 II 15

tatha c6ktam I tathagata-garbha<; ced bhagavan na syan na

-syad d~khe 'pi nirvin na nirvaT).a-iccha va prarthana va

praT).idhir yeti I tatra samasato buddha-dhatu-vic:;uddhi-gotram

mithyatva-niyatanam api sattvanam dvi-vidha-karya-pratyupa= 20

-sthapanam bhavati I samsare ca dulIkha-do!?a-darc:;ana-nilI<;rayeT).a

nirvidam utpadayati [ nirvaT).e sukhanu<;amsa-dar<;ana-ni~<;rayeDa

"cchandam janayati iccham prarthanam praT).idhim iti

icchabhila!?itartha-praptav asamkoca1;l l prarthanabhila!?itartha­

prapty-upaya-parimargaT).a I praT).idhir yabhila!?itarthe l)cetana- 25

-cittabhisamskarai) I bhava-nirvaT).a tad-du~kha-sukha-do!?a-guDe=

k!?aDam I gotre sati bhavaty etad agotraT).am na

vidyate II 41 \I

yad api tat samsare ca dulIkha-do,?a-dar<;anam bhavati

n;rvaT).e ca sukhanu~amsa-dar<;anam etad apl <;uklam<;asya 1) T K.1'1 cetana-citta tJ~ serns C (1) ':J."h V 0

- 69-

p~dgalasya gotre sati bhavati nahetukam napratyayam iti Il)yadi

hi tad 2)gotnull antareJ).a syad ah~tukam apratyayam 3)papa­

samuccheda - yogena tad icchantikanam apy apannlrvaJ).a­

gotraJ).am syat I na ca bhavati tavad yavad agantuka-ma1a­

viC;uddhi-gotram trayaJ).am anyatama-dharmadhimuktim na sa 5

(21 b) mudanayati satpurUf?a-Samsargadi-catu1;t-c;uk1a-samavadh=

ana-yogena I - , 4)yatra ny aha 5) I tatra pac;cad antac;o mithyatva-niyata­

samtananam api sattvanam kayef?u tathagata-siirya-maJ).Qa1a-

6)rac;mayo nipatanti 7) * * * anagata-hetu - samjananataya 10

samvardhayanti ca kuc;alair dharmair iti I yat punar idam uktam

icchantiko 'tyantam aparinirvaJ).a - dharIheti tan maha-yana­

dharma-pratigha icchantikatve hetur iti maha-yana-dharma-'I.

pratigha-nivartamlrtham uktam kal(}ntarabhiprayeI)a I na khalu

kac; - cit prakriti-vic;uddha-gotra-sambhavad atyantavic;uddhi - 15

8) dharma bh,vitum arhati I 9) yasmad avic;ef?eI)a punar bhag~vata

sarva-sattvef?u viC;uddhi-bhavyatam samdhay6ktam I anadi-bhiito 'pi hi cavasanikaJ:t svabhava-·

c;uddho dhruva -dharma -samhi ta1;t

anadi-koc;air bahir-vrito na dric;yate suvarI)a- 20

bimbam paricchaditam yatha U

tatra yogartham arabhya c;loka1;t I

mahodadhir ivameyB-guI)a-ratnak~ayakara1;t I pradipavad anirbhaga-guI)a-yukta-svabhava=

1) T tj: L L K de ciJ:li phir she na (tat kasmaddhetol).) ~t.:b.o o 2) T gotram antareI]-a ~!J\.. < 0

3) T r.t sdig-pa mi zad-pa dan-ldan-paJ:li tshul-gyis. (papasamu= ccheda-yogena)

.) "yatra···tatra" T,P Jlir.t hi aha CVdi--C:.:b 11 DJfNr.t gan-gi phir(yasmad hy aha)

5) ~W{~O~r.t jiHinalokalamkara sutra a: .:b 11-C It'" oo!lt3tY.t·gEj§JlJ ~ jifjj ~Kffi'" .0 0

6) T tj: ye-~s-kyi l).od-zer (jiiana-ra~ayo). 7) T r.t de dag la phan l).dogs l).gyur shin (te~u hitopakarayitva) 8) T dharma !J\..o 9) .. yasmat··.··· (5!JfHicv) yatha" C ~, T r.t S tc.--J§;o

-71-

1 !

, i

t

~

tab 1142 ~

tatra piirveI)a <;lokardhena kim dar<;itam I dharma -ka ya - jina - jfiana -karuI)a-dha tu - sam=

grahat I patra-ratnambubhil) samyam udadher asya - 5

dar<;itam "43,,

trayaI)am sthananam yatha-samkhyam eva tri-vidhena

maha-samudra-sadharmyeI)a tathagata-dhator hetu-samanvagam=

am adhikritya yogartho veditavyal) I katamani trlI)i sthanani I tad - yatha dharma-kaya-vi<;uddhi-hetul.I I buddha-jfiana-samu 10

(22 a) dagama-hetul) I tathagata-maha-karuI)a-vritti-hetur iti I tatm dharma-1)kaya-vi<;uddhi-hetur maha-yanadhimukti-bhavana

dra~!avya II buddha-jnana-samudagama-hetul.I prajna-samadhi­

mukha-bhavana I tathagata-maha-karuI)a-2)pravritti-hetur bod=

hisattva-karuI)a-bhavaneti I 3) tatra 4) maha-yanadhimukti-bhav= 15

anaya bhajana-sadharmyam tasyam aparimeyak~aya-prajna-sam=

adhi-ratna-karuI)a-vari-samavasaraI)at I prajna-samadhi-mukha­

bhavanaya ratna-sadharmyam tasya nirvikalpatvad acintya­

prabhava-guI)a-yogac ca I bodhisattva-karuI)a-bhavanaya vari­

sadharmyam tasyal) sarva-jagati parama-snigdha-bhavalka-rasa- 20

5) ]ak~aI)a-prayogad iti I e~am trayaI)am dharmaI)am anena tri-

6)vidhena he tuna tat_sambaddhal) samanvagamo yoga ity ucyate

tatrapareI)a ~lokardhena kim dar<;ayati I abhijna-jfiana-vaimalya-tathatavyatirekatal.I I dlpaloka~I)a-varI)asya sadharmyam vimala<;ra=

ye ,,44!1

trayaI)am sthananam yatha-samkhyam eva tri-vidhena

dlpa-sadharmyel).a tathagata-dhatol) phala-samanvagamam adh=

1) T I'd:: kaya ~!x. < 0

2) T rd:: pravritti f7) pra iJ~tx < karul)a-ri maha-k',: .ll)a. 3) C "tatra······S3.mavas:ual)at" !f\., T ri S l: -lifco

4) T rJ:: maha-yana f7)~OC chos (dharma) iJ~A '? '"'C """,,0

5) 6) T ~d:: lak,?a1)a -pra, vidl:ena a: !x. < 0

- 73-

25

ikritya yogartho veditavyal;1 I katamani triD-i ~tanani I tad-

. yatha abhijffa-asrava-k!?aya-jffanam asrava-kf?aya<; eeti I tatra paffeanam abhijffanam jvala-sadharmyam tasam arthanu=

bhava - 1) jfiana - vipak!?andhakara - vidhamana - pratyupasthana-

laksanatvat 2) asrava-k!?aya-jffanasYO!?D-a-sadharmyam tasya 5

nHava (22 b) <;e!?a-karma-kle<;endhana-dahana-pratyupasthana­

lak!?aD-atvat I a<;raya-parivritter asrava-k!?ayasya varD-a-sadharm=

yam tasyatyanta-vimala-vi<;uddha-prabhasvara-lak!?aD-atvat

tatra vimalal;1 kle<;avaraD-a-prahaD-at I vi<;uddho JneyavaraD-a-

prahaD-at I prabhasvaras tad - ubhayagantukataprakritital;1 10

ity ef?am 3) samasatal;1 saptanam 4) abhijfia- jffana-prahaD-a­

samgrihitanam a<;aikf?a-santanikanam dharmaD-am anasrava­

dhatav anyonyam avinirbhagatvam aprithagbhavo dharma-dhatu

5) samanvagamo yoga ity ue-yate I 6) e~a eli yogartham arabhya

7) pradipa-drif?tanto vistal'eD-a yatha sutram anugantavyal;1 I tad- 15

yatha <;ariputra pradipal;1 [ avinirbhaga-dharma I avinirmukta­

gUD-al;1 I yad-uta aloko!?D-a-varD-atabhi~ I maD-ir valoka-varD-a­

samsthanail;11 evam eva <;ariputra tathagata-nirdif?!o dharma-kayo

'vinirbhaga-dharmavinirmukta-jffana-guD-o yad - uta ganga-nadi-

valika-vyativrittais tathagata-dharmair iti J a)

tatra vritty-artham arabhya <;lokal;1 I prithag-janarya-sambuddha-tathata vyatire=

katal;1 8) I

1) T jiiana ~ /;( < 0

2) T Ie v.t asrava-kl?aya-jiiana ~~ zag-pa med-pal}i ye-~es (anasrava-

jiiana) c & ... 1) 0

3) T samasata1). 1;\.0

4) T zag-pa med-pa1).i moon-par ~s-pa (anasrava-abhijiiana)o

5) T v P~v.t miiam-pa iiid-kyis ldan (samataya yoga), DJflj{r.tmiiam-

pa iiid-kyis ldan-pa ni ldan (samataya samanvagamo yoga) c ~ Do

6) "e:?a'" ···dharmair iti" C r.t /;(, Tr.tS c -~o 1) T v.t pradipa ~ I;\. < 0

8) T v.t vyatireka ~ dbyel;li-l}jug-pa las (bheda-vritte1].).

- 75 ~

sattve~u jina-garbho 'yam dec;itas tattva­

darc;ibhil:t II 45 II

anena kim dar~itam I prithag-jana viparyasta dri~!a-satya viparyayat

yathavarl aviparyasta ni~prapaiicas tathaga=

tal:t II 46 II

yad idam tathagata-dhato~ sarva-dharma-tathata-vi~uddhi­

samanya-Iak!?aI)am upadi~!am prajiia-paramitadi (23 a) ~u nirvi=

kalpa-jiiana-mukhavavadam arabhya bodhisattvanam asmlll

1) samasatas trayaI)am pudgalanam prithag- janasyatattva- 10,

dar~ina aryasya tattva-dar~ino vi~uddhi-ni~!hagatasya tathaga=

tasya 2) tridha bhinna pravrittir veditavya yad - uta

viparyastaviparyasta samyag-aviparyasta ni~prapaiica ca yatha­

kramam I tatra viparyasta samjiia-citta-dri~!i-viparyasad

baJanam I aviparyasta viparyayeI)a tat - prahaI)ad aryaI)am I 15·

sam yag-aviparyasta ni~prapaf.ica ca savasana -kle~a- jiieya varaI)a­

samudghatat samyak-sambuddhanam l atal:t param 3)etam eva vritty-artham arabhya tad-anye catvaro

'rthal:t prabheda-nirde~ad eva veditavya~ I tatral~am trayaI)am

pudgalanam avastha-prabhedartham 4) arabhya ~loka~ 20'

acuddho 'cuddha-cuddho 'tha suvicuddho .:. .:...!) ..)

yatha-kramam I sattva-dhatur 5) iti prokto bodhisattvas

tathagata~ II 47 II

anena kim dar~itam I svabhavadibhir ity ebhil:t ~aQbhir arthaih

samasatal:t I dhatus tisri~v avasthasu vidito namabhis

tribhil). II 48 II

1) T I':t samasatas a: 'x < 0

2) T r.t de-kho-na mthon-ba (tattva-dar~ina) ;u~;b 00

3) T I':tetam eva a: 'x < 0

4) T Ii artham a: 'x < 0

5) T I':t dhatu a: j( ( 0

-·77 -

25

iti ye ke-cid anasrava-dhatu-nirdec;a nana-dharma-paryaya­

mukhesu bhaaavata vistarena nirdistah sarve ta ebhir eva . 0 .. •.

samasata~ ~a9bhi~ svabhava-hetu-phala-karma-yoga-vritty-ar=

thai~ samgrihItas tisri~v avasthasu yatha-kramam tri-nama­

nirdec;ato ni~~i~ta veditavya~ I yad-utac;uddhavasthayam sattva- 5

dhatur iti I ac;uddha-c;uddhavasthayam bodhisattva iti [ (23 b)

suviC;uddhavasthayam tathagata iti I yath6ktam bhagavata J ayam

eva c;ariputra dharma-kayo 'paryanta-klec;a-koc;a-koti-gu9ha~ I samsara-srotasa uhyamano 'navaragra-samsara-gati-cyuty-upapa=

tti~u samcaran sattva-dhatur ity ucyate [ sa eva c;ariputra 10

dharma-kaya~ samsara-sroto - du~kha-nirvi1).1).o virakta~ sarva­

kama-vi~ayebhyo dac;a-paramitantargataic; catur-ac;Itya dharma­

skandha-sahasrair bodhaya caryam caran bodhisattva ity ucyate

I sa eva puna~ C;ariputra dharma-kaya~ sarva-k1ec;a-koc;a­

parimukta~ sarva-du~khatikranta~ sarv6paklec;a-ma1apagata~ c;u= 15

ddho vic;uddha~ parama-paric;uddha-dharmatayam sthita~ sarva­

sattvalokanlyam bhumim aru9ha~ sarvasyam jiieya-bhumav

advitlyam pauru~am sthama prapto 'navara1).a-dharmapratihata­

sarva-dharmaic;varya-balatam adhigatas tathagato 'rhan samyak-

sambuddha ity ucyate I 20

tasv eva tisri~v avasthasu tathagata-dhato~ sarvatragartham

arabhya c;loka~ I sarvatranugatam yadvan nirvikalpa tmakam

nabha~ I citta-prakriti-vaimalya-dhatu:tI sarvatragas

tatha 1149\1 anena kim darc;itam I

tad-do~a-gu1).a-ni~tha~u vyapi-samanya-Iak~a=

1).am I hlna-madhya-vic;i~te~u vyoma rupa - gate~v

iva 1150 \I

yasau pri thag- janarya-sambuddhanam avikalpa-citta-prakri=

ti~ (24 a) sa tisri~v avasthasu yatha-kramam do~e~v apl gU1).e~v

- 79_

25

30

api gUI).a-vi<;uddhi-ni~!hayarn api sarnanya-lak~aI).atvad aka<;arn

iva rnrid-rajata-suvarI).a-bhajane~v anugatanupravi~!a sarna nir=

vi<;i~!a prapta sarva-kaJarn lata evavastha-nirde<;anantararn aha I tasmac chariputra nanyal;1 sattva-dhatur nanyo dharrna-kayal;1 I sattva-dhatur eva dharma-kayal;1 r dharma-kaya eva sattva- 5

dhatul;1 I advayarn etad arthena ! vyafijana-rnatra-bheda iti I etasv eva tisri~v avasthasu tathagata-dhatol) sarvatragasyapi

tat-samkle<;a-vyavadanabhyarn avikarartharn arabhya catur-da<;a­

~lokal.l I ayam ca tei?am piJ)<;iartho veditavyal) I dOi?agantukata-yogad gUJ)a-prakriti-yogatal). I yatha piirvam tatha pa<;cad avikaritva-

dharrnata ,,51 II

10

1) dva-da<;abhir ekena ca <;lokena yatha-krarnarn a<;uddhava=

sthayarn a<;uddha-<;uddhavasthayam ca kle<;opakJe<;a- 2) do~ayor

agantuka-yogac catur-da<;arnena <;lokena suvi<;uddhavasthayam 15

ganga-nadl-valuka-vyativrittair avinirbhagair arnukta- jfiair aci=

ntyair 3)buddha-guJ)ail;1 prakriti-yogad aka<;a-4)dhator iva paur=

vaparyeJ)a tathagata-dhator atyantavikara-5)dharmata paridlpita I tatra<;uddhavasthayarn 6)avikarartharn arabhya katarne dva-da<;a-

~lokal;1 I 20

yatha sarva-gatam sauki?rnyad aka<;am nopa=

lipyate I

sarvatravasthi (24 b) tal;1 sattve tathayam •

nopalipyate "52,,

yatha sarvatra lokanarn aka<;a udaya-vyayal;1 I tathalvasamskrite dhatav indriyaJ)am vyayo=

dayal;1 II 53 II

1) C Vi "dva .. ····paridipita" iJq~~K t~ "? -c It, Qo

2) T Vi do~ayor !l\.o

3) T Vi san-rgyas-kyi chos (buddha-dharmaiJ:)o

4) T dhator !l\.o

5) T dharma ta !f{o

6) T Vi artham :I); mtshan-iiid-la (lak!?a~am)o

- 81_

25 I \

"1' '.

yatha nagnihhir akac;am dagdha - piirvam

kada-cana I tatha na pradahaty enam mrityu-vyadhi­

jaragnaya~ II 5411

prithivyambau jalam vayau vayur vyomni

prati~thita~ I aprati~thitam aka~am vayv-amhu-k~iti-dha=

tu~u 115511

skandha-dha tv - indriyam

kle~a.,.prati~thitam I tadvat karma-

karma-kle~a~ sada yoni -manas-kara-prati~

thita~ 115611

ayoni~o-manas-kara~ ci tta-~uddhi-prati~thi=

taJ:! I sarva-dharme~u cittasya prakritis tv aprati:

~thita II 5711

prithivi-l) dhatuvaj jiieyaJ). skandhayatana­

dhatava~ I ab-dhatu-sadri~a jiieyaJ). karma-kle~a~ ~arir=

iI.1am II 58 II

ayoni~o-manas-karo vijiieyo vayu-dhatuvat I tad amiiIaprati~thana prakritir vyoma­

dhatuvat 115911

citta-prakritim alinayoni~o-manasa~-kriti~ I ayoni~o-manas-kara-prahhave klec;a-karmaI.1i

1160 II

karma-kle~ambu-sambhiita.J). skandhayatana­

dhatava~ I utpadyante nirudhyante tat - samvarta­

vivartavat II 6111

na hetu~ pratyayo napi na samagri na coda=

1) T ~ dhfitu !x. < 0

-83-

5

10

,

I 1

15 I

20

25

-,

ya~ I na vyayo na sthiti~ citta-prakriter vyoma ..

dha tuvat II 62 II

cittasya yasau prakritil.J prabhasvadi na

jatu 1) sa dyaur iva yati vikriyam l agantukai raga-maladibhis tv asav upaiti

<.

samkle~am .abhiita-kalpa- jail). II 63 II

katham anenaka~a-drit?!antel).a tathagata-dhator 2) a<;uddha=

vasthayam avikara-dharmata paridipita I tad ucyate I :5)

nabhinirvartayaty en am karma-kle<;ambu­

samcayal). I na nirdahaty udi C25a)rl).o'pi mrityu-vyadhi­

jaranalal). II 64 II

yadvad ayoni<;o-manas-kara-va ta-mal).Q.ala-sambhiitam karma­

k]e<;6daka-ra~im 4) pratItya skandha-dhatv-ayatana-Ioka-nirvri=

ttya citta-prakriti-vyoma-dhator 5) vivarto na bhavati I

5

10

15

tadvad ayonis:o-manas-kara-karma-kle~a -va yv -ap-skandha-pratit?==

thitasya skandha-dhatv-ayatana-Iokasyastamgamaya mrityu­

vyadhi-jaragni-skandha- samudayad api tad asamvarto vedita= 20.

vyal). I ity evam a<;uddhavasthayam bha~ana-Iokavad a<;et?a-kle~a

(XII a)-karma-janma-samkle~E.-samudayastamgame 'py akas:avad

asamskritasya tathagata-dhator 6) anutpadanirodhad atyantam

avikara-dharmata paridipita I et?a ca prakriti-vi~uddhi-mukham

dharmaloka-mukham arabhyaka<;a-drit?!anto vistarel).a yatha 7)sii=

tram anugantavyal;1 I 8)kavir mar~ kle~al;1 I aloko vi<;uddhil). I

1) Tr.t ja tu j\. < 0

2) T r.tdhator tJ~ siihi-po (garhhasya) 3) C r.t c. C. K "~lEJ~'fikJjl.······P.Jr~DI5ti:~" tJr;:b:;,o Tr.t7{ < 0

4) T ra~im a: 7{ < 0

5) T dhator a: 7{ < 0

6) T dhator tJ~ siihi-po (garhhasya) 7) 0 .~J;t c. Q'.) ~ a: gaganagaiija sutra .!: ~iiE 1,; -C If" :;, 0

8) kavir a: T Kt;t mun-pa (tamas)

- 85-

25

durbalal;t kle<;al;t r balavatI vipa<;yana I agantukal;t klec;al;t I miila­

vi<;uddha prakritil;t I parikalpal;t klec;al;t I aparikalpa prakri til;t I tad­

yatha mar~a iyam maha-prithivy apsu prati~!hita I apo vayau

prati~!hital;t I vayur aka<;e prati~!hita}:! l aprati~!hitam cakac;am

.! evam e~am catur1).am dhatiinaUI prithivi-dhator ab-dhator 5

vayu-dhator aka<;a-dhatur eva ballYo driQho 'calo 'nupacayo 1)

'napacayo 'nutpanno 'niruddha}:! sthita}:! sva-rasa-yogena I tatra

ya ete trayo dhatavas ta utpada-bhanga-yukta anavasthita

acira-sthayil1a}:! I dri<;yata e~am vikaro na punar akac;a-dhato}:! 2)

(25 b) kac;-cid vikara}:! I evam eva skal1dha-dhatv-ayatanani 10

karma-klec;a-prati~!hitani I karma-klec;a ayonic;o-manas-kara­

prati~!hital;t I ayonic;o-manas-kara}:! prakriti-paric;uddhi­

prati~!hita~ I tata ucyate prakriti-prabhasvaram cittam

agantukair upaklec;air upaklic;yata iti I tatra pac;cad yo 'yonic;o­

manas-karo ye ca karma-klec;a yani ca skandha-dhatv-ayatanani 15

sarva ete dharma hetu-pratyaya-samgrihita utpadyante hetu­

pratyaya-visamagrya nirudhyante I ya puna}:! sa prakritis tasya

na hetur na pratyayo na samagri notpado na nirodhal;t I tatra

yathakac;a-dhatus tatha prakritil;t I yatha vayu-dhatus tathayon=

ic;o-manasi-kara~ I yathab-dhatus tatha karma-klec;al;t I yatha 20

prithivi-dhatus tatha skandha-dhatv-ayatanani I tata ucyante

sarva-dharma 3) asara-miila aprati~!hana-miilal;t c;uddha-miiIa

amiila-mUla iti I uktam ac;uddhavasthayam avikara-Iak~a1).am arabhya prakriter

aka<;a-dhatu4) - sadharmyam tad ac;ritasyayonic;o - manasi - karasya 25

karma-kleC;anam ca hetu-Iak~a1).am arabhya vayu-dhatu-sadha=

rmyam ab-dhatu-sadharmyam ca tat_prabhavasya skandha-dhatv­

ayatanasya vipaka-Iak~a1).am arabhya prithivi-dhatu-sadharmyam

I tad-vibhava-kara1).asya tu mrityu-vyadhi-jaragner upasarga-

1) T /tj; anupacaya ~!Jr( { 0

2) T I'C dhatol). ~!Jr( { 0

3) T /tj; rtsa-ba YOIis-su-chad-pa ste (miila-paricchinna) :D~;h 00

4) T dhatu ~!J\. < 0

-87 -

1akl?aI)am arabhya tejo-dhatu-sadharmyam noktam iti tad

ucyate [ trayo 'gnayo yugante 'gnir narakal). prakrital).

kramat I tray as ta upama jneya mrityu-vyadhi-jara:::

gnayal) II 65 II

tribhil). (26a) kara1).air yatha-kramam mrityu-vyadhi- jara1).am

agni sadharmyam veditavyam I l)l?aQ-ayatana-nirmamI kara1).ato

vicitra-2) kara1).anubhavanatal). samskara-paripakopanayanatal). I

5

ebhir api mrityu-vyadhi-jaragnibhir 3) avikaratvam arabhya 10

tathagata-dhator ac;uddhavasthayam idam uktam I loka-vyavahara

el?a bhagavan mrita iti va jata iti va I mrita iti bhagavann

indriy6parodha ei?al). I jata iti bhagavan navanam indriya1).am

pradurbhava el?al). I na punar bhagavams tathagata-ga (XIIb)

rbho jayate va jlryati va mriyate va cyavate votpadyate va I tat 15

kasmad dhetol). I samskrita-Iak~a1).a-vii?aya-vyativritto bhagavams

tathagata-garbho nit yo dhruval) c;ival) c;ac;vata iti I tatrac;uddha-c;uddhavasthayam avikarartham4) arabhya c;loka~1

nirvritti-vyuparama-rug-jara-vimukta aSyaI=

va prakritim 5)ananyathavagamya I janmadi-vyasanam rite 'pi tan - nidanam

dhlmanto jagati kripodayad bhajante 116611

anena kim darc;ayati I mrityu-vyadhi-jara -dul).kha-mulam aryair

apoddhritam I karma-klec;a-vac;aj jatis tad abhavan na tel?U

tat 116711

1) C r.t "!?aQ······upanayanataJ.1" 9to T r.t S ~ -~o

2) T r.tkaraI].a :U~ sdug-bsIial (dultkha)

3) T me gsum-po (tribhir agnibhih) . 4) T artham a: 9t < 0

5) T r.t ji-bshin.

