srī jinasahasranāma-stōtram · 8. 131. pg 525 shri jinshasrasnaam-strotram all copyrights...

26
www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 1 of 26 ी जिनसहनाम-तोम ् Srī Jinasahasranāma-Stōtram ( ीम भगव जिनसेनाचाय ) (Śrīmad bhagavad Jinasēnācārya kr̥ta) वंभुवे नमतुमुपाामानमाम| वामनैव तथोभूतव ेऽचचव || || Svayambhuvē namastubhyamutpādyātmānamātmani | Svātmanaiva tathōdbhūtavr̥ttayē̕acintyavr̥ttayē ||1|| नमते िगतां पे लमीभे नमोऽतु ते | वदांवर नमतुं नमते वदतांवर || || Namastē jagatāṁ patyē lakṣmībhartrē namō̕astu tē | Vidāmvara namastubhyaṁ namastē vadatāmvara ||2|| कमय - शुहणं देवमामनजत मनीविण: | वामानमसुरे मौल- भा- मालाचचयत- मम ् || || Karma-śatruhaṇaṁ dēvamāmananti manīṣiṇa: | Tvāmānamatsurēṇmauli-bhā-mālābhyarcita-kramam ||3|| ानुघण- नलभयन घन- घानत- महातर: | अनंत- भव- संतान- िादासीरनंतजित ् || || Dhyāna-drughaṇa-nirbhinna ghana-ghāti-mahātaru: | Ananta-bhava-santāna-jayādāsīranantajit ||4|| ैलो- नियावात- दुदययमनत-दुियम ् | ुरािं वजिासीजजिन ुंिो भवान ् || || Trailōkya-nirjayāvāpta-durdarpyamati-durjayam | Mr̥tyurājaṁ vijityāsījjina mr̥tyun̄jayō bhavān ||5||

Upload: others

Post on 25-Mar-2020

4 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 1 of 26

श्री जिनसहस्रनाम-स्तोत्रम ्Srī Jinasahasranāma-Stōtram

(श्रीमद् भगवद् जिनसेनाचार्य कृत)

(Śrīmad bhagavad Jinasēnācārya kr̥ta)

स्वर्ंभुवे नमस्तुभ्र्मुत्पाद्र्ात्मानमात्मनन | स्वात्मनैव तथोद्भूतवृत्तरे्ऽचचन्तत्र्वृत्तरे् ||१||

Svayambhuvē namastubhyamutpādyātmānamātmani |

Svātmanaiva tathōdbhūtavrt̥tayēa̕cintyavrt̥tayē ||1||

नमस्ते िगतां पत्रे् लक्ष्मीभते्र नमोऽस्तु ते |

ववदांवर नमस्तुभ्र्ं नमस्ते वदतांवर ||२||

Namastē jagatāṁ patyē lakṣmībhartrē namōa̕stu tē |

Vidāmvara namastubhyaṁ namastē vadatāmvara ||2||

कमय-शतु्रहणं देवमामनजन्तत मनीविण: |

त्वामानमत्सुरेण्मौलल-भा-मालाभ्र्चचयत-क्रमम ्||३||

Karma-śatruhaṇaṁ dēvamāmananti manīṣiṇa: |

Tvāmānamatsurēṇmauli-bhā-mālābhyarcita-kramam ||3||

ध्र्ानदु्रघण-ननलभयन्तन घन-घानत-महातरु: |

अनंत-भव-संतान-िर्ादासीरनंतजित ्||४||

Dhyāna-drughaṇa-nirbhinna ghana-ghāti-mahātaru: |

Ananta-bhava-santāna-jayādāsīranantajit ||4||

त्रलैोक्र्-ननियर्ावाप्त-दुदयप्र्यमनत-दुियर्म ्| मृत्रु्रािं ववजित्र्ासीजजिन मृत्रु्ंिर्ो भवान ्||५||