6) (~J{~Wrr) T t.t dUJ.1kha ~ < •

- 89-

20

25

I I I t I

asya khalu mrityu-vyadhi-jara-6) du1;Ikha-vahner ac;uddha=

vasthayam ayonic;o-manasi-kara-karma-klec;a-purvika jatir indha=

nam ivopadanam bhavati I yasya mano-mayatma-bhava-pratila=

bdhe~u bodhisattve~u c;uddhac;uddhavasthayam atyantam anabha=

sa-gamanad itarasyatyantam anujjvalanam prajfiayate I 5

1) janma - mrityu - jara - vyadhin darc;ayanti

kripa tmakaJ:I I jaty-adi- 2)vinivrittac; ca yatha-bhutasya

darc;ana t II 68 II

kuc;ala-mula-3)samyojanad dhi bodhisattvaJ:I samcintyopapatti- 10

vac;ita-samnil)c;rayeI)a karuI)aya trai-dhatuke samc;li~yante

jatim apy upadarc;ayanti jaram api vyadhim api maraI)am apy

upadarc;ayanti Ina ca te~am ime jaty-adayo dharmaJ:I samvidyante I 4)yathapi tad asyalva dhator yatha-bhutam ajaty-anutpatti­

darc;anat 1 sa punar iyam bodhisattvavastha vistareI)a yatha 15

sutram anugantavya I yad aha I katame ca te samsara-pravartakaJ:I

kuc;ala-mula-samprayuktaJ:I klec;aJ:I I yad uta pUI)ya-sambhara­

parye~!y-atriptata -I samcintya-bhavopapatti-parigrahaJ:I l buddha­

samavadhana-prarthana I sattva-paripakaparikhedaJ:I saddharma­

parigrahodyog~ I sattva kim - karaI)iyotsukata I dharma- 20

5)raganuc;ayanutsargaJ:I 1 paramita-samyojananam aparityagaJ:I I

ity ete sagaramate kuc;ala-mula-samprayuktaJ:I klec;a yair bodhi=

sattvaJ:I samc;li~yante I na khalu klec;a-doc;air lipyante I aha

punaJ:I I yada bhagavan kuc;ala-mulani tat kena karaI)ena klec;a

ity ucyante I aha I b.tha hi sagaramate ebhir evam-rupail;t 25

6)klec;air bodhisattvas trai-dhatuke c;li~yante I 7)klec;a-sambhutam

1) c. Q){~@I':tCK~-C I':t~fj l: tJ:? -C It ... .0 0 T r.t S K mI t' 0

2) T r.t ~das-gyur(vyativritta~) 3) T r.t srid-pa kun-tu sbyor-ba(bhava-samyojana)

4) T t.t yathapi ~!X < 0

5) T chags-pa\li bsam-pa (raga~ya)

6) T r.t ran-bshin-gyi-non-mons-pa (prakriti-kle~)

1) T t.t kun-nas-non-mons-pa (samkle~)

- 91-

I

ea trai-dhatukam I tatra bodhisattva upaya-kauc;alena ea kuc;aJa­miila-balanvadhanena ea sameintya trai-dhatuke <;li~yl!lnte r tenoeyante kuc;ala-mii]a-samprayukta~ klec;a iti I yavad eva

trai-dhatuke c;le~ataya na punac; eittopakle<;ataya I syad yathapi nama sagaramate c;re~thino griha-pater eka- 5

(27a) putraka i~ta~ kanta~ priyo manapo 'pratikiilo darc;anena

sa ea darako bala-bhavena nrityann eva mlQ.ha-kiipe prapateta I atha te tasya darakasya matri-jnataya~ pa~yeyus tam darakam

mlQ.ha-kupe prapatitam I dri~tva ea gambhlram nic;vaseyu~ c;oeeyu~

parideveran I na punas tam mlQ.ha-kiipam avaruhya tam 10

darakam adhyalamberan atha tasya darakasya pita tam

pradec;am agaeehet I sa pac;yetalka - putrakam miQ.ha-kiipe

prapatitam dri~tva ea C;ighra-C;lghram tvaramaI).a-riipa eka-putra=

kadhyac;aya-premanunlto 'jugu (XIIla) psamanas tam miQ.ha­

kiipam1) avaruhyilka-putrakam abhyutk~ipet I iti hi sagaramate 15

upamal~a krita yavad evarthasya vijnaptaye ka~ 2)prabandho

dra~tavyal;t mlQ.ha-kiipa iti sagaramate trai-dhatukasyaltad

adhivaeanam I eka-putraka iti sattvanam etad adhivacanam I sarva-sattve~u hi bodhisattvasyalka-putra-samjfia pratyupasthita

bhavati I matri-jnataya iti c;ravaka-pratyekabuddha-yaniyanam 20

pudgalanam etad adhivacanam ye samsara-prapatitan sattvan

dri~tva c;ocanti paridevante . na puna~ samartha bhavanty

abhyutk~eptum I <;re~thi ·griha-patir 3) iti bodhisattvasyaltad

adhivacanam ya~ c;ucir vimalo nirmala-citto 'samskrita-dharma­

pratyak~a-gatal;1 samcintya trai-dhatuke pratisamdadhati sattva- 25

paripakartham I seyam sagaramate bodhisattvasya maha-karuI).3.

yad atyanta-parimukta~ sarva-bandhanebhyal). punar eva bhavo=

papattim upadadati t upaya-kauc;alya-prajfj3.-parigrihita~ ea

samkleC;air na lipyate I sarva-(27b)klec;a-bandhana-prahaI).aya ca

sattvebhyo dharmam dec;ayatiti I tad anena siitra-pada- nirde::a 30

1) T r.t kupam ~; gnas (sthana) 2) T r.t prabandha ~~ don (artha) 3) T U khyim-bdag chen-po(maha-g'fiha-patir)

.- 93-

<;ena para-hita-kriyartham va<;ino bodhisattvasya samcintya

l)bhavopapattau ku<;ala-miila-,karu1).a-balabhyam upac;lefjiad upaya­

prajiia-baIabhyam ca tad asamkle<;ad a<;uddha-<;uddhavastha

paridipita I tatra 2)yada bodhisattvo yatha-bhiitajaty-anutpatti-dar<;anam 5

agamya tathagata-dha tor imam bodhisattva-dharma tam anupra=

pnoti tatha 3) vistare1).a yatha-sutram anugantavyam I 4)yad aha I pac;ya sagaramate dharma1).am asaratam akarakat3.m niratmatam

ni~sattvatam nirjivatam ni~pudgalat3.m asvamikat3.m I yatra

hi nama yathe~yante 5) tatha vi!hapyante vi!hapita<; ca samana 10

na cetayanti na prakalpayanti I imam sagaramate dharma­

vi!hapanam 6) adhimucya bodhisattvo na kasmirnc; - cid dharme

parikhedam utpadayati I tasyalva jfiana-darC;anam <;uci-c;uddham

bhavati I natra kac;-cid upakaro vapakaro va kriyata iti I evam .

ca dharma1).am dharmatam yatha-bhiitam prajanati I evam ca 15

maha-karu1).a-samnaham na tyajati I syad yathapi nama sagaramata

'nargham vai4urya-ma1).i-ratnam svavadapitam supari<;uddham

suvimalam kardama-parikfjiiptam varfjia-sahasram avatifji!heta I tad

varfjia-sahasratyayena tata~ kardamad abhyutk!?ipya lo<;lyeta par=

yavadapyeta I tat sudhautam pari<;odhitam paryavadapitam 7)sama= 20

nam tam eva c;uddha-vimala-ma1).i-ratna-svabhavam na jahyat I evam eva sagaramate bodhisattva~ sattvanam prakriti-prabhasva=

ratam cittasya prajanati I tam punar agantukoC28a)paklec;opakli::c

~!am pa<;yati I tatra bodhisattvasJalvam bhavati I mllte kle<;a~

1) T r.t bhava !x.. < 0

2) T r.t P JflZ ji-lta-ba (yatha), D JflZ7\.o

3) T vistareI}.a !x.. , 0

4) C r.t "yad aha······na tyajati" ~!x.. ~, "IIt~~R!"·"lE3[.pt"'t~ ~ Qo

5) T r.t tatha vilhapyante vi!hapitas ca samana ~!x.. < 0

6) T r.t vi!hapanam 't~ gshan-du mi-l}gyur-ba (ananyathatva)

7) T samanam 1= !x.. < 0

- 95-

sattvanam citta-prakriti-prabhasvaratayam pravi~!ah. I agantuka

ete kle<;a abhuta- parikalpa-samutthital) I <;aknuyam aham punar

e~am sa ttvanam l)agan tu -kle<;a panayana ya dharmam de<;ayi tum

iti I evam asya navalIyana-cittam utpadyate I tasya bhuyasya

matraya sarva-sattvanam antike pramok~a-citt6tpada utpadyate 5

I evam casya bhavati I nalte~am kle<;anam kim-cid balam sthama

va I abala durbala ete kle<;ah. I nalte~am kim-cid bhuta-prati=

~!hanam I abhuta-parikalpita ete kle<;ah. I te yatha-bhu (XIII b)

ta-yoni<;o-manasi-kara-nirlk~ita na kupyan ti I te 'smabhis tatha

pratyavek~itavya yatha na bhuya~ <;li~yeyuh. I a<;le~o hi kle<;a= 10

nam sadhur na punaJ? <;,:le~aJ? 1 yady aham kle<;,:anam <;,:li~yeya

tat katham kleca-bandhana-baddhanam sattvanam kleca-bandha= ~ ~

na-prahaI).aya dharmam de<;ayeyam I hanta vayam kle<;anam ca

na <:li~yamahe kle<;,:a-bandhana-prahaI).aya ca sattvebhyo dha=

rmam de<;ayi~yamaJ? I ye punas te samsara-prabandhakah. ku<;ala- 15

mula-samprayuktal) kle<;as te~v asmabhih sattva-paripakaya

~le~!avyam i ti I samsaraJ? punar iha trai-dhatuka-pratibimbakam anasrava­

dhatau manomayam kaya-trayam abhipretam I tad dhy anasrava­

ku<;,:ala-mulabhisamskritatvat samsaraJ? I sasrava-karma-kle<;,:ana= 20

bhisamskritatvan nirvaI).am api tat I yad adhikrityaha I tasmad

bhagavann asti samskrito 'pyasamskrito 'pi samsaral:I asti

samskritam apy asamskritam api nirvaI)am iti I (28b) tatra

samskritasamskrita - samsri~!a - ci tta-caitasika - samudacara-yogad

iyam a<;uddha-<;uddhavasthety ucyate I sa punar asrava-k~aya= 25

bhi jfiabhimukhy -asanga -pra jfia -parami ta -bha vana ya maha -karu=

I).a-bhavanaya ca sarva-sattva-dhatu-paritraI).aya tad - asak~at­

karaI).ad abhimukhyam bodhisattva-bhumau pradhanyena vya=

vastha pya te I yath6ktam asrava-k~aya-jfi.anam arabhya nagar6daharaI)am I

2)

1) T \':t iie bal).i non mons pa shi bar bya bal).i phyir (upakle~a-~amaniiya)

2) C Ie "~~T······~PJ.mlIUll!!" ;b{ ~ .go

- 97--

5

evam eva kula-putra bodhisattvo mahata yatnena mahata vlryel).a 10

dri<.lhayadhya<;aya-pratipattya pancabhijna -ntpadayati tasya

dhyanabhijna - pari karma - krita-cittasyasrava - ki?ayo 'bhimukhi­

bhavati I sa maha-karul).a-cittOtpadena sarva-sattva-paritral).a=

yasrava-ki?aya-jfiane parijayam kritva punar api suparikarma-

krita-cetasa~P 15

~a~thyam 2)

bhavati

asanga-prajnotpadad asrava-ki?aye 'bhimukhl-

evam asyam abhimukhyam bodhisattva-bhumav

asrava-k~aya-saki?at-karal).a-va<;itva-Iabhino bodhisattvasya vi<;u=

ddhavastha paridlpita [ tasyalvam atmana samyak-pratipannasya 20

paran api casyam eva samyak-pratipattau sthapayii?yamiti maha­

karuI).aya vi pra ti pan na -sa ttva -pari tra I).abhi pra yasya <;ama-sukha=

nasvadanataya tad - upaya-krita-parijayasya samsarabhimukha­

sattvapeki?aya nirvaI).a- 3) vimukhasya bodhy-anga-paripuraI).aya

dhyanair vihritya punap. kama-dhatau samcin tyopapatti-parigra= 25

haI).ato yavad a<;u sattvanam artham kartu-kamasya vi citra­

tiryag - yon i - ga ta -ja taka - prabhedena pri thag - jan a tmabha va -sa=

mdar<;ana-vibhutva-Iabhino 'vi<;uddha (29a) vastha paridipita I 4) apara~ <;:lokartha~ I

1) C K "[i'ij~!g!iliZ~······mxg}E:m1W" iJ~ &? Qo 7'";f-;7.. l- K ceta~ .!:: &? Q lb B Ic1tt:? 0

2) T I'i sa-drug-pa-la (!?a~tha-bhumau)

3) T~;t milOn-du phyogs-par (abhimukhasya)

4) C I'i "aparal}······ (791~C')MtrC')) paridjpital}" a: 'X < 0

- 99-

.dharmataril prativicyemam avikaram jina=

tma-ja~ I dri<;yate yad avidyandhair jaty-adif?u tad

adbhutam II 69 II

ata eva jagad-bandhor upaya-karU1).e pare I yad arya-gocara-prapto dri<;yate bala-gocare

1170 II

sarva-loka-vyatito 'sau na ca lokad vini~s=

rita~ I loke carati lokartham alipto laukikair

malail;1 II 71 II

yatbfha m\mbhasa padmam lipyate jatam

ambhasi r

tatha loke 'pi jato 'sau loka-dharmair na

lipyate Ii 72 \I

ni tyojjvalita-buddhi<; ca kritya-sampadane

'gnivat I <;anta-dhyana-samapatti-pratipanna<; ca sa".

rvada 117311

piirvavedha-va<;at sarva-vikalpapagamac ca

sa~ I na puna~ kurute yatnam paripakaya dehi=

nam 117411

yo yatha yena vaineyo manyate 'sau tathalva

tat I de<;anya rupa-kayabhyam caryayerya-pathena

va 117511

anabhogena

sada I tasyalvam avyahata-dhiyal;1

jagaty aka<;a-paryante sattvartha~ sarilpra=

vartate 11760

etam gatim anuprapto bodhisattvas tatha=

-101-

5

10

15

20

25

30

gatai1;l I samatam eti loke~u sattva-samtaraI).am

prati 117711

atha eaI).o1;l prithivyac; ea gos padasyodadhec;

ea yat I 5

antaram bodhisattvanam buddhasya ea tad

an taram \I 78 U

e~am daC;anam C;lokanam yatha-kramam navabhi1;l c;lokai1;l

pramuditaya bodhisattva-bhftmer adhac; ea samkleC;a-paramatam

da<;amena c;lokena dharma-meghaya bodhisattva-bhftmer ftrdhvam 10

vi<;uddhi- 1) paramatam upanidhaya samasatac; eaturI).am bodhisa::::z

ttvanam dac;a~u 2)bodhisattva-bhftmil?u vic;uddhir avic;uddhiC;

ea paridipita I eatvaro bodhisattva1;l prathama-eittotpadika1;l 1 earya-prati (29b) panna1;l I avaivartikal) I eka-jati-pratibaddha

iti I tatra prathama-dvitiyabhyam <;lokabhyam anadi-kalikam 15

adril?!a-pftrva-prathama-Iokottara-dharmata-prativedha t pramudi:::::

tayam bhftmau3) prathama-eittotpadika-bodhisattva-4)gaI).a-5)vi<;u:::::

ddhi-1akl?aI).am paridipitam I tritiya-eaturthabhyam c;lokabhyam

anupalipta-earya-earaI).ad vimalam bhftmim upadaya yavad 6)

dftramgamayam bhftmau earya-pratipanna-bodhisattva-guI).a- 20

vic;uddhi-1akl?aI).am paridipitam I paneamena c;lokena nirantara­

maha - bodhi - samudagama - prayoga-samadhil?u vyavasthitatvad

aeala yam bhftma v a vai vartika -bodhisattva -guI).a -vic;uddhi -lakl?a:::::

1).am paridipitam I I?a~!hena saptamena~!amena ea c;lokena sakala­

sva-parartha-smTIpadanopaya-nil?!ha-gatasya buddha-bhftmy-eka- 25

earama - jan ma- . pra tibaddha tvad an u ttara-paramabhisambodhi­

prapter dharma-meghayam bodhisattva-bhftmaveka-jati-pratiba::::z

1) T ~ paramatam 3:!J{ < 0

2) T ~ bodhisattva a:!J{ < 0

3) T ~ sa dan-po rab-tu dgal).-ba-Ia (pramuditayam prathama-bhumau)

4) T ~ yon-tan (gut;la) ~Q)3t J: 1)]l-c gUt;la -t: <V b 50 5) T ~ yon-su dag-pal).i (pari~uddhi) J;..("""F t T tj: (pari~ddhi)

6) duramgamayam a: T tj: mi-gyo-ba (acala)

-f(S-

ddha-bodhisattva-gul)a-vi~uddhi-lak9at;am paridipitam nava=

mena dae;amena ca e;lokena parartham atmartham carabhya

ni9tha-gata-bodhisattva-tathagatayor gut;a-vie;uddher 1) avie;e~o

vi~e~ac; ca paridipital). I tatra suvie;uddhavasthayam avikarartham arabhya C;l~ 5

ananyathatmak9aya-dharma-yogato

charat;yo 'naparanta-kotital). I sadadvayo 'say avikalpakatvato

dharmapy akrita-svabhavatal). II 79 II

anena kim dare;ayati I

Jagac-

, . -Vlnac;a-

na jayate na mriyate badhyate no na jiryate I sa nityatvad dhruvatvac ca c;ivatvac chae;vata=

(30a) tvatal:J II 80 II

na jayate sa nityatvad atmabhavair mano­

mayail). I acintya-parit;amena dhruvatvan mriyate na

sal). II 81 II

vasana-vyadhibhil). siik!?umair badhyate na

e;ivatvatal). I anasra vabhisamskarail).

jIryate II 82 II

e;ae;vatatvan na

10

15

2()

sa khalv e!?a tathagata-dhatur buddha-bhiimav atyanta-vima=

la-vie;uddha-prabhasvaratayam sva-prakritau sthital). piirvantam

upadaya nityatvan na punar jayate manomayair atmabhavail). I aparantam upadaya dhruvatvan na punar mriyate 'cintya- 25

parit;amikya cyutya I piirvaparan tam upadaya e;ivatvan na

punar badhyate 'vidya-vasa-bhumi- parigrahet;a yae; ca"Ivam

anarthapatital). sa e;ae;vatatvan na punar jiryaty anasrava-karma­phala-parit;amena I

tatra dvabhyam atha dvabhyam dvabhyam 30

dvahyam yatha-kramam I padabhyam nityatady-artho vijffeyo 'samsrkite

1) T r.t vi(;uddher a:: Ix < 0

-105-

I' I.;, "

!

1) pade 1183 II

tad e~m asamskrita-dhatau 2)catur1).am nitya-dhruva-<;iva­

<;a<;vata-padanam yatha-kramam ekaikasya padasya dvabhyam

dvabhyam udde<;a-nirde<;a-padabhyam artha _ pravibhago yatha

8iitram anugantavyal.J. 3) I y~d ahalnityo 'yam <;ariputra dharma- s kayo 'nanyatva-4)dharmakl?aya-dharmataya I dhruvo 'yam <;ilri=

putra dharma-kayo dhruva':'<;ara1).o paranta-koti-samataya I <;ivo

'yam <;ariputra dkarma-kayo 'dvaya- 5) dharmavikalpa- 6) dha=r

rmataya I <;a<;vato 'yam <;ariputra dharma-kayo 'vina<;a-7)dha=

rmakri trima-dharma ta yeti I asyam eva vi<;uddhavasthayam atyanta-vyavada (30b) na­

nil?tha -gamana - 8) lak9a1).asya ta thaga ta-gar bhasyasambhedartham

arabhya <;lokal.J. I sa dharma-kayal.J. sa tathagato yatas tad arya­sat yam paramartha_nirvriti~ I ato na buddhatvam rite 'rka-ra<;mivad gu~l(\,,"

vinirbhagatayasti nirvritil.J. II 84 II

tatra piirva-<;lokardhena kim dar<;ayati I dharma-kayadi-paryaya veditavyal.J. samasa=

tal.J. I catvaro 'nasrave dhatau catur-artha-prabhe=

da tal.J. II 85 II

samasato 'nasrave dhatau tathagata-garbhe caturo 'rthan adhi:o

kritya catvaro nama-paryaya veditavyal.I I catvaro 'rthal.J. katame r

1) T t:t dbyitis-Ia (dhatau) 2) T t:t ca turI).am !X 0

3) 7":!f A t q) T-!E!: K .t tL- r.r Nepali Do. K t:t ~ q) 3t ~~.A L. -c It, 0 c!:. 1:t V',

T tc t:t <b ~ -jic-j"" 00 nity~rtr.o 'nanyathfitmatvam ak!?ayya-guI].a­yogatal;t I dhruvarthal;t ~raI).atmatvam antako!i- samanatal;t II

~ivartho 'dvaya dharmatvam avikalpa-svabhavatal) I ~~atartho 'vina~itvam akritrima-guI).atvatal) lie t:tj<{ < 0

4) 5) T t:t dharma ~!X < 0

6) T t:t dharmataya ~!X < 0

7) T a: dharma a: !X < 0

8) T t:t lak~aI).asya !Xo

-107-

10

20

,

I II' "

,.,."

buddha-dharmavinirbhagas tad - gotrasya

tathagamal). I amr if;lamof;la -dharmi tvam adi -prakri ti -<;an ta=

ta 118611

buddha-dharmavinirbhagarthal). yam adhikri tyoktam I a<;iinyo bhagavams tathagata-garbho gariga-nadi-valuka-vyati=

vrittair avinirbhagair amukta-jfiair aeintyair buddha-dharmair

iti [tad-gotrasya prakriter aein tya-prakara-samudagamarthal). I yam adhikrityoktam I 9ac;l- ayatana-vi<;ei?al). sa tadri<;al). param=

paragato 'nadi-kaliko dharmata-pratilabdha iti I amrii?amoi?ar= 10'

thal). I yam adhikrityoktam I tatra paramartha-satyam yad

idam amo~a-dharmi-nirval).am [ tat kasmad dhetol). [ nit yam

tad-gotram l)sama - dharmatayeti [ atyantOpa<;amarthal). [ yam

adhikrityoktam2) adi-parinirvrita eva tathagato 'rhan samyak­

sambuddho 'nutpanno 'niruddha iti I ei?u eaturi?varthei?u yatha­

samkhyam ime eatvaro nama-paryaya bhavanti I tad - yatha

dharma-kayas tathagatal). paramartha-satyam nirval).am iti I

IS

yata evam aha [ tathagata-garbha iti <;ari (31a) putra dharma­

kayasyaltad adhivaeanam iti I nanyo bhagavams tathagato 'nyo

dharma-kaya~ I dharma-kaya eva bhagavams tathagata iti I duhkha-nirodha-namna bhagavann evam - gUl).a-samanvagatas

tathagata-dharma-kayo de<;ita iti [ nirval).a-dhatur iti bhaga=

YamS tathagata-dharma-kayasaltad adhivaeanam iti I tatraparel).a <;lokardhena kim dar<;ayati I

sarvakarabhisambodhi~ savasana-malOddhri=

ti~ I buddhatvam atha nirval).am advayam para=

martha ta~ II 87 II

yata (XVa) ete eatvaro 'nasrava-dhatu-paryayas tathagata­

dhatav ekasminn ::I) abhinne 'rthe 8amava~aranti I ata e~am

1) T r.t gtan-du shi-bal)i chos-nid-kyis-na (atyanta-~ama-dharma taya)

2) fb.:I-~M-~

3) T r.t abhinne a: 7\. < 0

-109-

2()

25

ekarthatvad advaya-dharma-naya-mukhena yae ea sarvakara­

sarva-dharmabhisambodhad buddhatvam ity uktam yae ea

1) mahabhisalnbodhat savasana-mala-prahaI)an

uktam etad ubhayam anasrave dha tav advayam

abhinnam aeehinnam I

nirvaI)am ity

iti dra~tavyam

sarvakarair asamkhyeyair aein tyair amalair

gUI)ail). I abhinna-Iak~aI)o mok~o yo mok~al). sa

tathagata iti II

5

yad uk tam arhat-pratyekabuddha-parinirvaI)am adhikritya 10

nirvaI)am iti bhagavann upaya e~a tathagatanam iti I anena

dlrghadhva-paric;ran tanam a!avI-madhye nagara-nirmaI)avad

avivartanopaya e~a dharma-parame<;varaI)am samyak-sambuddha=

nam iti paridlpitam I nirvaI)adhigamad bhagavams tathagata

bhavanty arhantal). samyak-sambuddhal) sarvaprameyaeintya- 15

vi<;uddhi-ni~!ha-gata-guI)a-samanvagata iti I anena eatur-akara­

gUI)a-ni~patsv asambhinna-Iak~aI)am nirvat).am adhigamya tad-

atmakal). samyak-sambuddha bhavanti (31b) ti buddhatva-

nirvaI)ayor avinirbhaga-guQ.a-yogad buddhatvam antareI)a kasya­

ein nirvat).adhigamo mlstiti paridlpitam I tatra tathagatanam anasrave dhatau sarvakara-varopeta­

c;iinyatabhinirharata<; eitra-kara-drif?!3.ntena gut).a-sarvata vedi= .

tavya I anyonya-kuc;ala yadvad bhaveyu<; eitra-Iekhakal). I yo yad angam prajanlyat tad anyo nava=

dharayet II 88 II

atha tebhyal). prabhii-raja prayaeehed dii~yam

ajnaya I Earvair evatra yu~mabhil). karya pratikritir

mama 118911

tatas tasya prati<;rutya yuiljeramc; eitra­

karmaI)i I 1) T r.t maha ~~ Ihan-cig (saha)

-111:-

20

25·

2)

tatraiko vyabhiyuktanam anya-de<;a - gatl)

bhavet 1190 II

dec;antara-gate tasmin pratima tad- viyogata:tI I na sa sarvanga-sampurIJa bhaved ity upama

krita 119111

lekhaka ye tad-akara dana-c;ila-k~madaya:tI I 1) sarvakara-var6peta c;unyata pratim6cyate

119211

tatnl1,?am eva danadinam e~ ai1casya buddha-vi~ayaparyanta­

prakara-bheda-bhinnatvad aparimitatvam veditavyam I samkhya­

prabha vabhyam ac;in tya tvam I rna tsaryadi -vi pak~a _3) mala -vasa=

ncipakar~itatvad viC;uddhi-paramatvam iti I tatra sarvakara­

var6peta-<;unyata - Aamadhi-mukha-bhavanayanutpattika-dharma­

labhad acaIayam bodhisattva-bhumav avikalpa-ni<;chidra-nira=

ntara - sva-rasa - vahi - marga - jfiana -samniC;rayeIJa tathagatanam

anasrave dhatau gUIJa-sarvata' samudagacchati I sadhumatyam

bodhisattva-bhumav asamkhyeya-samadhi-dharaIJi-mukha-samu=

drair aparimaIJa-buddha-dharma-pari (32 a) graha-jfiana-samni=

c;rayeIJa gUIJaprameyata samudagacchati I dharma-meghayam

bodhisattva-bhiimau sarva-tathagata-guhya-sthanaviparok~a-jfia=

na-samniC;rayeIJa gUI)acintyata 4)samudagacchati I tad anantararn

1) T f7;) vyakhya I'C r.tJlt1t'J:b{ 7 x 5 -e, S I'C t.r It, de-la milOn-par-sbyin-

nams-gy is :b~7 x 5 f7;) ~41'C A. ? -r: ", Q 0 f~@* r.t S I'C /RJ 0

2) C I'C r.t "Jlt{I······1!iJ::~fJ!:Qt" :b{';v Q 0 T ~ 9{o

3) T r.t mala ~ 9{ < 0

4) T r.t mnon-par l}grub-pa (abhinirvritti)

-113-

5

10

15

20

25

l)buddha-bhumy-adhigamaya sarva-savasana-klec;a - jneyavaraI)a­

vimok~a-jnana-samniC;rayeI}.a gUI}.a-vic;uddhi-paramatii samudaga=

cchati yata e~u catur~u bhumi-jnana-samnic;raye~v arhat­

pratyekabuddha na samdric;yante tasmat te durI-bhavanti catur­

akara-guI}.a-parini~patty-asambhinna -lak~aI}.an nirvaI)a - dha tor 5

ity uktam r

2)prajfia-jfiana-vimuktlnam dlpti-spharaI)a­

c;uddhi (XVb) ta~ I abhedatac; ca sadharmyam prabha-rac;my­

arka-maI}.Q.alai~ (I 93 (I 10

yaya prajfiaya yena jnanena yaya .vimuktya ~a catur-akara­

gUI)a -ni ~pa tty -asambhinna -lak!?aI)o nirvaI}.a-dha tu~ sucya te tasam

yatha-kramam tribhir ekena ca karaI)ena catur-vidham aditya­

sadharmyam paridlpi tam I ta tra buddha-san tiinikya 10k6ttara­

nirvikalpaya~ parama-jfieya-tattvandhakara-vidhamana-pratyu= 15

pasthanataya prajnaya dipti-sadharmyam I tat-PP!?!ha-Iabdhasya

sarvajfia-jfianasya flarvakara-niravac;e~a-jfieya-vastu-pravpttataya

rac;mi-jala-spharaI}.a-sadharmyam I tad - ubhayac;rayasya citta­

prakriti -vimukter atyan ta- vimala-prabhasvaratayarka-maI}.Q.ala­

viC;uddhi-sadharmyam I tisriI}.am api dharma-dhatv-asambheda- 20

svabhavataya tat-trayavinirbhaga-sadharmyam iti I ato 'nagamya-buddhatvam nirvaI}.am nadhi=

gamyate I na hi c;akya9. prabha-rac;mi nirvrijya prek!?i=

tum ravi~ II 94 II

yata evam anadi (32b) - samnidhya-svabhava-c;ubha-dharm6=

pahite dhatau tathagatanam avinirbhaga-guI}.a-dharmatvam ato

na ;) tathagatatvam asangapratihata3 ) prajfia-jnana-dar<;anam

1) 5"=\"-A H;t buddha-bhubhy c h o-»~, Tl'Csans-rgyas":kyi sa(buddha-

bhumi) c;b f), iID~Q)~:O> b~-c t buddha-bhumy -C:'h b)o 4-a:VJ 00

2) C. CD{~hlEK. * Q)1lM~H;t C c iffiit-t 0 -»t, T I'Z S I'C rm to

3) T r.t tathagatatvam CD tvam i=!X < 0

4) T rot prajiia i=!X < 0

--115-

25

anagarnya sarvavaral)a-virnukti-laki?~u).asya nirval)a- 1) dhator

adhigarna~ sak~at-karalfam upapadyate prabha-rac;rny-adar<;ina

iva surya-rnalfgala-darc;anam lata evam aha I na hi bhagavan

hlna-pralfIta-dharrnal)am nirval)adhigarna~ I sarna-dharrnalfam

bhagavan nirvalfadhigarna~ I sarna-jnananam sarna-virnuktinam 5

sarna-virnukti-jnana-darC;ananam bhagavan nirvalfadhigarnal? I tasrnad bhagavan nirval)a-dhatur eka-rasal) sarna-rasa ity

ucyate I yad uta vidya-vimukti-raseneti

2)jina-garbha-vyavasthanam ity evam dac;a=

dh6ditarn I 10

tat kleC;a-koC;a-garbhatvam punar jfieyam

nidar<;anail? II 95 II

ity etad aparanta-koti-sama-dhruva-dharmata-saillvidyarna=

natarn adhikritya dac;a-vidhenarthena tathagata-garbha-vyava=

sthanarn uktarn I punar anadi-samnidhyasarilbaddha-svabhava- 15

klec;a-kcc;allim anadi-samnidhya-Sarilbaddha-svabhava-c;ubha-dha=

rmatam cadhikritya llavabhir udaharal)air aparyallta-klec;;a-koc;a­

koti-gughas tathagata-garbha iti yatha sutrarn anugalltavyarn

navodaharalfani katamalli I

3)

buddhal? ku-padme rnadhu rnak~.ikasu tu~esu

saralfY ac;ucau suvarlfam I nidhil? k~itav alpa-phale 'xikuradi praklinna­

vastre~u jinatmabhaval? 1196 II

jaghanya-narI-jathare nripatvam yatha

bhaven mritsu ca ratna-bimbam I agantuka-klec;a-malavrite~u sattvesu tadvat

sthi ta e~a dha tul? II 97 II

20

25

padrna -praI)i -tu~ac;u ( 33a) ci -k~i ti -phala -tvak -pii ti -vas tra vara­

strl-dul).kha-jvalanabhitapta-prithivl-dhatu-praka(;a malal). I 30

1) T f1: dbHor ~ 7-: < 0

2) C f1:.I;t r ~ ~.lJl ,tll<J ?rr~ £ ~ 7':. C. -t :0 0

3) C Kr.t "llt1.f!······Jm=.{f!"~~<V 00

-117-

buddha-k!?audra-susara-kaficana-nidhi - n yagrodha- ratna=

kriti-dvipagnldhipa-ratna-bimba-vimala-prakhyal). sa dh=

atul). paral). II 98 II l)kutsita-padma-koc;a-sadric;al). klec;al). I 2)buddhavat tathaga=

ta-dhatur iti I 5

yatha vivarlfambuja-garbha-ve!?titam tathag=

atam dipta-sahasra-Iak!?aJ).am ~

naral). samik!?yamala-divya-Iocano vimocayed

ambu ja-pattra-koc;atal). 1199 \I

vilokya tadvat sugatal). sva-dharmatam

aVici-samsthe!?v api buddha-cak!?u~ I vimocayaty avaraI).ad anavrito 'paranta-koti-

sthitakal). kripatmakal). 11100 \I

yadvat syad vi jugupsitaril jala-ruham sarilmifiji eXVla)

10

tam divya-drik tad-garbha-sthitam abhyudik~ya sugatam 15

patralfi samchedayet I raga-dve!?a-maladi- koc;a - nivritam sambuddha - garbham

jagat-karuJ).yad avalokya tan nivaraJ).am nirhanti tadvan

munih II 101 ~

k!?udra-praJ).aka-sadric;al) klec;al) I kf?audravat tathagata- 20

dhatur iti I yatha madhu pralfi-:gaJ).opaguQ.ham vilokya

vidvan puru!?as tad-arthi I samantatal). pralfi - gaJ).asya 3)tasmad upayato

'pakramaJ).am prakuryat 11102 ~ 25

sarva-jfia-cak!?ur 4)viditam maha-rf?ir madh=

upamam dhatum imam vilokya I

1) ~;tt.. J: !J W. ""f;h.li<v-fa (126 -fa ~ -C:) a:: i& < v -c: h Q tJ~, C (lJ7f:fID fAte h.,

-c C ~*3tte I';tq;~ L -C It .. :0 0

2) T I';t buddhavat tJ~ padma-lta-bu (padmavat)

3) T~;t tasmad a::!J\. < 0

4.) T r.t viditam tJ~ rigs (kula,gotra), DJli(lJ-fAt.t rig.

-119-

tad - avritlnam bhramar6pamanam a~le!?am

atyantikam adadhati 11103 II yadvat praJ)i-eahasra-ko!i-niyutair madhv avritam syan

naro madhv - arthi vinihatya tan madhu-karan madhya

ya tha - kama tal:I I 5

kuryat karyam anasravam madhu-nibham jfianam tatha

dehi!?u klec;al:I ksmdra-nibhajinal:I puru!?avat tad ghatane

kovidal:I II 104 II bahis-tu!?a-sadric;al:I kle<;al:I I antal:I-saravat tatha (33b) gata­

dhatur iti I dhanye~~m saram tU!?a-sarilprayuktam nriJ)am

na yadvat paribhogameti I bhavan ti ye 'nnadibhir arthinas tu te tat

tu~ebhyal). parimocayanti 11105 11

f5attve!?v api kJec;a-ma16pasri!?!am evam na

tavat kurute jinatvam I sambuddha-karyam tri-bhave na yavad vim=

ucyate klec;a-ma16pasargat 11106 II

yadvatl)kanguka-~ali-kodrava-yava-vrihi!?v amuktam tu!?at

1o.

15

saram khaQ,y-asusamskritam na bhavati svadfipabhojyam 20

nriJ)am I tadvat klec;a-tu!?ad anil:Isrita-vapul.I ~3attve!?u dharmec;varo

dharma-prlti-rasa-prado na bhavati klec;a-ksudharte jane

1110711

ac,:uci-samkara-dhana-sadric;al). klec;al). I suvarJ)avat tathagata- 25

dhatur iti I

yatha suvarJ)am vrajato narasya cyutam

bhavet samkara-puti-dhane I bahuni tad var!?a-c;atani tasmin tathalva

tisthe:o avina<;a-oharmi !I 108 II

-121-

tad devata divya-vic;uddha-cakI?UT vilokya

tatra pravaden narasya I suvarJ).am asmin navam agra-ratnam vic;odhya

ratnena kurul?va karyam II 109 II dril?!va munil). sattva-guJ).am tathalva kle<;e~v 5

amedhya-pratimel?u magnam I tat-klec;a-panka-vyavadana-hetor dharmambu-

varl?am vyasri jat pra jasu 11110 II yadvat samkara-piiti - dhana-patitam camIkaram devat3.

dril?!va dric;yatamam nriJ).am upadi<;et samc;odhanartham 10

l)maIat

tadvat klec;a-mahac;uci -prapa titam sambuddha-ra tnam

jinal). sattvel?u vyavalokya dharmam adic;at tac-chuddhaye

dehinam 11111 II pri thi vI -tala -sadric;al). klec;al). ratna-nidhanavat tathagata- 15

dhatur iti I yatha daridrasya narasya vec;many antaQ-

2)prithivyam nidhir akl?ayaQ syat t

vidyan na calnam sa naro na casminn e!?o

'ham asmiti vaden nidhis tam ~ 112 ~

tadvan mano-'ntar-gatam apy 3)a(34a)cintyam

ak!?ayya-4)dharmamala-ratna-koc;am I abudhyamananubhavaty ajasram daridrya­

d~kham bahudha prajeyam ~ 113 ~

20

yadvad ratna-nidhir daridra-bhavanabhyantar-gataQ syan 25

naram na hriiyad aham asmi ratna-nidhir ity evam

na vidyan narah

1) T ~ malst a: 1ft. < 0

2) T I';t sa l)og-na (pfithivi-tale) l:.;b., 0

3) T ~ acintyam ak!?ayya tJ~ bshag dati bsal medo

4) T I';t dharma ;6fchos-iiid (dharmata)

-123~-.