Trailōkya-nirjayāvāpta-durdarpyamati-durjayam |

Mr̥tyurājaṁ vijityāsījjina mr̥tyunj̄ayō bhavān ||5||

Page 2: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

ववधतूाशेि-संसार-बधंनो भव्र्-बांधव: | त्रत्रपुराररस्त्वमीशोऽलस िन्तम-मृत्रु्-िरान्ततकृत ्||६||

Vidhūtāśēṣa-sansāra-bandhanō bhavya-bāndhava: |

Tripurāristvamīśōa̕si janma-mrt̥yu-jarāntakr̥t ||6||

त्रत्रकाल-वविर्ाशेि-तत्त्वभेदात ्त्रत्रधोजत्थतम ्| केवलाख्र्ं दधच्चक्षुजस्त्रनेत्रोऽलस त्वमीलशता ||७||

Trikāla-vijayāśēṣa-tattvabhēdāt tridhōt'thitam |

Kēvalākhyaṁ dadhaccakṣustrinētrōa̕si tvamīśitā ||7||

त्वामंधकांतकं प्राहुमोहांधासुर-मद्यदनात ्| अद्यध ंते नारर्ो र्स्मादधयनारीश्वरोऽस्र्त: ||८||

Tvāmandhakāntakaṁ prāhurmōhāndhāsura-marddanāt |

Ard'dhaṁ tē nārayō yasmādardhanārīśvarōa̕syata: ||8||

लशव: लशव-पदाध्र्ासाद् दुररतारर-हरो हर: |

शंकर: कृतशं लोके शम्भवस्त्वं भवन्तसुखे ||९||

Śiva: Śiva-padādhyāsād duritāri-harō hara: |

Śaṁkara: Krt̥aśaṁ lōkē śambhavastvaṁ bhavansukhē ||9||

वृिभोऽलस िगजजरे्ष्ठ: पुरु: पुरु-गुणोदर्ै: | नाभेर्ो नालभ-सम्भूतेररक्ष्वाकु-कुल-नन्तदन: ||१०||

Vr̥ṣabhōasi jagajjyēṣṭha: Puru: Puru-guṇōdayai: |

Nābhēyō nābhi-sambhūtērikṣvāku-kula-nandana: ||10||

त्वमेक: पुरुिस्कंधस्त्वं द्वे लोकस्र् लोचने |

त्वं त्रत्रधा बुद्ध-सन्तमागयजस्त्रज्ञजस्त्रज्ञान-धारक: ||११||

Tvamēka: Puruṣaskandhastvaṁ dvē lōkasya lōcanē |

Tvaṁ tridhā bud'dha-sanmārgastrijñastrijñāna-dhāraka: ||11||

चतु:शरण-मांगल्र्-मूनत यस्त्व ंचतुरस्र-धी: | पंच-ब्रह्ममर्ो देव: पावनस्त्वं पुनीहह माम ्||१२||

Catu: Śaraṇa-māṅgalyamūrtistvaṁ caturasra-dhī: |

Panc̄a-brahmamayō dēva: Pāvanastvaṁ punīhi mām ||12||

Page 3: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 3 of 26

स्वगायवतरणे तुभ्र्ं सद्र्ोिातात्मने नम: |

िन्तमालभिेक-वामार् वामदेव नमोऽस्तु ते ||१३||

Svargāvataraṇē tubhyaṁ sadyōjātātmanē nama: |

Janmābhiṣēka-vāmāya vāmadēva namōastu tē ||13||

सजन्तनष्क्रान्ततावघोरार् परं प्रशममीरु्िे | केवलज्ञान-संलसद्धावीशानार् नमोऽस्तु ते ||१४||

Sanniṣkrāntāvaghōrāya paraṁ praśamamīyuṣē |

Kēvalajñāna-sansid'dhāvīśānāya namōastu tē ||14||

पुरस्तत्पुरुित्वेन ववमुजक्त-पद-भाचगने |

नमस्तत्पुरुिाऽवस्थां भाववनीं तेऽद्र् त्रबभ्रते ||१५||

Purastatpuruṣatvēna vimukti-pada-bhāginē |

Namastatpuruṣāavasthāṁ bhāvinīṁ tēadya bibhratē ||15||

ज्ञानावरणननर्ह्ायसान्तनमस्तेऽनन्तत-चक्षुिे | दशयनावरणोच्छेदान्तनमस्ते ववश्वदृश्वने ||१६||