",- ~

".

tadvad dharma-nidhir mano-griha-gatal). sattva daridro::::

pamas te~am tat pratilambha-kara1).am ril?ir loke samut::::

padyate II 114 II tvak-koc;a-sadric;al). kle<;al). I bijankuravat tathagata-dhatur

ill I 5

yathamra-taladi l)-phale druma1).am bijank::::

uraJ:! san na vinac;a-dharmi I 2) uptal). prithivyam saliladi-yogat kramad

upaiti druma-ra ja-bhavam 11115 ~

sattve~v avidya (XVI b) di-phala-tvag-antal;1-

ko<;avanaddhal). 3) <;ubha-dharma-dhatul). I upaiti tat - tat - ku<;alam pratitya krame1).a

tadvan muni-ra ja-bhavam 11116 II arnbv-aditya-gabhasti-vayu-prithivi-kalambara-pratyayair

10

yadvat tala-phalamra-ko<;a-vivarad utpadyate padapal). I 15

sattva-klec;a-phala-tvag-antara-gatal). sambuddha-bijanku::::

ras tadvad vriddhim upaiti dharma-4)vitapas tais tail).

c;ubha-pratyayail). 11117 II piiti -vastra -sadp<;al). kle<;al). ratna-vigrahavat tathagata-

dhatur iti I bimbam yatha ratna-mayam jinasya durga=

ndha -piity -ambara -samni ruddharn I dp$tvojjhitam vartmani devatasya muktyai

vaded adhva-gam etam artham II 118 II nana-vidha-kle<;a- 5)malopagiigham asanga-

6)cakl?ul). sugatatma -bhavam I vilokya tiryak~v api tad-vimuktim praty abh=

1) T r.t tala a: 7{ < 0

2) T r.t uptal) tJ~ rmos (kan;;a~a)

3) T r.t a vanaddhaJ: a:: 7\. < 0

4) T I1:vitapastJ~ J:thon(jata), J;F[::j!J*~iHi' § i1<(7)~;:<1qC r.tmthon(dar~ana)

5) T~;t mala a:: !A. < 0

6) T r.t cak!?uJ: a:: 7\. < 0

-125-

2()

25

;:./

yupayam vidadhati tadvat 11119 ~

yadvad ratna-mayam tathagata-vapur durgandha-vastrav=

ritam vartmany l)ujjhitam ek~ya divya-nayano muktyai

nriI).am dan;ayet I tadvat klec;a-vipiiti-vastra-nivritam samsara-vartm6jjhi= 5

tam ti (34 b) ryak~u vyavalokya dhatum avadad dharmam

vimuktyai jina1;t 11120 II apanna-sattva-nari-sadric;a1;t klec;a1;t I kalala-maha-bhiita­

gata-cakra-vartivat tathagata-dhatur iti I nari yatha ka-cid anatha-bhiita vased anath=

avasathe viriipa I garbheI).a ra ja-c;riyam udvahanti na savab=

udhyeta nripam sva-kuk~au 11121 ~

anatha-c;aleva bhav6papattir antarvati strivad

ac;uddha-sattva1;t I tad-garbhavat te!;'v amala1;t sa dhatur bhavanti

yasmin sati te sanatha1;t ~ 122 II yadvat str! mali~ambaravrita-tanur bibhatsa-riipanvita

vinded du1;tkham anatha-vec;mani param garbhantara-sthe

lO

15

nripe I 20

tadvat kJec;a-vac;ad ac;anta-manaso du1;tkhalaya-stha jana1;t

san-nathe~u ca satsv anatha-mataya1;t svatmantara-sthe~v

api ~ 123 II mrit-panka-Iepa-sadric;a1;t klec;a1;t I kanaka-bimbavat tathag=

ata-dhatur iti I hemno yathanta1;t-kvathitasya.piirI).am bimbam

bahir mrin-mayam ek~ya c;antam I antar-vic;uddhyai kanakasya ta j-jfia1;t samcod==

l) 7" ~ A He r.t ujjiiitam c. h 0 ~ 1;l1i],llEtc 118 m J: !J ~ L ujjhitam "t:h

b?o A,alc6? o o

25

ayed avaraI).am bahirdha ,,124 II

prabhasvaratvam prakriter malanam agantu=

katvam ca sada valokya I ratnakarabham jagad-agra-bodhir vic;odhayaty

a varaI)ebhya evam II 125 II

yadvan nirmala-dlpta-kaneana-mayam bimbam mrid- 5

antar-gatarn syae ehantam tad avetya ratna-kuc;alalt

sarilCodayen mrittikam I tadvae ehantam avetya c;uddha-kanaka-prakhyaril manah

sarva-vid dharmakhyana-naya-prahara-vidhitalt same=

odayaty avritim 1/126 1/ 10

udaharaI)anam piI)<;iarthal)

ambuja-bhramara-praI).i-tu~6ccara-k~itif?v atha I phala-tvak-puti-vastra-strI-garbha-mrit-koc;ake~v ap)

11127/1

buddhavan madhuvat sara-suvarI)a-nidhi-vrikf?avat I 15

ratna-vigrahavac eakra-vartivad dhema-bimba (35 a) ..

vat 1/1281/

sattva-dhator asambaddham kleca-kocesvanadisu .) .!t. •

citta-prakriti-vaimalyam anadimad udahritam 11129 ~

l)samasato 'nena tathagata-garbha-sutr6daharaI).a-nirdec;ena 20

kri tsnasya sattva-dhator 2) anadi -ci tta-samkleC;a-3)dharmagan tuk=

atvam anadi-citta-vyavadana-dharma-sahajavinirbhagata ea pa=

ridipita I tata ueyate I citta-samklec;at sattvalt samkliC;yante

citta-vyavadanad vic;udhyanta iti I tatra katamac; eitta-samk=

lec;o yam adhikritya navadha padma-koC;adi-dri~tanta-deC;ana I 25

raga-dvin-moha-tat-tlvra-paryavasthana (XVII a) -vas=

1) .. samasato··· (132fB.Jvffijv) gata iti" 3:: Tv P ~ • N ~r.t 132 mv "ete nava-ragadayal)··· (149W,iRffijv 51JtJfB.Jv ffij v) advaidhi-karo

iti." co 1$t Klli L L It, 00 D JflZ r.t S K -3&-t 0 0

2) T r.t anadi 2j~ thogs-pa med (apratigha) c!: h !'J 0

3) T r.t dharma a:!1< < 0

-1~9-

anai;I i drin-marga-l)bhavanac;uddha-c;uddha-bhumi-gata 2)mala~

11130 II

padma-koc;adi-drif?~antair navadha samprakac;ital) I aparyantopasamklec;a-koc;a-kotyas tu bhedatal) 11131"

samasata ime nava-klec;al) prakriti-paric;uddhe 'pi tathagata-

dhatau padma-koc:adaya iva buddha-bimbadif?u 3)sadagantukataya

sariwidyante I katame nava I tad - yatha raganuc;aya-lakf?al).al)

klec;al) I dvef?anuc;aya-Iakf?al).al) 4) I mohanuc;aya-lakf?al).al) 5) I tlbra-raga-dvef?a-moha- paryavasthana -lakf?al).al:t I avidya-vasa­

bhumi-samgrihlta~l darc;ana-prahatavyal) I bhavana-praha=

tavyal) I ac;uddha-bhumi-gatal:t <;uddha-bhumi - gatac; ca I tatra ye laukika-vIta-raga-san tanikal) klec;a anifi jya-samskarop=

acaya-hetavo ruparupya-dhatu -nirvartaka lokottara- jfiana -vadh=

yas ta ucyante raga-dvef?a-mohanuc;aya-Iakf?al).a iti r ye ragadi­

carita-sattva - santanikal) pUl).yapul).ya - samskar6pacaya - hetaval)

kevala-kama-dhatu-nirvartaka ac;ubhadi-6)bhavana-jfiana-vadhyas

ta ucyante tIbra-raga-dve (35 b) f?a-moha-paryavasthana-Iakf?al).a

iti I ye 'rhat-santanika anasrava-karma-pravritti-hetavo vimala­

mano-mayatmabhava-nirvartakas tathagata-bodhi-jfiana-vadhyas

5

10

15

ta ucyante 'vidya-vasa-bhumi-samgrihlta iti dvi-vidhal) c;ai= 20

kf?al) prithag-jana aryac; ca tatra ye prithag-jana-c;aik~a­

samtanika~ 7)prathama-Iokottata-dharma-darc;ana-jfiana-vadhyas

ta ucyante darc;ana-prahatavya iti I ya arya-pudgala-c;aikf?a-

1) T K r.!: span (prahana) 'V~;:V:o 0

2) T r.!: malal). :V~* f{~ K f$."? Lit' .0 0

'3) T r.!: sada ~!J( < 0

4) S) T K r.!: iion -mons-pa dan (kle<;al). ca) :V~;:V:o 0

6) T ~ 7. J- r.!: bhava -C-;:V:O :V~, T r.!: sgom -pa (bhavana) -C-;:V 1) 1ru~ (f) l't 1" l? ~. -z: bhavana -C-;:V h ? 0 ~rtx::Y>:o 0

7) T ~ A J- V)"FtlK r.t T r.!: sa dan-po l)jig-rten-Jas l)das-pal).i (prath= ama -bhilmi -lokottara) -C-;:V:O C :t~m L L It, :0 :V~, F,,'@V') sa (bhilmi) t;t samtanikal). :V~ T Kr.!: rgyud-Ia yod pas(a)C.:EmK~A,.-C-It'.oV) a: "Ftl~ r.!: pas (a) V) Fi'l9 K cheg a: A.n. -z: pa C sa I'C 5t 11, pa a: 1rulm tc S'1 ~ Vt I'C ft 11 -z: WJe A,. ti '4:. cO c .m b.n. 0 0 T cD P lUX D lUX~ I'C Pas (a) c <b

lJ it 3t I'C -fie 1" 0 0

-131-·

.;;,antanika yatha-dri~ta-lokottara-dharma-bhavana-jnana-vadhy=

as ta ueyante bhavana-prahatavya iti I ye 'ni9tha-gata-bodhi ...

sattva-santanika]:I sapta-vidha-ifHina-bhiimi-vipak!?a a!?tamy-adi­

bhiimi - traya-bhavana-jfiana-vadhyas ta ueyante '<;uddha-bhii=

mi-gata iti I ye ni!?thagata-bodhisattva-santanika a!}tamy-adi- 5

bhiimi-traya-bhavana-jfiana-vipak~a vajropama-sam2dhi-jiHina­

vadhyas ta ueyante <;uddha-bhiimi-gata iti I J;ete

_ 2jnava-ragadaya]:I kle<;a]:I samk~epe1'.la yatha-kramam I navabhi]:I padma-ko<;adi-dri!?tantai1? sampraka<;ita]:I II 132 n

vistare1'.la punar eta eva eatur-a<;lti-sahasra-prakara-bhedena 10

3) tathagata-jf.i.anavad aparyan ta-bhavanti yair aparyanta-kJe<;a­

ko<;a-koti-giic;lhas tathagata-garbha ueyate I balanam arhatam ebhi1? <;aiksa1'.lam dhlmatam kramat I malai<; eaturbhir ekena dvabhyam dvahhyam a<;uddhata

11133 II 15

4)yad uktam bhagavata I sarva-sattvas tathagata-garbha iti

tatra sarva-sattva1? samk!}epe1'.loeyante eatur-vidhas tad - yatha

prithag-jana arhan ta1? <;aik!}a bodhisattva<; eHi tatral~am

anasrave dhatau yatha-kramam eaturbhir ekena dvabhyam

dvabhyam ea kle<;a-5)malabhyam a<;uddhi1? (36 a) paridlpita I 20

katham punar ime nava-ragadaya1? kle<;a1? padma-ko<;adi-

sadri<;a veditavya1? katham ea tathagata-dhator buddha-

bimbadi-sadharmyam anugantavyam iti

tat-padmam mridi sambhiitam pura-bhiitva mano-ramam I aramyam abhavat pa<;ead yatha raga-ratis tatha 1113411 25

hhramara1? pra1'.lino yadvad 6)da<;anti kupita bhri<;am I

1) T r.t ete 'iJ' f~ (1) iF K A ? L It, .0 0

2) 132 f-Mf'1 C -(:f'1 "~~···[1;:rmJiD\9:n" c!::li:fj"KtJ:?LIt'.oO T r.tflM~o

3) T r.t bhedena tJ~ rab-tu dbye-bas (prabhedena)

4) C r.t .. yad······bodhisattva~ ceti" ~!x. < 0 T r.t S K-fr1'.o o

5) T r.t ma!abhyam ~!x. < 0

ti) T 1'1 da¥anti :v~ mdun-brdeg.

-133-

du~kham ja (XVII b) nayati dve~o jayamanas tatha

hridi II 135 II ~aly-adinam yatha saram avacchannam bahis tu~ai~ I l)moha:t;lQa-koc;a-samchannam evam sarartha-darc;anam

1113611 pratikiilam yathamedhyam evam 2)kama viragi:t;lam

kama-seva-nimittatvat paryutthanany amedhyavat 11137 II vasudhantaritam yadvad ajfianan napnuyur nidhim I svayam-bhiitvam tathavidya-vasa - bhiimy - avrita jana~

5

1113811 10

yatha bija-tvag-ucchittir arikuradi-kram6dayat I tatha darc;ana-heyanam vyavrittis tattva-darc;anat 11139 n

hata-satkaya-sara:t;lam arya-marganu~arigata~ I

bhavana-jfiana-heyanam piiti-vastra-3)nidarc;anam il140 n

garbha-koc;a-mala-prakhya:tI sapta-bhiimi-gata mala:tI I 15

vikoc;a-garbhavaj jnanam avikalpam vipakavat 1114111

mrit-parika-lepavaj-jneyas tri-bhiimy-anugata mala~ I vajr6pama-samadhana-4)jiiana-vadhya mahatmanam 11142 R

evam padmadibhis tulya nava-ragadayo mala~ I dhator buddhadi-sadharmyam svabhava-traya-samgrahat 20

1114311 tri-vidham svabhavam adhikritya citta-vyavadana-5)hetos tat=

hagata-garbhasya navadha buddha-bimbadi-sadharmyam anugan=

tavyam I tri-vidha~ svabhava~ katama~ I svabhavo dharma-kayo 'sya tathata gotram ity api I 25

(36 b) tribhir ekena sa jneya:tI paiicabhic; ca nidarc;anaiQ

~ 144 II

1) T r.t moha tJ~ ma-rig (avidya) 2) Tr.t chags dati-bcas-rnams-kyi ( kamaviragiI)am) 3) Tr.t mtshutis (sama) tJ{J....? -C It" Q 0

4) Tr.t jiiana t: ~ < 0

5) Tr.t hetos ~{ khams (dhatu)

-13!l-

;

"l

tribhir buddha - bimba - madhu -l)sara - dri!?!antair dharma­

kaya-svabhaval.:t sa dhatur avagantavyal.:t ekena suvarI).a­

dri!?!antena tathata-svabhava~2) I paficabhir nidhi-taru-ratna­

viaraha-cakra-varti-kanaka-bimba-dristantais tri-3)vidha-buddha-I:) •••

kayotpatti-gotra-svabhava iti I tatra dharma-kayal.:t katamal:l I S

dharma-kayo dvidha jneyo dharma-dhatul:l sunirmalal). I tan - ni~yandac; ca gambhirya-vaicitrya-naya-dec;ana

1114511 dvi-vidho buddhanam dharma-kayo 'nugantavya~ I suvic;ud=

dhac; ca dharma-dhator avikalpa-·1)jfiana-gocara-vi!?ayal). 1()'

sa ca tathagatanam pratyatmam adhigama-dharmam adhikritya

veditavyal). tat - prapti-hetuc; ca suvic;uddha-dharma-dhatu­

nif?yando yatha *vaineyika- para-sattve~;u vi jfiapti-prabhava~ I sa ca dec;ana-dharmam adhikritya veditavyal). I dec;ana punar

dvi-vidha siik!?maudarika - dharma-vyavasthana-naya-bhedat 15·

yad uta gambhlra - bodhisattva - pitaka - dharma - 5)vyavasthana -

naya-dec;ana ca paramartha-satyam adhikritya vicitra-siitra­

geya-vyakaraI).a - gath6dana-nidanadi - vividha-dharma-vyavasth=

ana-naya-dec;ana ca samvriti- sat yam adhikritya I lok6ttaratval loke 'sya dri!?tantanupalabdhital). I dhatos tathagatenalva sadric;yam upapaditam 11146 ~

madhv -eka-rasavat siik~ma-gambhlra-naya-dec;ana I 6)nanaI).<;!a-saravaj jfieya vicitra-naya-dec;ana 1114711 ity evam ebhis tribhir buddha-bimba-madhu-sara-dri~!an=

20-

tais tathagata-dharma-kayena niravac;e!?a-sattva-dhatu-parispha= 25

raI).artham adhikritya tath~gatasyeme garbhal:l sarva-sattva i.

1) T 1'1 sara iJ~ J:bruJ:i siiiIi-po (phaIa-sara)

2) T 1'1 Ita -1::u1).o (upamal).} iJ~ dJ 0 0

3) T t;t vidha a:= ~ < 0 4) T t;t jiiana a: Ix. < 0

" "f" =\=-:;t.. ;.. r.t vainayika. T r.t gdul-bya, 3t:/I!EmfB1iJF~ p. 581 ~tt 3) I'C J:: 0

4-Q):[m < at~ 1c. o

5) T t;t vyavasthana a: 7\. < 0 6) T t'1 aI}c;la ;bi sbubs (ko~a).

-137"":"

(37 a) ti paridlpitam I na hi sa ka~-eit sattva!) sattva-dhatau

samvidyate yas tathagata-dharma-kayad hahir akac;a-dhator

Iva rupam I evam hy aha I yathamharam sarva-gatam\ sada matam tath=

alVa tat sarva-gatam sada matam I yathambaram rupa-gate~m sarva-gam tatl:.alva

tat sattva-gat:lef?u sarva-gam iti II

prakriter avikaritvat kalyat:latvad vic;uddhita1;l I hemal)-mat:l<;lalakaupamyam tathatayam udahritam 11148 ~

5

yae e:i.ttam aparyanta-kle<;a-du1;lkha- 2)dharmanugatam apl 10

prakriti-prabhasvarataya vikaranudahriter ata1;l kalyat:la-suvart:l='

avad ananyatha-bhavarthena tathatety ueyate I sa ea sarve!?am

api mithyatva-niyata-samtananam sattvanam prakriti-nirvi<;i~!=

anam sarvagantuka-3)mala-vic;uddhim agatas tathagata iti samkh=

yam gaeehati I 4)evam ekena suvart:la-dri~tantena tathatavyati= 15

bhedartham adhikritya tathagatas tathatal~m garhha1;l 5)sarva­

sattvanam iti paridipitam I eitta-prakriti-vi<;uddhy advaya­

dharmatam upadaya yathoktam bhagavata I tatra mafijuc;ris

tathagata atmopadana - mula - parijnatavl I atma-vic;uddhya

sarva-sattva-vic;uddhim anugata1;l I ya eatma-vic;uddhir ya ea 20

6)sattva-vi<;uddhir adVayal~advaidhl-kard. iti I evam hy aha

sarve~m avic;i~!api tathata c;uddhim agata I tathagatatvam tasmae ea tad-garbha1;l sarva­

dehina i ti II

gotram tad dvi-vidhalTI jfieyam nidhana-phala-vrik£?= 25

avat I

1) T r.t maI}<;lalaka :D~ gzugs-pa (rilpa)

2) T r.t dharma t: ~ < 0

3) mala"b; T -c:r.t Don-mons-pa (k le~a)

4)' T r.t evam "b~ des-na (ta tal}.)

S) T r.t sarva t: 7< < 0

6) T t1 sems-can thams-cad (sarva-sativa)

-139-

anidi-prakritistham ca samudanltam uttar am 11149 ~

buddha-kaya-trayavaptir asmad gotra-dvayan mata I prathamat prathamal). kayo dvitl (37 b) yad dvau tu

par,cimau II 150 II ratna-vigrahavaj jfieyal) kayal) svabhavikal) <;ubhal;1 5

akritrimatvat prakriter gUI)a-ratna~rayatvatal:Il) 11151 II maha-dharmadhidi jatvat sambhogac; cakra-varti vat I pratibimba - svabhavatvan nirmaI)am hema-bimbavat

1115211 ity evam ebhir ava~i~tail) paffcabhir nidhi-taru- ratna- 10

vigraha-cakra-varti-kanaka-bimba-dri~tantais tri-vidha-buddha­

kayotpatti-gotra -2)svabhavartham adhikritya tathagata-dhatur

e~am garbhal;1 sarva-sattvanam iti paridlpitam I tri-vidha­

buddha-kaya-prabhavitatvam hi tathagatatvam I atas tat -prap=

taye hetus tathagata-dhatur iti I hetv-artho 'tra dhatv-arthal:I I 15

3)yata aha I tatra ca sattve sattve tathagata-dhatur utpanno

garbha-gatal) samvidyate na ca te sattva budhyanta iti I evam

hyaha

anadi-kaliko dhatul:I sarva-dharma-samac;=

rayal) I 20

tasmin sati gatil:I sarva nirvaI)adhigamo 'pi ca

tatra katham anadi-kalikal) I yat tathagata-garbham evad=

hikritya 4)bhagavata purva-kotir na prajfiayata iti dec;itam

pTa jfiaptam I dha:tur iti I yad aha I yo 'yam bhagavame tatha=

gata - garbho lo.kottara 5)-garbhal;1 prakriti - paric;uddhaoL garbha

iti I sarva-dharrua- samac;raya iti I yad aha I tasmad bhagavams

tathagata-garbho nic;raya adharal). prati~tha sambaddhanam

1) T r.t a~rayatva ~t gter (nidhi) .1::. <b V 0

2) T K svabhavflrtham ~ 7\. < 0

3) C r.t "yata······iti" ~ 7\. <, T r.t S .!: -€fi'".o o 4) T~:t bhagavata ~ 7\. < 0

5) 6) T r.t chos tJ~A? -C lokottara-dharma, pari~uddha-dharmao

-141-

25

('

'(

avinirbhaganam amukta-jnananam asarilskritanam dharmal)am I asambaddhanam api bhagavan l)vinirbhaga-dharmal)am mukta­

jnananam samskritanam dharmal)am nic;raya adhara:tI prati!?!ha

tathagata-garbha iti I (38 a) tasmin sati· gati:tI sarveti I yad

aha I sati bhagavams tathagata- garbhe samsara iti 2)parikalpam 5

asya vacanayeti I nirval)adhigamo 'pi ceti I yad aha I tatha=

gata-garbha<; ced bhagavan na syan na syad dul.lkhe 'pi nUVln

na nirval)eccha prarthana pral)idhir yeti vistara:tI I sa khalv e!?a tathagata-garbho 3)dharma- kayavipralambhar;

tatha tasambhinna-lak!?al)o ni yata-gotra- svabha va:tI sarvada c.a 10

sarvatra ca nirava<;e~a-yogena 4)sattva-dhatav iti dral?!avyam

dharmatam pramal)l-kritya yath6ktam ei?a kula-putra

dharmal)am dharmata I utpadad va tathagatanam anutpadad

va sadalvalte sattvas tathagata-garbha iti I yalva casau dhar=

mata salvatra yuktir yoga 5)upaya:tI paryaya:tI I evam eva tat 15

syat I anyatha nalva tat syad iti sarvatra dharmatalva

6)prati<;aral)am I dharmatalva yukti<; citta-nidhyapanaya citta­

samjnapanaya I sa na cintayitavya na vikalpayitavyadhimokta=

vyetj7) I <;raddhayalvanugantavyam paramarthe svayam-bhuvam I 20

na hy acakl?u:tI prabha-dlptam lkl?ate surya-mal)Qalam

1115311 samasata ime catvaral) pudgalas tathagata-garbha-dar<;anam

praty acaki?ul?manto vyavasthita:tI I katame catvara:tI I yad uta

1) T ~i. vinirbhaga-dharmaI}.am :I); mam-par dbye-ba dan bcas-pal}.i

chos (savinirbhaga······)

2) T I'j: btags-pa (upanlta, prajiiapti)

3) T I'j: chos-kyi sku-Ita rgya-che-ba de-bshin-gyigs-pa (dharmaka~

yavad-vipula-tathagata)

4) T I'j: sattva-dhatav a: !X < 0

5) T I'j: upayal) paryayaJ: :I); thabs yin teo

6) T I'j: prati~araI}.am :I)~ rtogs-pa (vyutpanna)

7) T ~ l)baJ:-shig-tu zad-pa (kevalam) a: Ait-1m'ID{ 1..- -C" ... 00

-143-

pfithag-janal.J <;ravakal.J pratyekabuddho nava-yana-samprasthita<;

ca bodhisattval.J I yathoktam I agocaro 'yam bhagavarns tatha:::

gata - garbhal.J satkaya - dri~ti - patitanam viparyasabhiratanam

<;unyata-vikf;lipta-cittanam iti I tatra satkaya-dri~ti-patita ucyante

bala-prithag-jallal.J I tatha hi te 'tyanta-sasrava-skandhadl 5

(38 b) n dharman atmata atmlyata<; copagamyahamkara-mama­

karabhiniviftah satkava-nirodham anasrava-dhatllm adhimoktum ., • .J

api nalam I kutal.J punal;l sarva-jna-vi$ayam tathagata-garhham

avabhotsyanta iti I nedam sthanam vidyate I tatra viparyasa:::

bhirata ucyante <;ravaka-pratyekabuddhal.J I tat kasmat I te 'pi 10

hi nitye tathagata-garbhe saty uttari bhavayitavye tan - nitya...,

samjna- bhavana-viparyayel).anitya - sarnjna - bhavanabhiratal). I sllkhe tathagata-garbhe saty uttari bhavayitavye tat - sukha­

sarnjfHi-bhavana-viparyayel).a dul).I~:J.a-samjna-bhavanabhiratal). I atmani tathagata-garbhe saty uttari bhavayitavye tad - atma- 15

sarnjna - bhavana-viparyayel).anatma-sariljna-bhavanabhiratal.J I <;ubhe tathagata-garbhe sa ty uttari bhavayitavye tac - chubha­

samjna-bhavana-viparyayel).a<;ubha-sariljna -bhavanabhirata~

evam anena paryayel).a sarva-<;ravaka-pratyekabuddhanam api

dhalml-kaya-prapti-vidhura-margabhiratatvad agocaral). sa par::: 20

ama-nitya-sukhatma-<;ubha-Iakf;lal).o dhatur ity llktam I yatha

ca sa viparyasabhiratanam anitya-dul;lkhanatma<;ubha-samjnanam

ago caras tatha vistarel).a maha-parinirval).a-sutre bhagavata vapI­

toya-mal).i-drif;ltantena prasadhita1;l I tad - yathapi nama bhik~avo grI~ma-kale vartamane salila- 25

bandhanam baddhva svail). svair maw;lanak6pabhogair janal). salile

krl~leyul). atha tatralko jatyaril vai<J.urya-mal).im antar-udake

sthapayet I tatas tasya vai<J.uryasyarthe sarve te mal).<J.anakani

tya (39 a) ktva nima jjeyul;l I atha yat tatrasti c;arkaram katha:::

Iyarn va tat ~e maI).ir iti manyamana grihltva maya labdho maI).ir

ity l)utsri jyotsri jya vapI-tIre sthi tva nayam maI).ir iti sam jnam. ----._----- --

1) T r.t phyun -no, phyun -nas rdzin -bul).i l:gram - du bI tas- pa -Da

(unmajjeyul)., unmajjya vapftire dri~tva)

-145-

30

pravarteyul). I tac ca vapy-udakam maI).i-prabhavena l)tat-prabh=

eva bhra jeta I evam te1?am tad udakam bhra jamanam 2)dri1?tvaho

maI).ir iti gUI).a-samjna pravarteta I atha tatralka upaya-ku<,;aIo

medhavi maI).im tattvata~l pratilabheta levam eva bhik1?avo YU1?m=

abhil). sarvam anityam sarvam duJ:tkham sarvam anatmakam sar= 5

yam a<;ubha (XIX a) m iti sarva-grahaI).ena bhavita-bhavitam

bahuli - krita - bahult - kritam 3)dharma - tattvam ajanadbhis tat

sarvam 4)ghatitam nirarthakam I tasmad bhik1?avo vapi-<;arkara­

kathaIya-vyavasthita iva rna bhuta upaya-ku<;aIa yuyam bhavata I yad yad bhik1?avo YU1?mabhil). sarvam anityam sarvam duJ:tkham 10

sarvam anatmakam sarvam a<;ubham iti sarva-grahaI).ena bhavita­

bhavitam bahuli-krita-bahuli-kritam tatra tatntnia nitya-sukha-

5)<;ubhatmakani santiti vistareI).a parama-dharma-tattva-vyavast=

hanam arabhya viparyasa-bhuta-nirde<;o yatha-sutram anugant=

avyal). I 15

tatra <;unyata-vik1?ipta-citta ucyante nava-yana-samprasthita

bodhisattvas tathagata - garbha-<;unyatartha6)-naya-viprana1?tal;11

ye bhava-vina<;aya <;unyata-vimok1?a-mukham icchanti sata eva

dharmasyottara-kalam ucchedo vina<;aJ:t parinirvaI).am iti I ye

va punal). <;unyatopalambhena <;unyatam pratisaranti <;unyata 20

nama rupadi - vyatirekeI).a ka<; - cid bha (39 b) vo 'sti yam

adhigami1?yamo bhavayi1?yama iti I tatra katamah sa tathagata­

garbha-<;unyatartha7Lnaya ucyate I napaneyam atal). kim-cid upaneyam na kim-cana

1) T 11: ta t ':II~ nor-bu (maI].i)

2) T ~i dri~tva ~ Ix < 0

3) T 11: nor-bu ltar chos-kyi don de-kho-na (maI].ivat dharmartha

tattvam ?)

4) gha~itam ':II~ T 11: iie-bar bshag (upasthana)

5) T::\"- A He ~abha c.:b ~d1 tt. c t, 1m 1m a: ~d:f 1: II' 0 gil> b ~ubha IV ~

~ -e.:b b '50 4- ~ubha K ij1c~ 00 T r.t ~ubha a:!J\. < 0 6) T r.t a rtha a:!J\. < 0

7) T r.t artha i:!J\. < 0

-147-

", .:.,f-..

dra~!avyam bhutato bhutam bhuta-darC;l vimucyate

1115411 c;unya agantukair dhatu~ sa-vinirbhaga-Iakl?aI).ai~ I ac;unyo 'nuttarair dharmair avinirbhaga-IakfjiaI).ai~ 11155 ~

kim anena paridlpitam I yato na kim-cid apaneyam asty 5

-atal.J. prakriti-paric;uddhat tathagata-dhato~ samklec;a-nimittam

agantuka-mala-l)c;unyata-prakrititvad asya I napy atra kim-

cid upaneyam asti vyavadana-nimittam avinirbhaga-<;uddha­

dharma-prakrititvat I tata ucyate <;unyas tathagata-garbho

vinirbhagair mukta-jnai~ sarva-klec;a-ko<;ail.J. I a<;unyo gailga- 10

nadI-valika-vyativrittair avinirbhagair amukta-jnair acintyair

buddha-dharmair iti I evam yad yatra mlsti tat tena <;unyam

iti samanupa<;yati I yat punar atrava<;ifji!am bhavati ta1-:;ad ihastiti

yatha - bhutam prajanati I samaropapavadanta - parivarjanad

2)aparyantam <;unyata-IakfjiaI).am anena <;loka-dvayena paridlpi= 15

·tam I tatra yefjiam ita~ c;unyatartha3Lnayad bahi<; cittam vikfji=

ipyate visarati na samadhlyate nalkagrl-bhavati tena te c;unyata­

·vikfjiipta - citta ucyante I na hi paramartha - <;unyata - jnana­

mukham4) antareI).a <;akyate 'vikalpo dhatur adhigantum5) sakfjia=

tkartum 1 idam ca samdhay6ktam I tathagata-garbha-jnanam 20

·eva tathagatanam c;unyata-jnanam I tathagata-garbhac; ca sarva­

<;ravaka-pratyekabuddhair adrifji!a-purvo 'nadhigata-purva iti

vistaral.J. I sa khalv efjia tathagata-garbho (40 a) yatha dharma­

·dhatu-garbhas tatha satkaya - dpl?!i - patitanam agocara. ity

uktam dristi-pratipak~atvad dharma-dhatol.J. I yatha dharma- 25

kayo lokottara - 6~dharma - garbhas tatha viparyasabhiratanam

1) T I':t !;Unyata !J~ braJ-ba ni (vigata) 2) aparyanta:t~ T -(-I':t phin-chi rna log-pa (aviparyasta) 3) T Ie artha t:!J\. < 0

4) T I':t mukham a:!J\. < 0

5) T I':t mnon-par J:1dus-bya-ba (abhisamskara) -6) T I':t dharma t:!J\. < 0

-149-

agocara ity uktam anityadi-Ioka-dharma-pratipak~et:la lok6ttara-

1) dharma - paridlpanat yatha 2)prakriti-pari<;uddha- dharma­

garbhas tatha c;unyata-3)vikf?iptanam ago car a ity uktam agantuka­

mala-c;unyata-prakrititvad vi<;uddhi-gut:la-dharmaI).am avinirbb.=

aga - lok6ttara-dharma-kaya-prabhavi (XIXb) tanam iti I tatra 5

yad eka-naya-dharma-dhatv -asambheda-jfiana-mukham agamya

lok6ttara-dharma-kaya-prakriti-paric;uddhi - vyavalokanam idam

atra yatha-bhuta-jfiana-darc;anam abhipretam yena da<;a-bhumi­

sthita bodhisattvas tathagata-garbham I~at pa<;yantity uktam

evam hy aha I 10

chidnibhre nabhasiva bhaskara iha tvam

<;uddha-buddhlkf?at:lair aryair apy avalokyase

na eakalal). 4)prade<;ikI-buddhibhil). I jfieyananta-nabhas-5)tala-pravisritam te dha=

rma-kayam tu te sakalyena vilokayanti bha=

gavan yef?am ananta matir iti II 6)yady evam asanga-ni~!ha-bhiimi-.pratif?!hitanam api param=

aryat:lam a-sarva-vi~aya e~a durdri<;o dhatul:I I tat kim anena

bala-prithag-janam arabhya dec;iteneti I de<;ana-prayojana-

15

sangrahe c;lokau I 7)ekena prac;no dvitlyena vyakarat:lam I 20

t;Unyam sarvam sarvatha tatra tatra jfieyam

megha-svapna-maya-kritabham I ity uktvalvam 8)buddha-dhatul). puna~ kim

1) T ~ dharma ~ chos-kyi shu (dharmakaya)

2) T VcI: prakfiti :D' chos-kyi sku (dharmakaya)

3) T K VcI: sems (citta) 'Dr;?; ¢ 0

4) prade~iki 1.1> T K VcI: phyogs-gcig (eka -prade~iki)

5) T r.t tala iJ~ dbyins (dhatu)

6) C r.t J;t l' ~ f.?/!l<: ~ £ ~ -E; c L.. -C It, ¢ 0 T I'C VcI: fj'Hit K smras -pa (PTili t­hamana) ~.fim'ID{ L.. -C it.> ¢ 0

7) C VcI: "ekena··· ···vyakaraI)am" ~ 'X < 0

S) T r.t sans-rgyas suin-po (buddha-garbhal})

-151-

sattve l)sattve 'stiti buddhair ih6ktam 11156 n

linam cittam hll1a-sattve~v avajfHibhii (40 b)

ta-graho bhiita-dharmc1pavada~ I atma-sneha~ cadhika~ pafica-do~a2) ye~am

te~am tat prahaJ).artham uktam 1115711

asya khalu ~loka-dvayasyartha~ samasena da~abhi~ ~lokair

vedi tavya~ I viviktam samskritam sarva-prakaram bhiita-koti~u I kle~a-karma-vipakartham meghadivad udahritam 1115811

kle~a megh6pama~ kritya-kriya svapn6pabhogavat I maya - nirmitavat skandha vipaka~ kJe~a - karmaI)lim

1115911

piirvam evam vyavasthapya tantre punar ihottare I pafica-do~a-prahal).aya dhatv-astitvam praka~itam 11160 ~

tatha hy a~raval).ad asya bodhau cittam na jayate I ke~am cin nica-cittanam atmavajfiana-do~ata~ 1116111

bodhi-citt6daye 'py asya ~reyan asmiti manyata~ I bodhy-anutpanna-citte~u hlna-samjfia-pravartate 11162 II tasyalVam matinal) samyag-jiifmam n6tpadyate tatal) I

5

1()

15

abhiitam parigrihl).ati bhiitam artham na vindate II 163 II 2()'

abhiitam sattva-do~as te kritrimagantukatvata~ I bhutam tad - dOf?a-nairatmyam ~uddhi-prakritayo gUl).a~

1116411

gr.ihl).an dOf?an asad-bhiitan bhiitan apavadan gUl).an I maitrim na labhate dhiman sattvatma-sama-darcikam 25

~

1116511

tac-chravaj jayate tv asya protsaha~ ~astri- gauravam I prajfia jfianam maha-maitri pafica-dharmodayat tata~

1116611 niravajfia./;1 sama-prekf?i nirdo~o gUl).avan asau I

I} T I':t sa ttve a: Ix < 0

2) T I':t lhag-pal)i skyon lIi.a (adhikal;l paiica-do~a)

-153-

3()

atma-sattva-sama-sneha~ k!?ipram apnoti buddhatam

1116711 l)iti ratna-gotra-vibhage maha-yan6ttara-tantra-<;astre tatha­

gata-garbhadhikara~ prathama~ pariccheda~ <;lokartha-samgraha-

vyakhyanata~ samapta~ 1\ I 1\ Ii

---,0,---

IT 2)ukta samala tathata I nirmala (41a) tathatedanlm vakta= 10

vya I tatra katama nirmala tathata yasau buddhanam bhagava=

tam anasrava-dhatau sarvakara-mala-vigamad a<;raya-parivri ttir

vyavasthapyate I sa pu,nar a!?tau 3)padarthan adhikritya samasato

vedi tavya I a!?tau 4)padartha~ katarne I <;uddhi~ praptir visamyoga~ sva-pararthas tad-a<;raya~ 15

gambhlryaudarya - maha tmyam yavat kalam yatha ca tat

II 1 II ity ete '~tau 5)padartha yahta-samkhyam anena <;lokena

paridlpita~ I tad-yatha svabhavartho hetv-artha~ phalartha~

karmartho yogartho vritty-artho nityartho 'cintyartha~ I 20

tatra eXXa) yo 'sau dhatur avinirmukta-kle<;a-ko<;as tathagata­

garbha ity ukto bhagavata I tad - vi<;uddhir a<;raya-parivritte~

svabhavo veditavya~ I yata aha I yo bhagavan sarva-kle<;a­

ko<;a-koti-gii<;lhe tathagata-garbhe ni~kank!?a~ sarva-kle<;a-ko<;a­

vinirmuktes tathagata-dharma-kaye 'pi sa ni!?kank~a iti I dvi- 25

vidham jfianam 10k6ttaram avikalpam taL pri~tha-Iabdham ca I laukika-Iok6ttara-jnanam a<;raya-parivritti-hetu~ prapti-<;abdena

paridlpita~ I prapyate 'neneti praptil.J. I tat phalam dvi-vidham I dvi-vidho visamyoga~ kle<;avaraI).a-visamyogo jfieyavaraI).a-visam=

yoga<; ca I yatha-krarnam sva-parartha-sampadanam karma I tad 30

1) C t:t "iti······samapta~" 3::!J\. < 0 T t:t S ~ -ito 2) C t:t.!?A l' 3:: ~~1i!f~i~HN::£~i\ c L.. -C Ii' Q 0

3) 4) 5) T t:t padartha tit don (a rtha)

-155-

, I

adhi?!hana-samanvagamo yogalJ tribhir gambhlryaudarya­

mahatmya-prabhavitair buddha-kayair nit yam a-bhava-gater

acintyena prakare (41b) I).a vartanam vrittir iti I uddanam I svabhava-hetu-phalatalJ karma-yoga-pravrittitalJ I tan-nityacintyatac; calva buddha-bhiimif?v avasthitilJ 11 2 II 5

tatra svabhavartham hetv-artham dirabhya buddhatve tat-

prapty-upaye ca c;lokalJ 1

buddhatvam prakriti-prabhasvaram iti proktam yad aga==

ntuka-klec;a - jfieya - ghanabhra-1)jala - patala - cchannam

ravi-vyomavat l sarvair buddha-guI).air upetam amalair nit yam dhruvam

c;ac;va tan1 dharmaI).am tad akal pana -pra vica ya - jfianac;ra==

yad apyate 11311

asya c;lokasyarthalJ samasena ca tur bhilJ c;lokair vedita vyalJ t

1()

buddhatvam avinirbhaga-c;ukla-dharma-prabhavitam I 15

adityakac;ava j jfiana-prahaI).a-dvaya-lakf?aI).am II 4 II ganga-2)tIra-ra jo-'tItair buddha-dharmailJ prabhasvarai-tI I sarvair akritakair yuktam avinirbhaga-vrittibhi-tI II 5 II

svabhavaparinif?patti-vyapitvagantukatvatalJ I klec;a-jneyavritis tasman meghavat samudahrita II 6 II 20

dvayavaraI).a-vic;le~a-hetur jnana-dvayam puna-tI I nirvikalpam ca tat-prif?!ha-labdham taj jfianam if?yate

11711

yad uktam ac;raya-parivrittelJ svabhavo vic;uddhir iti tatra

vic;uddhi-tI samasato dvi-vidha pralqiti-vic;uddhir vaimalya- 25

vic;uddhic; ca I tatra prakriti-vic;uddhir ya vimuktir na ca visa=­

myogalJ prabhasvarayac; citta-prakriter agantuka-malavisamyo=>

gat I vaimalya-vic;uddhir vimuktir visamyogaC; ca vary-adlnam

iva raja -3)jaladibhya-tI prabhasvarayac; citta-prakriteranavac;e:z

1) T r.t tshogs (gaI)a, sambhara)

2) T r.t tira iJ~ kluil (nadl)

3) T r.t jala a: !x < 0

-157-

I?am agantuka (42a)-malebhyo visamyogat I tatra vaimalya­

vic;uddhau phalartham arabhya l)dvau c;lokau I hrada iva vimalambul:I phulla-padma-2)kramaQ-hyal:I sakala

iva c;ac;ariko rahu-vaktrad vimuktal:I I ravir iva 3)jaladadi-klec;a-nirmukta-rac;mir vimala-gut;la- 5

yutatvad bhati muktam tad eva II 8 II muni-vrif?a-madhu- sara- hema-ratna- 4)pravara­

nidhana-5)maha-phala-drumabham I sugata-vimala - ratna - vigrahagra - kf?iti - pati-

kaficana-bimbavaj jinatvam 11911 10

asya khalu c;loka-dvayasyartha~ samasato 'f?!abhi~ c;lokair

veditavya~ I

1)

2)

3)

4)

5)

6)

7)

ragady-agantuka-klec;a-c;uddhir ambu-hradadivat

jfianasya nirvikalpasya phalam uktam samasata~ 1110 ~

sarvakara-var6peta-buddha-bhava-nidarc;ananl ! 15

phalam tat-prif?!ha-labdhasya jfianasya paridlpitam 1111 ~

svacchambu-hradavad raga-raja~-6)kaluf?ya-hanita~ I vineyambu-ruha-dhyana-vary-abhif?yandanac ca tat 1112 II dvef?a-rahu-pramuktatva (XXb) n maha- maitrI-kripam=

c;ubhil:I l 20

jagat-spharaI).atal:I purt;la-vimalendupamam ca tat 1113 II mohabhra-7)jala-nirmokf?aj jagati jfiana-rac;mibhi~ l tamo-vidhamanat tac ca buddhatvam amahirkavat 1114 ~

stulya-tulya-dharmatvat saddharma-rasa-danata~ I phalgu-vyapagamat tac ca sugata-kf?audra-saravat 1115 ~ 25

T ~ dvau ~X < 0

T~ a<JhyaI: tJ~ khebs-pa (chadana)

T ~ jaJadadi tJ~ sprin tshogso

T ~ pravara 3:: X < 0

T ~ mahaphala 3:: X < 0

T ~ kalu~ya 3:: X < 0

T ~ jala 3:: X < 0

-159-

pavitratvad gU1).a-dravya-daridrya-vinivartanat 1 vimukti-phala-1)danac ca suvart;a-nidhi-vrik!?avat 1116 II dharma-ratnatma-bhavatvad dvi-padagradhipatyatal). \

riipa-ratnakrititvac ca tad ratna-nripa-(42b)2)bimbavat

111711 yat tu 3)dvi-vidham lok6ttaram avikalpam tat-pri!?tha-labdh=

5

am ca jnanam a~raya-parivritter hetur visamyoga-phala-sam jn=

itayal). I tat karma sva-parartha-salupadanam ity Gktam I tatra

katama sva-parartha-sampat I ya savasana-klec:;a-jneyavarat;a­

vimoksad anavarat;a-dharma-kaya-pdiptir iyam ucyate svartha- 10

sampattil). I ya tad iirdhvam a-Iokad anabhogatal). kaya-dvayena

samdarc:;ana-de~ana vibhutva-dvaya-pravrittir iyam ucyate para=

rtha-sampattir iti I tasyam*sva-parartha- sampattau karmar=

tham arabhya trayal). ~lokal). I anasravam vyapy avinac:;a-dharmi ca dhru=

Yam c:;ivam ~a~vatam acyutam padam

tathagatatvam gagan6pamam satam !?ac;l-ind=

riyarthanubhave!?u karat;am 1118" vibhiiti-riipartha-vidarc:;ane sada 4)nimitta­

bhiitam sukatha-c:;uci-c:;rave I tathagatanam c:;uci-~na - jighrat;e maharya­

saddharma-rasagra-vindane ,,19 II samadhi-samsparc:;a-sukhanubhiiti!?u svabhava­

gambhlrya-nayavabodhane I susiik!?ma-cinta-paramartha-5)gahvaram tatha=

gata-vyoma-nimiUa- varjitam II 20 II

1) danae iJ~ T ID~K r.t smin-byed pyir : pakat)

2) T r.t bimb:lVat iJ~ gser bshin (}-:em:lVat)

15

20

25

3) T r.t dvi-vidham ~!J\. < 0 * sva-Darartham sampattau ~ ~'ilR K J: !J $eN> Q 0

4) T ,'Cy;t nimitta-bhiitam iJ: 2) W1 KA lJ, ~.z 20 'WI".:> samadhi

samspar~a sukhanubhuti~u 1;: 19 -U~ I'CA.. -:> L: It, .0 0

5) T r.:t gahvaram :V~ bde-mdsad (~amkaram).

-161-

I

I I

asya khalu ~lok1.-trayasyartha\l samasato 'f?!abhil). c;loka!r

veditavyul). t karma jnana-dvayasyaitad veditavyam samasatal;1 ,

pilral)am mukti-kayasya dharma-kayasya ~odhanam II 21 II vimukti-dharma-kayau ea veditavyau dvir ekadha I anasravatvad vyapitvad asamskrita-padatvatal;1 II 22 ~

anasravatvam kle<;anam savasana-ni (43a) rodhatal).

asangapratighatatvaj jnanasya vyapita mata 112311

asamskritatvam atyantam avina<;a-svabhavatal;1 I •

avina~itvam udde<;as tan-nirde~o dhruvadibhi\l 1124 II na~a~ eatur-vidho jneyo dhruvatvadi-viparyayat I piltir vikritir uechittir aeintya-namana-cyutil? II 25 II

tad abha vad l)dhruvam jneyam ~ivam ~a~vatam aeyutam I padam tad amala-jnanam ~ukla-dharmaspadatvatal;111 26 II

5

10

yathanimittam aka.~am nimittam rilpa-dar<;ane I 15

~abda-gandha-rasa-spri~ya-dharmal)am ea ~ravadif?u II 27 II indriyarthe~u dhiral)am anasrava-gul)odaye I hetul;1 kaya-dvayam tadvad anavaral)a-yogatal). II 28 II

yad uktam aka~a-Iakf?al)o buddha iti tat paramarthikam

aver;ikam tathagatanam 2)buddha-Iakf?ar;am abhisamdhay6ktam I 20

evam hy aha I sa ced dvatrim<;an-maha-puruf?a-Iakf?al)ais tath=

agato draf?!avyo 'bhavif?yat tad - rajapi eakra-vartI tathagato

'bhavif?yad iti I tatra paramartha-Iak~al)e yogartham arabhya

~lokal;1 I aeintyam ilityam ea dhruvam atha ~ivam ~a<;vatam atha 25

pra<;antam ea vyapi vyapagata-vikalpam gaganavat I asaktam sarvatrapratigha-paru~a-spar<;a-vigatam na dri=

<..yam na grahyam <;ubham api ea 3)buddhatvam amalam

1129 II

1) p, D JWZ~K bstan (nirde~a) c. <b !) , *:jI:*~m@:~*f'C ~ brtan (dhr=

uvam)

2) T ~ buddha a: !x < 0

3) T t1 buddhatva 1J~ sans-rgyas (buddha)

-163-

atha khalv asya c;lokasyarthal;t samasato \,tabhil) c;lokair

"'Veditavyal) I vimukti-dharma-kayabhyam sva-parartho nidarc;ital;t

sva-pararthac;raye tasmin yogo 'cintyadibhir gUl)ail). ~ 30 II

acintyam anugantavyam tri-jnanavi~ayatvatal). I 5

(43b)sarva-jna- jfiana-vif?ayam l)buddhatvam jnana-dehi=

bhil). 11 31 11

c;rutasyavif?aya~ saukf?myac cintayal). paramarthata~ I laukyadi-bhavanayac; ca dharmata gahvaratvata~ 11 32 ~

drif?ta-purvam na tad yasmad balair jaty-andha-kayavat I 10

aryaic; ca 2)sutika-madhya-sthita-balarka-bimbavat 11 33 "

utpada-vigaman nit yam nirodha-vigamad dhruvam \

c;ivam etad - dvayabhavac chac;vatam dharmata-sthite~

113411

c;antam nirodha-satyatvad vyapi sarvavabodhatal) I akalpam apratif?thanad asaktam klec;a-hanital) 11 35 ~

sarvatrapratigham sarva- jneya varal)a-c;uddhital). I parw?a-sparc;a-nirmuktam 3)mridu-karmal)ya-bhavatal).

113611

15

adric;yam tad arupitvad agrahyam animittata~ I 20

c;ubham pralqiti-c;uddhatvad amalam mala-hanital). II 37 II

yat punar etad akac;avad asamskrita-gul)avinir bhaga-vritt=

yapi tathagatatvam a-bhavagater acintya-mah6paya-karul)a­

jfiana-parikarma-vic;e~el)a jagad-dhita-sukhadhana-nimittam ama=

lais tribhil) svabhavika-sambhogika-nairmal)ikail). 4)kayair anup= 25

aratam anucchinnam anabhogena pravartata iti draf?!avyam ave=

l)ika-dharma- yutatvad iti 1 tatra vritty-artham arabhya buddha-

1) T r.t buddhatvam tJ~ sans-rgyas (buddha)

2) T r.t sutika - madhya-sthita tJ~ btsas-pal}i khyim nas.

3) T r.t mfidu tJ~ giiis med (advaya)

4) T~;t kuyair ~7-:<o

-165-

kaya-vibhage eatvara~ ~lokal) I anadi-madhyantam abhinnam advayam tridha­

vimuktam vimalavikalpakam l samahita-yoginas tat -l)prayatnal) pa~yanti

yam dharma-dhatu-svabhavam II 38 II ameya-ganga-sikatativrittair gUI)air aeintyair

asamair upetal) I savasanonmiilita-sarva (44a)-do~as tathagat=

anam amalal) sa dhatul) 113911 vieitra-saddharma-mayiikha-vigrahair jagad­

vimok~artha-samahritodyamal) 1

kriyasu einta-maI)i - raja - ratnavad vieitra­

bhavo na ea tat-svabhavavan II 40 II loke~u yae chanti - pathavatara - prapaeana­

vyakaraI)e nidanam I bimbam tad apy atra sadavaruddham aka~a­

dhatav iva riipa-dhatul) ~ 41 II

e~am khalu eaturI)am ~lokanam 2)piI)Qartho vim~ati- ~lokair

veditavyal) 1

5

10

15

yat tad buddhatvam ity uktam sarva-jnatvam svayam- 20

1)

2)

3)

4)

bhuvam 1

nirvritil) paramaeintya-praptil) 3)pratyatma-vedita II 42 ~

tat-prabhedas tribhil) kayair vrittil) svabhavikadibhi~ I gambhlryaudarya-maha tmya -gUI)a -dharma -prabha vita~

~~~ ~

tatra svabhavika~ kayo buddhanam panca-lak~al).a~

4)pancakara-guI)opeto veditavya1;t samasata~ II 44 II asarnskritam asambhinnam anta-dvaya-vivarjitam l kle~a-jneya-samapatti-trayavaraI)a-ni~sritam II 45 ~

TI'j: prayatnal} 'iJ~ rtogs-pa (vyutpannal})

TI'j: piI].~a ~ ~ < 0

TI'j: dgra-bchom (arhat) 'iJ~A?-C" .. ~o

T ~;.t akara a:!J( < 0

-167-

vaimalyad avikalpatvad yoginam goearatvata}:I I prabhasvaram v.i~uddham ea dharma-dhato}:I svabhavata}:I

114611

aprameyair asamkhyeyair aeintyair asamair gut).ai}:I I vi~uddhi-parami-praptair yuktam svabhavikam vapu}:I

114711

udaratvad agat).yatvat tarkasyagoearatvatal:I

kaivalyad vasanoeehitter aprameyadaya}:I kramat II 48 II vieittra-dharma-sambhoga-1)rupa-dharmavabhasatal:I I karUl).a-~uddhi-ni~yanda-sattvarthasramsanatvata}:I ~ 49 ~

nirvikalpam nirabhogam yathabhipraya-purita}:I

einti-mat).i-prabhavarddhe}:I sambhogasya vyava

( 44b) sthiti}:I II 50 II

de~al1e dar~ane krityasramsane 'nabhisamskritau I atat-svabhavakhyane ea eitrat6kta ea pafieadha 11511

ranga-pratyaya-vaieitryad atad-bhavo yatha mat).e}:I I sa ttva-pra tya ya -vaicitryad a tad -bha vas ta tha vibho}:I

115211

maha-karut).aya kritsnam lokam alokya loka-vit I

1o.

15-

dharma-kayad 2)aviralam nirmat).ai~ eitra-rupibhi}:I II 53 ~ 2(}

3)jatakany upapattim ea tu~ite~u eyutim tata}:I I garbhavakramat).am janma <;ilpa-sthanani kau~alam II 54 II

anta}:I-pura-rati-kri<;Uim nai~kramyam du1).kha-carikam I bodhi-mat).Q.OpaSalnkrantim mara-sainya- pramardanam

~ 5511 25

sambodhim dharma-eakram ea nirvat).adhigama-kriyam I k~etre~v apari~uddhe~u dar~ayaty a-bhava-sthite}:I II 56 II anitya-dul:Ikha-nairatmya-~anti-~abdair upaya-vit I udvejya tri-bhavan sattvan pratirayati nirvritau II 57 II

1) T t.t rupa 'D~ rati-bshin (svarupa)

2) T t.t rna gyos-par (avicalarn)

3) T tJ: skye-ba rnnon-p3.r skye- ba dati (jatakabhyupapattiffi)

-169-

~anti-margavatirt:tamC; ca l)prapya nirvaI).a-samjffinal) I saddharma-puI).c;iarikadi-dharma-tattva-prakac;anail). II 58 U

purva-grahan nivartyaltan prajffopaya - parigrahat I paripacyottame yane vyakaroty agra-bodhaye 1159 II

2)sallk~myat prabhava-sampatter bala-sarthativahanat3)1 5

gambhiryaudarya-mahatmyam e~;u jffeyam yatha-kramam

1160 II prathamo dharma-kayo 'tra rupa-kayau tu pac;cimau I vyomni rupa-gatasyeva prathame ~ntyasya vartanam 1161 n

tasyalva kaya-trayasya jagad-dhita-sukhadhana-vrittau nity= 10

artham arabhya c;lokal) I hetv-anantyat sattva-4)dhatv-ak~ayatvat karuI).yarddhi­

jffana-sampatti-yogat I dharmalc;varyan mrityu-maravabhangan nail).sva (45a)

bhavyac cha<;vato loka-nathal). II 62 II 15

asya piI).c;iarthal). ~ac;ibhil). <;lokair veditavyal). ,

kaya-jivita-bhoganam tyagail) saddharma-samgrahat

sarva-sattva-hitayadi-prati jffottaraI).atvatal) \I 63 II

buddhatve suvic;uddhayal) karul)ayal) pravrittital) I riddhi-pada-prakac;ac ca tair avasthana-c;aktital). 1164 D 20

jffanena bhava-nirvat:ta-dvaya-graha-vimuktital) I sadacintya-samadhana-sukha-sampatti-yogata-tJ 1165 II

loke vicarato loka-dharmair anupalepatal). I c;amamrita-pada-praptau mrityu-marapracaratal). 1166 n

asamskrita-svabhavasya muner adi-prac;antital). I 25

nit yam a<;araI).anam ca5)<;aranabhyupapattital). 1167 n

saptabhil). karaI).air adyair nityata rupa-kayatal.I I pac;cimaic; ca tribhil). <;astur nityata dharma-kayatal). II 68 ~

1) T r.t my a -nan J:1das U'ob (praptanirvaI].a)

2) T r.t zab (gambhiryat)

3) T y;t byis pa don mthun rab hdren phyir.

4) T r.t dhatv a:!;\. < 0

5) T r.t skyabs-Ia-sogs-pa l).thad-phyir (ftaranadyupapattital).)

-171-

sa cayam a~raya-parivritti-prabhavitas tathagatanam prapti­

nayo 'cintya - nayenanugantavya iti I acintyartham arabhya

c;loka~ I avakyavattvat paramartha-samgrahad atarka­

bhumer upama-nivrittita~ I niruttaratvad bhava-~anty-anudgrahad aci=

ntya aryair api buddha-gocaral] II 69 II asya piJ).c;larthac; caturbhi~ c;lokair veditavyal]

acintyo 'nabhilapyatvad alapyal] paramarthatal]

5

paramartho 'pratarkyatvad atarkyo vyanumeyatal] II 70 ~ 10

vyanumeyo 'nuttaratvad anuttaryam anudgrahat I anudgraho 'prati9!hanad gUJ).a-do~avikalpanat ~ 71 ~

paficabhil] karaJ).ail] sauk~myad acintyo dharma-ka)atal] I ~a~!henatattva-bhavitvad acintyo rupa-kayatal] I' 72 II

l)anuttara-jfiana-maha-kripadibhir gUJ).air aci=

ntya gUJ).a-paraga jinal] I (45b) ata1:J. kramo 'ntyo 'yam api svayambh=

uvo 2)'bhi~eka-labdha na maha"r!?ayo vidur iti

117311

15

iti ratna-gotra-vibhage maha-yan6ttara-tantra-~astre bodhy- 20

adhikaro nama dvitiyal] paricchedal] II 2 ~

---0'---

III ukta nirmala tathata I ye tad-ac;rita maJ).i-prabha-varJ).a- 25

samsthanavad abhinna-prakritayo 'tyanta-nirmala gUJ).as ta ida=

nlm vaktavya iti I anantaram buddha-guJ).a-vibhagam arahhya

c;loka.g. I svartha~ parartha~ paramartha-kayas tad­

a~rita samvriti-kayata ca I

1) C r.t73ft'Jc "iti···paricchedaJ::" a:~<o T r.t S K-i&o

2) T r.t 'bhi~eka r.t dban (va~ita) dbati bskur ba G7J~fm-ct <boO ~ ~

30

phalam visamyoga-vipaka-bhavad etac catul).­

l?al?!i-guI)a-prabhedam \I 1 II

kim uktam bha va ti I

a tma-sampatty-adhil?!hanam <;ariram paramarthikam

para-sampatty-adhil?!hanam ril?el). samketikam vapul).

II 2 II visamyoga-guI)air yuktam vapur-adyam baladibhi~ I l)vaipakikair dvitIyam tu maha-purul?a-Iakl?aI)ail). 1\ 3 n

ata~ param ye ca baladayo yatha canugantavyas tathatam

adhikritya grantha~ 1

2)

balatvam ajoana-vrite!?U vajravad vi<;arada::

tvam pari!?atsu simhavat I tathagataveI)ikatantarik!?avan muner dvidha­

dar<;anam ambu-candravat ~ 4 n

balanvita iti

sthanasthane vipake ca karmaI)am indriye!?u ca I dhatu!?v apy adhimuktau ca marge sarvatra-gamini 1\ 5 I

5

10

15

dhyanadi-kle<;a-vaimalye nivasanusmritav api 1 20

divye cak!?ul?i 3)<;antau ca joanam da<;a-vidham balam

II 6 1\

4)va jra vad iti

sthanasthana-vipaka-dhatu!?u jagan-nanadhimuktau na=

ye samkle<;a-vyavadana indriyaC46a)-gaI)e piirve hivasa- 25

smritau I divye cak!?u!?i casrava-k!?aya-vidhav ajoana-varmacala-

1) T r.t rnam-smin yon-tan dag dan-ldan (vipaka-guJ)air yukam) 2) C v " EJ!It B """F"'Jh~Iit*Il" 1: ~ < 0 T Jb ~ < 0

3) T:f-.A 1- K I'd: ~an tau 1: T r.t ldan -pa (yoga) c tt 1.... -C v' Q tJ~, k.tt. r.t P JliZ-efR.J~*M:K D JliZr.t shi-ba c <b "? -C S Kiti"" Q 0

4) W. """F-{-:1J (~I£JIj¥F.) lm~~ (tmi=f-xW) -ri\~;tt:~ (5!~V) =-r=;ffI (7J<YJV·) 1: IDa < v-e;bQ~{, Cvm:mW,M:KS.Tr.t~"$i(.A-1....-CIDa~,

C Q.)m~·r.t:* K ~+ IlS ~ 1: IDa ~ ~ K ~. 1: 't C 6.? ~ tr -C V" Q.

-175-

I I t , I I

.,j .. .'.'

~ .

prakara -druma-bhedana -prakira1).a -cchedad balarh va ]r=

avat II 7 1I

catur-vai~aradya- prapta iti I sa rva -dha rmabhisam bodhe vibandha -pra ti~edhane

margakhyaoe nirodhaptau1) vai<;aradyam catur-vidham

II 8 II Jneye vastuni sarvathatma-parayor jnanat svayam jna=

panad dheye vastuni hani-kara1).a-kritel.I sevye vidhau

sevanat I

5

praptavye ca niruttare 'tivimale praptel.I para-prapa1).ad 10

aryaI).am sva-parartha-satya-kathanad astambhitatvam

kva-cit II 9 II 2)simhavad iti

nit yam vanante~u yatha mrigendro nirbhlr

anuttrasta-gatir mrigebhyal.I I munindra-simho 'pi tatha ga1).e~u svastho

nirasthal.I sthira-vikrama-sthal.I 1110 II a~!a-da<;aveI).ika-buddha-dharma-samanvagata iti I skhalitam ravitam nasti <;astur na mu~i.ta-smritil.I 1 na casamahitam cittam napi nanatva-samjnita 1111 n

n6pek~apratisamkhyaya hanir na cchanda-vlryata,tI I smriti-prajna-vimuktibhyo vimukti-jnana-dar<;anat 1112 0

jnana -piirvam -gamam karma try-adh va - jnanam ana vrit=

am I ity ete '~!a-da<;anye ca guror aveI).ika gUI).al.I 1113 II nasti praskhalitam ravo mU9itata citte (48a) na sambh=

edatal.I sam jfia na sva-rasadhyupek~aI).am ri~er hanir na

ca cchanda tal.I 1

vlryac ca smritito vi<;"uddha-vimala-pra jna-vimuktel.I sada

mukti - jfiana -3)nidar<;a nac ca nikhila - jfieyartha -samdar=

1) aptau 'iJ~ T ~ ston-pa (akhyane)

2) * C t;Urti=J-3?:W ~ ~ f~ m -t" 0

3) T J'j: nidar):anac a: !X. < 0

-177-

15

20

25

~an~it 1\14 n

sarva-jnana-puro - javanuparivarty arthe~u karma-tra=

yam tri~v adhvasv l)aparahata suvipula-jfiana-pravrittir

dhruvam I ity e~a jinata maha-karuI)aya yuktavabuddha2) jinair 5

yad bodhaj jagati pravrittam abhayadam saddharma.-ca=

kram mahat \I 15 II 3)aka~avad iti I

ya k~ity-adi~u dharmata na nabhasal;1 sa dharmata vidya

(48b) te ye canavaraI)adi-lak~aI)a-guI)a vyomno na te 10

riipi~u I k~ity-ambu - jvalananilambara-sama loke~u sadharaI)a

4)buddhaveI)ikata na caI)v api punar loke~u sadharaI)a

U 1611 dvatrim~an-maha-puru~a-Iak~aI)a-riipa-dhariti 1 suprati~!hita-cakra:rika-vyayat6tsanga-padata I dirghangulikata jala-paI)i-padavanaddhata 1117 U tva:ri-mridu-~ri-tarUI)ata sapt6tsada-~arirata I eI)eya-janghata naga-ko~avad vasti-guhyata 1118 U simha-piirvardha-kayatvam nirantara-citam~ata I samvfitta-skandhata vfitta-~lak~I)anunnama-bahuta

n 19 n .

pralamba -bah uta c;uddha-prabha -maI)Qala-ga tra ta

kambu-grivatvam amalam mrigendra-hanuta sarna 11200

15

20

catvarimc;ad5LdaC;anata svacchavirala-dantata I 25

vic;uddha"3ama-dantatvam ~ukla-pravara-dam~!rata II 21 n

1) T r.t thogs-pa med-pa (avyahata)

2) T r.t avabuddha ::b~ briies (avalabdha)

3) *C r.t~~.~~tclf!i'"o

-

4) T t:t buddha i= !Ie. < 0 ca~ api t1 T ~ rdul phran tsam yan ~ 4b 0 11~ ; -atN> 1c 0

5) T t:t miiam-pa (sama) ::b~A-:>""C"'oo

-179-

: ,

prabhuta-jihvatanantiicintya-rasa-rasagrata I kalavinka-rutam brahma-svarata ca svayambhuval]. D 221

nil8tpala-c;r1-vri~a-pak~ma-netra-sitamaI8r1;.1=

8dita-caru-vaktral]. I u~1;.1i~a-~ir~a-vyavadata-sUk~ma-suvar1;.1a-var1;.1a.

cchavir agra-sattval]. ft 23 n ekaika-vic;li~ta-mridurdh va-deha -pradak~il}a=

varta-susuksma-roma 1 l}mahendra-nilamala-ratna-kec;o nyagrodha­

purl}a-druma-mal}Q.alabhal]. n 24 D

nara ya1;.1a -sthama -driQ.ha tma-hha val]. saman=

ta-bhadro 'pratimo maha-ri~il]. I dvatrimC;ad etany 2)amita-dyutlni narendra­

cihnani vadanti c;astul]. D 25 "

5

10

3>daka-candravad iti I 15

vyabhre yatha nabhasi candramaso vibhutim pac; ..

yanti nila-c;arad-ambu-maha-hra (49a) de ca I sambuddha-ma1;.1Q.ala-tale~u vibhor vibhutim tadvaj

jinatmaja-gal}a vyavalokayanti 1126 n

itimani dac;a-tathagata-baHini catvari vaic;aradyany a~ta- 20

dac;avel}ika buddha-dharma dvatrimC;ac ca maha-puru~a-Iak~a1;.1=

any ekenabhisamk~ipya catul].-~a~!ir bhavanti 1 gUJ).ac; calte catu:g.-~a~ti:g. sanidana:g. prithak-prithak I veditavya yatha-samkhyam ratna-sutranusarata:g. II 270

e~am khalu yath8ddi~!anam eva catu:g.-~a~tes tathagata- 25

gUl}anam api yathanupurvya 4)vlstara-vibhage nirdec;o ratna­

darika-sutranusarel}a veditavya:g. I yat punar e~u sthane~u 5)catur­

vidham eva yatha-kramam vajra-simhambara-daka-candr8daha=

1) T t.t mahendra 1: ~ < 0

2) amita-dyutini ~~ T "'t:t.t bsam mi khyab-pa (acintya)

3) * C t.t:*J3" 1: ~tc:. Wi"" 0

4) T t.t vistara 1: ~ < 0

5) T tot ca tur-vidham 1: ~ < 0

-181-

, t .• "

raI).am udahritam asyapi piI).Qartho l)dva-da«;abhil.I «;lokair vedit=

avyal.I I nirvedhikatva-nirdainya-ni~kaivalya-nirihatal.l I vajra-simhambara-2)svaccha-daka-candra-nidar~anam II 28 II baladi~u balai1;l ~aQbhis tribhir ekena ca krama t I sarva-jneya-samapatti-savasana-3)ma16ddhritel.I II 29 " bhedad vikaraI).ac chedad varma-prakara-vrik~avat I guru-sara-dridhabhedyam vajra-prakhyam ri~er balam

1130 II guru kasmad yatal). saram saram kasmad yato driQham I dric;iharn kasmad yato 'bhedyam abhedyatvac ca va jra=

vat 113111

nirbhayatvan nirasthatvat sthairyad vikrama-sampadal.I I parl?ad-gaI).e~v a«;aradyam muni-simhasya simhavat II 32 II sarvabhijnataya svastho viharaty akuto-bhayal.I I nirastha~ «;uddha-sattvebhyo 'py atmano 'sama-dar«;anat

n 33 0 sthi (49b) ro nitya-samadhanat sarva-dharme~u cetasal.I I vikrantal.I paramavidya-vasa-bhiimi-vyatikramat II 34 II laukika -«;ra vakalkan ta -diri -dhlma t-svayambh u yam ! uttarQttara-dhI-sauk~myat pancadha tu nidar~anam 1135 n

sarva-Iok6pajivyatvad bhiimy~ambv-agny-anil6pamal). I laukya-Iok6ttaratita-lak~aI).atvan nabho-nibhal.I n 36 n

gUI).a dva-trim~ad ity ete dharma-kaya-prabhavital.I I maI).i-ratna-prabha-varI).a-samsthanavad abhedatal.I II 37 n dva-triri}(;al-Iak~aI).al.I 4)kaye dar«;anahladaka gUI).al.I I nirmaI).a-dharma-sambhoga-5)riipa-kaya-dvaya«;rital.I II 38 n ~uddher diirantika-sthanam loke 'tha jina-maI).Qale I

1) T r.t dva-da~abhi\l fD dva a: ~ < 0

2) T r.t svaccha a: ~ < 0

3) T r.t mala a: ~ < 0

4) T r.t kaya ~ < 0

5) T r.t rUpa-kaya ~~ rdshogs sku.

-183-

5

10 I ~

I

15 1E.} - *' ~Q

* lUI If!. -

20 ~ ~" ~~

51&, -25

dvidha tad dar~anam l)~uddham vari-vyomendu-bimbavat

U 3911 2)

3)iti ratne gotra-vibhage mahayanottara-tantra-<;astre gUI).ad= 5

hikaro name tritIyal:I paricchedal:I II 3 II

IV

ukta vimala buddha-gul).al:I I tat karma jina-kriyedanim va=

ktavya I sa punar anabhogata~ caprac;rabdhitac; ca samasato

dvabhyam akarabhyam pravartata iti I anantaram anabhoga=

pra~rabdham buddha-karyam arabhya 4)dvau ~lokau I vineya-dhatau vinayabhyupaye vineya-dha=

tor vinaya-kriyayam I tad - dec;a - kale gamane ca ni tyam vibhor

anabhogata eva vfitti:tI 111 II kritsnam ni!?padya yanam pravara-gul).a-gal).a- jfiana-5)rat=

na - sva - garbham pUl).ya - jfianarka - rac;mi - pravisrita - vipu­

lan-anta-madhyambarabham I huddhatvam sarva-sattve vimala-gul).a-nidhim nirvic;i!?!am

vilokya klec;a-jffeyabhra-jalam vidhamati karuI).a vayu-

15

20

hhiita jinanam \I 2 II 25

(50a) etayor yatha-kramam dvahhyam a!?!abhic; ca c;lokai\l

pil).c;lartho veditavya\l I

1) T l'J: ~uddham a=!x. < 0

2) C ""Fa±1) ~Jmo

3) C t:t :Wl*:W~£ a= ~ 9 G To

') T t:t dvau a=!x. < 0

5) ratna-svagarbha tit T -c:t:t chu mtsho.

-185-

I

yasya yena ea yavae ca yada ea vinaya-kriya I

tad-vikalpodayabhavad anabhogal.:t sada munel? II 3 n

yasya dhator vineyasya yenopayena bhuri1).a I ya vinIti-kriya yatra yada tad-de<;a-kalayol.:t II 41\

nirya1).e tad-upastambhe tat-phale tat-parigrahe'l

tad-avritau tad-ueehitti,-pratyaye divikall'atal.:t II 5 ~

bhumayo da<;a nirya1).am tad-dhetul.:t sambhriti-dvayam I tat phalam parama bodhir bodhel.:t sattval.:t parigrahatt

5

11611 ro tad-avritir aparyanta-kle<;opakle<;a-vasanal.:t I karU1).a tat-samudghata-pratyayal.:t sarva-kalikal:t II 7 II l)sthanani veditavyani f?aQ etani yatha-kramam I mahodadhi-ravi-vyoma-nidhamlmbuda-vayuvat II 8 II jfiamlmbu-gu1).a-ratnatvad 2)agra-yanam( 46a) samudravat I sarva-sattvopajivyatvat sambhara-dvayam arkavat II 9 II vipulan-anta-madhyatvad bodhir aka<;a-dhatuvat I samyak -sambuddha -dharma tva t sa ttva -dha tur nidhana vat

1110 II agantu-vyapty-anif? (46b) pattes tat-salukle<;o 'bhra-ra=

<;ivat I tat kf?ipti-pratyupasthanat karu1).odvritta3Lvayuvat 1111 n

paradhikara-nirya1).at sattvatma-sama-dar<;anat I kritiaparisamapte<; ea 4)kriyapra<;rabdhir a-bhavat 1112 \I

yad anutpadanirodha-prabhavitam buddhatvam ity uktam tat

katham ihasamskritad apravritti-Iakf?a1).ad buddhatvad anabhoga=

pratipra<;rabdham a-Iokad avikalpam buddha-karyam pravartata

iti 1 buddha - mahatmya - dharmatam arabhya vimati - sa ..

mdeha - jatanam aeintya- buddha-vif?ayadhimukti-salnjananartham

1) T '-> vyakhya 1'1=:1iJ, ~astra 1'1R!41iJ, ~SKil-To 2) T I'i agra-yanam ~ sa rnams (bhUmaya\J,) 3) T I'i udvfitta tJ~ mi-bzad-pa (ak~aya) 4) T ti kriYa ~!t\. < 0

-187-

15

20

25

I , ~

t

f

I

'~ ,

l)tasya mahatmye e;lokal.:t I e;akra-dundubhivan megha-brahmarka-mal)i-ratnavat I pratie;rutir ivakae;a-prithivivat tathagatal}. 1113 II asya khalu siitra-sthanlyasya e;lokasya yatha-kramam parie;i=

~!ena granthena vistara-vibhaga-nirdee;o veditavyal.:t I 5

<;akra-pratibhasatvad iti I 2) vi<;uddha-vaidiirya-mayam yathedam syan mahi-talam I svacchatvat tatra drie;yeta devendral.:t sapsaro-gal)al.:t n 140

prasado vaijayantae; ca tad-anye ca divaukasal}. I tad-vimanani citraJ;.li tae; ca divya-vibhiitayal.:t \115 0 atha narI-nara-gal)a mahI-tala-nivasinal.:t I pra tibhasam tam alokya pral)idhim kuryur idrie;am n 16 D

adyalva na cirad evam bhavemas trida<;ee;varal.:t3) I ku<;alam ca samadaya varterams tad avaptaye \117 U

pratibhaso 'yam ity evam avijnayapi te bhuval) I cyutva divy upapadyerams tena e;uklena karmal)a 1118 ~

pratibhasaQ sa catyantam avikalpo ni (37a) rIhakal). II I evam ca mahatarthena bhuvi syat pratyupasthital). 1119 ~

tatha e;raddhadi-vimale e;raddhadi-gul)a-bhavite I sattval}. pae;yanti sambuddham pratibhasam svacetasi 1120 n

lak~al)a-vyanjan6petam vicitrerya-patha-kriyam I cankramyama?am ti~thantam ni~al)l)am <;ayanasthitam II 21 D

bha~amaI).am e;ivam dharmam tii~l)im-bhiitam samahitam I citral)i pratiharyal)i dar<;ayantam maha-dyutim II 22 II

10

15

20

tam ca dri~tvabhiyujyante buddhatvaya sprihilnvital). I 25

tad-dhetum ca samadaya prapnuvantipsitam padam U 23 0

pratibhasal). sa catyantam avikalpo nirIhakal). I evam ra mahatarthena loke~u pratyupasthitaQ ·1124 n svacitta-pratibhaso ayam iti naivam prithag-janal). I jan ant yatha ca tat te~am avandhyam bimba-dar<;anam n 25 0

1) tasya ~ T r.t dpel'-i (dristantasya), ~1d- del'-i (tasya) rD M !'J -e" 0 ~ 0

2) C r.t14fr.,»,. ;26fr.,~7< < 0 Tr.t S tc:.-i(o

3) T tj: Iha dvan (deve~vara) . tri-da~a tj; trayas-trh.n~a rDllflfc-e".o ~ •

-189-

~

I 1 I

I j

1 i I ;

1 1

tad dhi darc;anam agamya kramad asmin naye sthital). I saddharma-kayam madhya-stham pac;yanti jnana-cakf?uf?a

112611 1)bhur yadvat syat samanta-vyapagata-vi~ama-sthan<lntar

amala vaiQurya-spaf?ta-c;ubhra vimala-maI).i-guI).a c;rimat­

sarna-tala I ~uddhatvat tatra bimbam surapati- bhavanam mahendra­

marutam utpadyeta krameI).a kf;'iti-guI).a-vigamad astam

punar iyat II 2711

5

tad bhavayopavasa-vrata-niyamataya tlanady-abhimukh~ 10

pu~padlni k~ipeyul). praI).ihita-manaso nari-nara-gaI).al). I vaiQ urya -svaccha -bh ute manasi muni -pa ti -cchayadhigama:::

ne citraI).y utpadayanti pramudita-manasas tadva] jina-

sutal). II 28 II

yathalva vaiQurya-mahI-tale c;ucau surendra­

kaya-pratibimba-sambhaval). I tatha ja (47b) gac-citta-mahI-tale c;ucau mun.:

indra-kaya-pratibimba-sambhaval). II 29 II

bimbodaya-vyayam anavilatavila-svacitta-pra:::

vartana-vac;aj jagati pravrittam I loke~u yadvad avabhasam upaiti bimbam tad:::

van na tat sad iti nasad iti prapac;yet II 30 n 2)deva-dundubhivad iti I yathalva divi devanam purva-<;uklanubhavatal). I yatna-sthana-mano-rupa-vikalpa-rahita sat! II 31 n

ani tya -du:gkha -naira tmya -C;an ta -c;abdai:g p ramadina:g (

codayaty amaran sarvan asakrid deva-dundubhil). II 32 D

vyapya buddha-svaraI).alvam vibhur jagad ac;e~atal). I dharmam dic;ati bhavyebhyo yatnadi-rahito 'pi san II 33 D devanam divi divya-dundubhi-ravo yadvat sva-karm6db=

1) C I'j: 27 • 28m, a:: 1~bc L-. 29· 30m a:: iW vc...1fl L- -C It, Q 0 T r.t S K. *1" 0

2) 30m,.!:: xttt¥V?Fl'I'jlc Cr.t 41M.:b ;':.11~, S, Tr.t7c <vr:p~ 1 mil~tJ: <, 1tl!r.t89. 90. 91f.fij.!:: L- -c:i1t1fl L- -Cit' Q 0

--191-

I

15

20

25

I j

I

havo dharmodaharaI).am muner api tatha loke sva-karmo::::

dbhavam I yatna-sthana-c;arlra-citta-rahital). c;abdaJ:! sa c;anty-avaho

yadvat tadvad rite catUf?!aya-mayam dharmaJ:! sa c;anty-a=

vahaJ:! II 3411 5

samgrama-klec;a-vrittavasura-bala-jaya-krIc;la-praI).udanam

dundubhyaJ:! c;abda- hetu-prabhavam abhayadam yadvat

sura-pure I sattvef?u klec;a -duJ:!kha -pramathana -c;amanam rnargottama-

vidhau dhyanarupyadi-hetu-prabhavam api tatha loke 10

nigadi tam" 35 II

l)kasmad iha dharma-dundubhir evadhikrita na tad-anye div=

yas turya-prakaraJ:! te 'pi hi divaukasam purva-krita-2)kuc;ala-kar=

ma-vac;ad agha!!ita eva divya-c;ravaI).a-mano-hara- c;abdam anu=

ruvanti I tais tathagata-ghof?asya catuJ:!-prakara-guI).a-vaidhar= 15

myat I tat pu ( 48a) nal:I katamat I tad -yatha pradec;ikatvam ahita=

tvam asukhatvam anairyaI).ikatvam iti 1 dharma - dundubhyal:I

punar apradec;ikatvam ac;ef?a-pramatta-deva-gaI).a-samcodanataya ca

tat-kalanatikramaI).ataya ca paridlpitam I hitatvam asuradi-para­

cakropadrava - bhaya - paritraI).ataya capramada- samniyojanataya 20

ca 1 sukhatvam asat-kama-rati-sukha-vivecanataya ca dharmarama­

rati-sukhopasamharaI).ataya ca I . nairyaI).ikatvam anitya-duJ:!kha-

c;un yana tma -c;abdocca raI).ataya ca sarvopadra vopa yasopac;an ti -kara=

I).ataya ca paridlpitam I ebhiJ:! samasatac; caturbhir akarair dharma­

dundubhi-sadharmyeI).a buddha-svara-maI).c;lalam vic;if?yata iti I 25

buddha -s vara -maI).c;lala -vi c;e f?aI).a -c;lokaJ:! I sarva- janyo hita-sukhaJ:! pratiharya-trayanvital:I I muner ghof?o yato divya-turyebhyo 'to C50a) vic;il?yate

113611 ef?am khalu caturI).am akaraI).am yatha-samkhyam eva catur~ 30

bhil:I c;lokaiJ:! samasa-nirdec;o veditavyal.I I 1) C I'j: "kasmad······41fi.,iK1illVJ pratYayan~rtham" k ~ < • 2) T l'1 kus:ala ~ 7< { 0

-193-

<;abda mahanto divi dundubhlnam k!?iti­

sthite!?u <;rava:t:mm na yanti I samsara - patala - gate!?u loke sambuddha-

l)turyasya tu yati <;abdal). 11 ~

bahvyo 'maraI).am divi turya - kotyo nadanti

kama-jvalamlbhivriddhau I ekas tu gho~al). karul).atmakanam dul).khagni­

hetu-pra<;ama-pravpttal). II 38 II

<;ubha manojfia divi turya-nisvana bhavanti

cittoddhati-vriddhi-hetaval). I tathagatanam tu rutam 2)mahatmanam

samadhi-cittarpal).a-bhava-vacakam II 39 11

samasato yat sukha - karal).am divi k!?itav

anantasv a(50 b) pi loka-dhatusu I a<;e!?a-loka-spharal).avabhasanam 3)pragho!?am

agamya tad apy udahritam II 40 II

5

10

15

kay& -vikurvitena da<;a -dig-a<;ef?a -loka -dhatu-spharat:mm pddhi­

pratiharyam iti sucitam I cetal).-paryaya-jfianena tat paryapannam

sarva-sattva-citta-carita-gahanavabhasanam ade<;ana-pratiharyam I vag - gho!?odaharal).ena nairyal).iklm pratipadam arabhya tad 20

avavadanu<;asanam anu<;asti-pratiharyam I ity evam avyahata­

gater aka<;a-dhatuvad aparicchinna - vartino 'pi buddha - svara -

mal).galasya yan na sarvatrasarva - ghof?opalabdhil). prajfiayate

na tatra buddha-svara-maI).galasyaparadha iti I pratyayanartham

4)a-tat-prahitanam atmaparadhe'5) <;lokal). I 6)yatha sukf?man <;abdan anubhavati na <;rotra-vikalo na

divya-<;rotre 'pi <;raval).a-patham aya'1ti nikhilam I tatha dharmal). suk!?mal). parama-nipul).a-jfiana-vi~ayal.I

1) T ~;t Uirya ~~ rna (dundubhi) 2) T r.t mahatmanam ~; thugs-rje1)i bdag-i'iid (k[patmanfim) 3) T r.t pragho~am tJ~ dbyans-i'iid (ghol?atvam?) 4) a-tat-prahitanam iJ> T r.t de ma-gtogs-pa-rnams kyi. 5) aparadhe iJ~ T r.t i'ies-pa-Ias brtsams-te (aparadham arabhya) 6) iltW"r.t T r.t 2m.!: L~S tciti'"o

-195-

25

1

1 • j

prayaty eke1?arh tu «ravaI)a-patham aki1~!a-manasam

1141 II meghavad iti I l)pravrit-kale yatha megha}::t prithivyam abhivar?ati I vari-skandham nirabhogo nimittarh sasya-sarhpadal). II 42 II 5

2)karUI)ambudatas tadvat saddharma-salilarh jinai.:t I jagat-ku«ala-sasye1?u nirvikalpam pravar~,ati II 43 II

3)loke yatha 4)ku<;ala-karma-patha-pravritte

var~anti vayu-janitarh salilam payodag I tadvat kripanila - jagat - ku«ahlbhivriddhe.9.

saddharma - var?am abhivar?ati buddha·

meghai:I Ii 44 \I

5)bhave?u sarhvit - karUJ)avabhritkai:I k?ani==

k~,arasanga-nabhas-tala-sthal.l I samadhi - dharaI)Y - amala (51 a) mbu-garbho

munindra-megha.9. «ubha-sasya-hetu.9.11 45 II bhajana-vimatratayam I 6)«ltarh svadu-prasannarh mridu laghu ea payas tat­

payodad vimuktarh k?aradi-sthana-yogad atibahu-rasatam

eti yadvat prithivyam I arya~!angambu-varf?arh suvipula-karuI)a-megha-garbhad

vimuktam santana - sthana - bhedad bahu - vidha-rasatam

eti tadva t prajasu II 46 II, nirapekf?a-pravrittau I yanagre 'bhiprasannanarh madhyanarh pra tighatinam I manu?ya-eataka-preta-sadriC;a raC;ayas traya.9. \I 47 \I

grl?mante 'mbudharef?v asatsu manuja vyomny-apra:::

caral.I khaga var~asv apy ativar~aI)a - prapatanat pretal.I

k?itau du1.lkhital.I I apradurbhavanodaye 'pi karuI)a - meghcibhra- dharmam=

1)2) C I'd: 42,43f&~~ < 0 T~S K.if-ro

3) 5) C ~ 44, 45 {~iJ;/\.7Ji\ T ~ S .!: [RJ t: 0

4) T ~ karma k ~ < 0

6) T 1:1 46 m ~ 2 m.!: L. S K.if-r.o 0

...... 197-

10

15

20

25

30

. } j

bhaso dharmakank~i1).i dharmata-pratihate loke ea salvO:.

pama 114811 sthiilair bindu-nipatanair a<;anibhir vajragni-sampatanail).

siik~ma-pra1).aka-<;aila-de<;a-gamikan napek~ate toyadal). I siikf?maudarika-yukty-upaya -vidhibhil). prajfia -kripambho­

dharas tadvat kle<;a-gatan dri~ty-anu<;ayan napek~ate

sarva tha II 49 II

du1;lkhagni-pra<;amane I l)samsaro 'navanlgra-jati-mara1).as tat-samsritau pafiea=

5

dha margal). pafiea-vidhe ea vartmani sukham noeeara- 10

saugandhyavat I tad dul).kham dhruvam agni-<;astra-<;i<;ira-k~aradi-sams=

par<;a-jam tae - ehantyai ea srijan kripa-jala-dhara1;t

saddharma-var~am mahat II 50 II

deve~u eyuti-du1;lkham ity avagamat parye~ti-duJ.:tkhari1 15

nri~u prajfia mlbhila~nti (51 b) deva-manuje~v ai<;varyam

apy uttamam I prajfHiya<; ea tathagata - pravaeana - <;raddhanumanyad

idarh dul;tkam hetur ayaril nirodha iti ea jilanena saril=

prek~aI).at II 51 II 20

vyadhir jffeyo vyadhi - hetu1;l praheya~

svasthyaril prapyam bhe~ajarh sevyam

evam I dU9kharil hetus tan-nirodho 'tha margo

jfieyam heyal). spar<;itavyo ni~evya,tJ. n 52 0 maha-brahmav3d iti I 2)sarvatra deva-bhavane brahmyad aviealan padat I pratibhasam yatha brahma dar<;ayaty aprayatnatal;1 n 53 I 3)tadvan munir anabhogan nirma1).ail). sarva-dhatu~u I

25

dharma-kayad aviealan bhavyanam eti dar<;anam II 54 D SO

1) S (T.) 50,51,52 fij ~ C t;t 52,50,51 m V) m~-ew 1, "C It, 0 0 T ~ S tc:

iti'" 0

2) 3) C ~ 53,54 fij a: !It < 0 T ~ S r.:-ifco

-199-

t , I

,

l)yadvad brahma vimanan na ealati satataril kama­

dhatu-pravi~taril devaf.J. pa<;yanti ealnaril vi~aya-rati-harari1

darcanaril tae ea tesam I ~ .

tadvat saddharma-kayan na ealati sugataf.J. sarva-loke!?u

eamaril bhavyal), pa<;yanti <;a<;vat sakala-mala-hararil

dar<;anaril tae ea te!?am 1\ 55 I:

2)svasyalva purva-pral)idhana-yogan marud-

gaDanam ea <;ubhanubhavatJ

brahma yatha bhasam upaity ayatnan

nirma1)a-kayena tatha svayarilbhul). II 56 II anabhasa-gamane I eyutiril garbhakrantiril janana-pitri-ve<;ma-pravi<;anam

rati-kriQara1)ya-pravicaraDa-mara-pramathanam I maha-bodhi-praptim pra<;ama-pura - marga - pra1).ayanam

nidar<;yadhanyanam nayana-patham abhyeti na munif.J.

II 57 II

suryavad iti I surye yatha tapati padma-gaDa-prabuddhi (XXVa)r

ekatra kala-samaye kumuda-prasupti~ I buddhi·prasupti-gu1).a-do~a-vidhav akalpal). suryo 'mbuje~v

atha ea tadvad iharya-surya1;l1l 58 II 3)dvi-vidhatI. sattva-dhatur avineyo vineya<; ea I tatra yo

vineyas tam adhikri (52 a) tya padm6pamata svaeeha-jala-bha­

jan6pama ta ea I nirvikalpo yathadityaf.J. kamaHini sva-ra<;mibhil). I bodhayaty eka-muktabhif.J. paeayaty aparaDY api II 59 U

saddharma-kira1).air evam tathagata-diva-karaJ:t I vineya-jana-padme~u nirvikalpa~ pravartate II 60 II dharma-rupa-<;arirabhyam bodhi-maDQambar6dita~ I

5

10

15

20

25

jagat-spharati sarva-jfia-dinakrij jfiana-ra<;mibhiJ:t II 61 II 3(}

1) 2) C I'i S (/) 55,56 l$HdiUm: L, T I'i S c fFi.J to 3) CI'i "dvi-vidhal} ... (63~) yatharhatal}" a:: X < 0 TI'iSI'C,*"-to

-~Ol-

A j

J 1 .i I

«

i

I I:; ,

J

i

yatal) <;ucini sarvatra vineya - salilaC;aye1) I arneya-sugataditya-pratibimbodayal). sakrit II 62 1\

evam avikalpatve 'pi sati buddhanariI tri-vidhe sattva-rac;au

darC;anadeC;ana-pravritti-kramam adhikritya 2)C;ailOparnata. I sada sarvatra visrite dharrna-dhatu-nabhas-tale I 5

buddha-surye vineyadri-tan-nipato yatharhatal). II 63 II udita 3)iha sarnantal lokam abhasya yadvat pratata­

dac;a~ataInc;ul). sapta-saptil;1 krarneI).a I pratapati vara-madhya-nyuna-<;aile!?u tadvat pratapati

jina-suryal;1 sattva-rac;au krameI).a II 64 II 10

prabha-rnaI).Qala-viC;e!?al)e I sarva-k!?etra- nabhas-tala- spharaI).ata bhanor na sariIvid=

yate napy ajfiana-tarno 'ndha- kara- gahana- jfieyartha

-sariIdarC;anam I nana-varna-vikirna-racmi - visarair 4)ekaika-romodbhavair . . .. bhasante karuI).atrnaka jagati tu jneyartha-samdarc;akal).

116511 buddhanam nagara-praveC;a-sarnaye cak!?ur-vihlna janal).

pac;yanty artham anartha-jala -vigamam vindanti tad

darC;anat I mohandhaC; ca bhavarI).avantara-gata dp!?!y-andha-kara=

vrita buddharka - prabhayavabhasita - dhiyal) pa<;yanty

adri!?!am padam 1\ 66 1\

cinta-mal)ivad iti I (52 b) yugapad-gocara-sthanam sarvabhipraya-pural)am I kurute nirvikalpo 'pi ppthak-cinta-ma1)ir yatha II 67 II buddha-cinta-mal)im 5)tadvat sametya prithag-ae;ayal). I <;pI).vanti dharmatam citram na kalpayati tame; ca sal).

1\ 68 II

1) T 1'1 ac;;aye !J~ snod. 2) T 1'1 c;;aila !J~ iii-rna (surya). 3) T 1'1 iha~; bshin (iva). 4) T 1'1 ekaika-rornodbhavair ~ ~ < 0

5) Tl;t. maJ:}.im ~~ < 0

-203-

15

20

25

J t ~ i • ., J f

~ ; ~

• f'

l)yathavikalparh mar;i-ratnam Ipsitarh dbanariI

parebhyo vispjaty ayatnata~ I tatha munir yatnam rite yatharhata~ panlr=

tham ati!?!hati nit yam a-bhavat II 69 II durlabha-prapta-bhavas tathagata iti I iha <,;ubha-mar;i-praptir yadvaj jagaty atidurlabha jala­

nidhi - gatarh patala-stharh yata~ sprihayanti tam I na sulabham iti jfieyarh tadvaj jagaty atidurbhage manasi

vividha-kleC;a-graste tathagata-dar<,;anam II 70 II prati<,;rutka-C;abdavad iti I pratic;rutka-rutarh yadvat para-vijfiapti-sarhbhavam I nirvikalpam anabhogarh nadhyatmam na bahi~ sthitam

II 7111 tathagata-rutarh tadvat para-vijfiapti-sarhbhavam I nirvikalpam anabhogam nadhyatmam na bahi~ sthitam

~ 72 II aldiC;avad iti I ni!?kiFh-eane nirabhase niralambe niraC;raye I eak!?u!?-patha-vyatikrante 'py ariipir;y anidarC;ane II 73 II yatha nimnonnatarh vyomni driC;yate na ea tat tatha I buddhe!?v api tatha sarvarh driC;yate na ea tat tatha II 74 II prithivlvad iti I sarve mahi-ruha yadvad avikalpam vasurh-dharam I niC;ritya vriddhhn vairiic.lhim vaipulyam upayanti ea II 75 ~

sambuddha-prithivlm evam avikalpam aC;e!?ata~ I jagat-kuC;ala-miilani vriddhim aC;ritya yanti hi II 76 II 2) udaharar;anam pir;c.lartha~ I na prayatnam rite kac;-cid dri9!a~ kurvan kri (XXVb) yam ata1;l1

vbeya-samC;aya-eehittyai navadhoktam nidarc;anam II 7711

siitrasya(53 a)tasya namnalva dlpitam tat prayojanam I . yatralte nava-dri9!anta vistareI)a prakac;ita~ il 78 II

1) C rJ: ·'yathavikalpam ... dar~anam II 70 J/ ~!J\.., 0 Tr.t S Kir-, 0

2) C Yi "udaharaI}.anam .•. artha1l' ~!J\.. ( 0

- 205-'-

5

10

15

20

25

30

"

~

!

'~

i

1 "

I •

I I .J t t

etac-chruta -may6dara -jfianalokady-alamkrita!:I I dhimanto 'vataranty a~u sakalam buddha-gocaram II 79 0 ity-artham ~akra-vaidurya-pratibimbady-udahriti!:I I navadh6dahrita tasmin tat-pi1).Qartho 'vadharyate II 80 U

dar~anade~ana vyaptir vikritir jfiana-ni~sriti~ I mano-vak-kaya-guhyani prapti~ ca karu1).atmanam ~ 81 B

sarvabhoga-parispanda-pra~anta nirvikalpika~ I dhiyo vimala-vai<;lurya-~akra-bimb6dayadivat II 82 D

pratjjfiabhoga-~antatvam hetur dhi-nirvi.kalpata I

5

dri!?tanta~ ~akra-bimbadi~ prakritartha-susiddhaye II 83 n 10

ayam ca prakrito 'trartho navadha dar~anadikam I janmantardhim rite ~astur anabhogat pravartate \I 84 n l)etam evartham adhikrity6dahara1).a-samgrahe catvara~

~loka~ I ya~ ~akravad dundubhivat payodavad brah. 15

marka-cinta-ma1).i-raja-ratnavat I prati~ruti-vyoma-mahivad a-bhavat parartha­

krid ya tnam rite sa yoga -vit II 85 II surendra-ratna - pratibhasa -dar~ana~ sudai=

~iko dundubhivad vibho rutam I vibhur maha - jfiana - kripabhra - ma1).Qalal).

spharaty anantam jagad-a-bhavagratal).11 86 n

anasravad brahmavad acyuta~ padad ane=

kadha-dar~anam eti nirmitail). I sadarkavaj jfiana-viniQ.srita-dyutir vi~uddha­

cinta-ma1).i-ratna-manasaJ:t II 87 ~

2)pratirava iva gho!?o 'nak!?ar6kto jinanam gaganam iva

~ariram vyapy arupi dhruvam ca I k!?itir iva nikhilanam <;ukla-dharmau!?adinam jagata iha

samantad aspa (53 b) dam buddha-l:lhumil). II 88 \I

1) C I'i "etam ... (87 m) manasal1" ~ ~ < 0

~ CI'i~.~Hmm~*~V~*KWL~~~o* •• V*K~~.~' '1--C~l?'~It'Q»"b~.v*fcl:*ml: L-CS· T~~< iW3.t~CK~~? 1r:. t v l: ,W-t> tt- Q 0

-207-

20

25

30

, , .: r ,j ; i

l)katham punar anenodaharaI)a-nirde~ena satamm anutpanna

aniruddha~ ca buddha bhagavanta utpadyamana nirudhyamanac;

ca samdri~yante sarva-jagati Cal!?am anabhogena buddha-karya­

pratiprac;rabdhir iti paridipitam I 2)

c;ubham vaic,liiryavac dtte buddha-dar~ana-hetukam I

tad-vic;uddhir asamharya - C;raddhendriya -viriic,lhita II 89 II C;ubhodaya-vyayad buddha-pratibimbodaya-vyaya!). I munir nodeti na vyeti C;akravad dharma-kayatal). II 90 ~

ayatnat krityam ity evam dar~anadi pravartate 1

dharma-kayad allutpadanirodhad a-bhava-sthite!). \I 91 n

ayam e!?am samarartha-aupamyanam krama~ puna!). I purvakasyottarel).okto vaidharmya-pariharata!). II 92 II buddhatvam pratibimbabham tadvan na ca na gho!?avat I

5

10

deva-dundubhivat tadvan na ca no sarvathartha-krit 15

1193 II maha-meghopamam tadvan na ca no sartha-bijavat I maha-brahmopamam tadvan na ca natyanta-pacakam

1194 II siirya-mal).c,lalavav) tadvan na natyanta-tamo 'paham I 20

dnta-maI)i-nibharil Ladvan na ca no durlabh6dayalU ~I 95 n prati~rutk6pamaril tadvan na ca pratya) ..:-sambhavam I aka~a-6adri~am tadvan na· c~ C;ukl,-,-,padam "a tat II 96 U

prithivi-maI)c,lala-pra~'1yal.d tat-prati!?tha~rayatvatal;11

laukya-lok6ttaraC;e!?a·iagat.4)ku~ala-sampadam II 97 \I

buddhanam bodhim agamya lok6ttara-pathodayat 1

<;ukla-karma-patha - dhyam'lpramalfarupya - sambhava iti

Ii 98 II 5)

1) eli "katham .... paridipitam" ~ 'x. < 0

2) C Q) r itt 2) $ lffio 3) T~;l: maI].Qalavat:ll~ gzugs-bshin (bimbavat).

4) T ~ ku~ala ~ ~ < 0

:.' C 17.) ~ itt 7) $ lffio

-209-

25

l)iti ratna-gotra-vibhage maha-yanottara-tantra-<;astre tatha,.

gata-lqitya-kriyadhikara<; caturthal). (XXVla) paricchedal). <;lokar.

tha-samgraha-vyakhyanatal), samaptal). II 4 ~

v

ata~ param eE?v eva yatha pariki (54 a) rtiteE?u 2)sthaneE?v

5

adhimuktanam adhimukty-anu<;amse E?at-<;loka}:1, I 10

buddha-dhatur buddha-bodhir buddha-dharma buddha-lqit­

yam [

gocaro 'yam nayakanam <;uddha-sattvair apy acintyal). 111 II iha jina-vi<;aye 'dhimukta-buddhir gUI).a-ga1)a-

bhajanatam upaiti dhiman [

abhibhavati sa sarva-sattva-puI).ya-prasavam

acintya-gut;uibhilaE?a-yogat 112 II yo dadyan maI).i-samslqitani kanaka-kE?etraI).i bodhy-ar ..

thiko buddha-kE?etra-rajal;1-samanyahar-aho dharme<;va::r

15

rebhya,g. sada [ 20

ya<; canyal;l <;riI).uyad ital). padam api <;rutvadhimucyed

ayam tasmad dana-mayac chubhad bahu-taram PUI).yam

samasadayet II 3 II ya,g. <;Ilam tanu-van-manobhir amalalTI rakE?ed anabho=

gavad dhiman bodhim anuttaram abhila!?an kalpan

anekan api I ya<; canyal;1 <;riI).uyad ita,g. padam api <;rutvadhimucyed

ayam tasmac chiia-mayac chubhad bahu-taram pUI).yam

samasadayet Ii 4 II dhyayed dhyanam apiha yas tri-bhuvuua-kle<;agni-nirva=

pakam divya - brahma - vihara - parami - gatal;1 sambodhy-

1) C~;t "i ti ra tna ... samaptal} II 4 II .. ~!X. < 0

2) Tt;tsthane,,?v:b~ gnas bshi-po(catur-sthane!?v).

25

3()

~

~

J , ~

I '~l

, , "

'.

upayaeyutaq \

ya,; eanyaq <;riI).uyad itaq padam api <;rutvadhimueyed

.ayam tasmad dhyana-mayae ehubhad bahu-taram pUI). ..

'yam samasadayet 11511 danam bhogan avahaty eva yasmae ehilam

svargam bhavana kle<;a-hanim I prajfia kle<;a - jfieya - sarva - prahaI).am satal)

<;re9!ha hetur asyaq <;ravo 'yam II 6 II e!3am <;lokanam l)piI).Q.artho navabhil.I <;lokair veditavya}:l I .a<;raye tat-paravrittau tad-gUI).e9v artha-sadhane I eatur-vidhe jina-jfiana-vif?aye 'smin yathodite II 7 II dhiman astitva-<;aktatva-guI).avattvadhimuktita}:l I tathagata-pada-prapti-bhavyatam a<;u gaeehati II 8 II asty asau vi9ayo 'cintya}:l <;akyai:J. praptum sa madri<;ail). I

5

10

prapta evam gUI).a<; easav iti <;raddhadhimuktitai:J. 119 II 15

eha n da -virya-smriti- dhyana-prajfiadi-gUI).a -bhajanam I bodhi-cittam bhavaty asya satatam pratyupasthitam 1110 II 2)tae-eitta-pratyupastha (54 b) nad avivartyo jinatmajai:J. I pUI).ya-paramita puri-pari<;uddhim nigaeehati 1\11 II pUI).ymn paramita}:l pafiea tredha tad avikalpanat I tat- puril.1 pari<;uddhis tu tad-vipak9a-prahaI).atai:J. Ii 12 11

danari1 dana-mayam pUI).yam <;ilam <;ila-mayam 3)smritam I dye bhavana-mayam kf?anti-dhyane Vlryam tu sarva-gam

1113 II

20

tri-maI).Q.ala-vikalpo yas taj jfieyavaraI).am matam I 25

matsaryadi- vipakf?o4) yas tat kle<;avaraI).am matam 1114 ~

etat-prahaI).a-hetuc; ea nanyal). prajfiam rite tatai:J. I <;ref?!ha prajfia <;rutam easya mUlam tasmae ehrutam

param II 15 II

1) T r;t piI).Q a a:!J\. ( 0

2) tac citta "/J~ de ni rtag-tu(tat satatam) 3) T r.t smritam a::!J\. ( 0

-4) T r.t vipak~o "/J' rnam-rtog(vikalpo)

-213-.

I , 1

I 1

. .

1)

itidam apbigama-yukti-samC;rayad udahritam

kevalam atma-c;uddhaye I dhiyadhimuktya kuc;alOpasampada samanvita

ye tad anugrahaya ca II 16 II 2)prad1pa-vidyun-maJ).i-candra-bhaskaran pra ...

tItya paC;yanti yatha sacak!?u!?al.:t I mahartha - dharma - pratibha - prabhakaram

munim pratItyedam udahritam tatha II 17 n

3)yad arthavad dharma - padopasamhitam tri-

dhatu-samklec;a-nibarhaJ).am vaca}:l I bhavec ca yac chanty - anuC;amsa - darc;akam

tad uktam ar!?aril viparItam anyatha 1118 D

4)yat syad avik!?ipta - manobhir uktam <;as::o

taram ekam jinam uddic;adbhil.:t I mok!?a (XXVI b) pti - sarilbhara-pathanukiilam

murdhna tad apy ar!?am iva praUcchetll19 II '5)yasman neha jinat supaJ).<;lita-tamo loke 'sti kaC;-cit kva-

5

10

15

cit sarva-jfial.:t sakalam sa veda vidhivat- tattvam param 20

miparal.:t I tasmad yat svayam eva n1tam ri!?iJ).a sutram vicalyam

na tat saddharma-pratibadhanam hi tad api syan n1ti­

bhedan munel.:t II 20 II aryamC; capavadanti tan nigaditam dharmam ca garhanti

yat sarva}:l so 'bhiniveC;a-darC;ana-krital:I kleC;o vimu<;lhat::o

manam I 1) C (1) ~ itt 1) $. Jffio 2) T K ji-ltar b~ad-pa l)di las brtsams te tshigs-su-b~ad-pa(katham

n1ya te tam arabhya ~lokal).) tJ! <b 0 0

3) gan b~ad-pa de las brtsams te tshigs-su-b~ad-pa (kiln nirde~am tam arabhya ~lokal)) tJ~ ~ 0 0

4) gail gis b~ad-pa de las brtshams te tshigs-su-b~ad-pa(kena nirde­~ena tam arabhya ~lokal))'f!~.h 0 0

.5) T K bdag bsruIi-bal)i thabs las brtsams te tshigs-su-b~d-pa (atma­samrak~anopayam arabhya ~lokal)) tJ~ .h 0 0

-215-

25

f • ..

tasman mibhinivec;a-dri!?!i-maline tasmin nlVec;ya matil.l

C;uddham vastram upaiti ranga-vilqitim na sneha-pankan=

kitam II 21 II l)dhi-mandyad adhimukti-C;ukla-virahan mithyabhimana=

C;rayat saddharma - vyasanavritatmakataya neyartha- 5-

tattva-grahat I lobha-gredhataya ea darC;ana-vaC;ad dharma-dvi!?am seva=

nad arad dharma-bhritam ea hina-rueayo dharman

ksipanty arhatam II 22 II 2)nagner nogra-vi!?ad aher na vadhakan naivaC;anibhyas 10·

tatha bhetavyam vidu!?am ativa tu yatha gambhIra­

dharma-k!?ate!). I kuryur jivita-viprayogam anala-vyalari -vajragnayas tad­

dhetor na punar vrajed atibhayam avicikanam gatim 112311 yo 'bhik!?J)am pratisevya papa-suhrida!). syad buddha- 15-

du!?!ac;ayo rna ta -pi tr-arihad -vadhaearaJ)a-krit sanghagra-

bhetta nara!). I syat tasyapi tato vimuktir aciram dharmartha-nidhyanato

dharme yasya tu manasam pratihatam tasmai vimuk~

ku tah II 24 II 2() 3)

ratnani vyavadana-dhatum amalam bodhim gUJ)an karma

ea vyakrityartha-padani sapta vidhivad yat pUJ)yam 25

aptam maya I teneyam janatamitayu!?am ri!?im paC;yed ananta-dyutim

dri!?!va eamala-dharma-eak!?ur udayad bodhim paramap=

nuyat 1125 II

1) Tr.:t.t iiams-paJ;1i rgyu las brtsams te tshigs-su-b~ad-pa (vina~ta­hetum arabhya s:lokaJ;1)"h~ <i> ¢ 0

2) T tt: I'i iiams-paJ;1i J;1bras-bu las brtsam te tshigs-su-bs:ad-pa(vina~ta­phalam arabhya ~lokal}):l){.:b ¢ 0

3) co"'F lEt 1) ~ P.«o

- 2.17-

j.

e~am api da<;anam <;lokanam pit).Q.arthas tribhi~ <;lokair

veditavya~ I yata<; ca yan nimittam ca yatha ca yad udahritam I yan nir:;yanda-phalam <;lokai<; caturbhi~ paridipitam II 26 n

atma-1)samrakr:;at).opayo dvabhyam ekena ca lq;atel). I 5

hetu~ phalam atha dvabhyam <;lokabhyam paridipitam

112711 2)

samsara-ma1).Q.ala-kr:;antir bodhi-prap~ samasata:b. I dvidha-dharmartha-vadasya phalam antyena dar<;itam 10

U 28 II

3)iti ratna-gotra-vibhage maha-yanottara-tantra-~astre 'nu<;am=

sadhikaro nama paficamal:t pariccheda~ <;lokartha-samgraha-vyak­

hyanata:b. samapta:b. n 5 U

1) bdag-iiid dag-pa yis thabs(atma-sam~dhanopaya?).

2) C Q) ~ itt 2) $ J!«o T t ~ < 0

3) C~ "iti ratna ... samaptal}" ~~< 0 T.D~~Sr.:-!fci'".o:D~, PMi t1 t. Q) Fp, r-:: teg-pa chen-po rgyud bla-ma\li bstan-bcos. mgon-po byams-pas mdsad-pa rdsogs-so (mahayanottaratantram natha­

maitreyena kfitam samaptam) :ll~ h .0 0

-219-

..