Jñānāvaraṇanir'hrāsānnamastē-ananta-cakṣuṣē |

Darśanāvaraṇōcchēdānnamastē viśvadr̥śvanē ||16||

नमो दशयन-मोहघ्ने क्षानर्कामलदृष्टरे् | नमश्चाररत्रमोहघ्ने ववरागार् महौिसे ||१७||

Namō darśanamōhaghnē kṣāyikāmaladr̥ṣṭayē |

Namaścāritramōhaghnē virāgāya mahaujasē ||17||

नमस्तेऽनन्ततवीर्यर्ायर् नमोऽनन्ततसुखात्मने | नमस्तेऽनन्ततलोकार् लोकालोकावलोककने ||१८||

Namastēanantavīyryāya namōanantasukhātmanē |

Namastēanantalōkāya lōkālōkāvalōkinē ||18||

नमस्तेऽनन्ततदानार् नमस्तेऽनन्ततलब्धरे् |

नमस्तेऽनन्ततभोगार् नमोऽनन्ततोपभोचगने ||१९||

Namastēanantadānāya namastēanantalabdhayē |

Namastēanantabhōgāya namōanantōpabhōginē ||19||

नम: परमर्ोगार् नमस्तुभ्र्मर्ोनरे् |

Page 4: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 4 of 26

नम: परमपूतार् नमस्ते परमियरे् ||२०||

Nama: Paramayōgāya namastubhyamayōnayē |

Nama: Paramapūtāya namastē paramarṣayē ||20||

नम: परमववद्र्ार् नम: पर-मतजच्छदे | नम: परमतत्त्वार् नमस्ते परमात्मने ||२१||

Nama: Paramavidyāya nama: Para-matacchidē |

Nama: Paramatattvāya namastē paramātmanē ||21||

नम: परमरूपार् नम: परमतेिसे |

नम: परममागायर् नमस्ते परमेजष्ठने ||२२||

Nama: Paramarūpāya nama: Paramatējasē |

Nama: Paramamārgāya namastē paramēṣṭhinē ||22||

परमद्यचधिुिे धाम्ने परमजर्ोनतिे नम: |

नम: पारेतम: प्राप्त-धाम्ने परतरात्मने ||२३|| Paramarddhijuṣē dhāmnē paramajyōtiṣē nama: |

Nama: Pārētama: Prāptadhāmnē paratarātmanē ||23||

नम: क्षीणकलंकार् क्षीणबन्तध नमोऽस्तु ते |

नमस्ते क्षीणमोहार् क्षीणदोिार् ते नम: ||२४||

Nama: Kṣīṇakalaṅkāya kṣīṇabandha namōastu tē |

Namastē kṣīṇamōhāya kṣīṇadōṣāya tē nama: ||24||

नम: सुगतरे् तुभ्र्ं शोभनां गनतमीरु्िे | नमस्तेऽतीजन्तद्रर्-ज्ञान-सुखार्ाननजन्तद्रर्ात्मने ||२५||

Nama: Sugatayē tubhyaṁ śōbhanāṁ gatimīyuṣē |

Namastēatīndriya-jñāna-sukhāyānindriyātmanē ||25||

कार्-बन्तधन-ननमोक्षादकार्ार् नमोऽस्तु ते |

नमस्तुभ्र्मर्ोगार् र्ोचगनामचधर्ोचगने ||२६||

Kāya-bandhana-nirmōkṣādakāyāya namōastu tē |

Namastubhyamayōgāya yōgināmadhiyōginē ||26||

Page 5: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 5 of 26

अवेदार् नमस्तुभ्र्मकिार्ार् ते नम: | नम: परम-र्ोगीन्तद्र-वजन्तदतांनि-द्वर्ार् ते ||२७||

Avēdāya namastubhyamakaṣāyāya tē nama: |

Nama: Parama-yōgīndra-vanditāṅghri-dvayāya tē ||27||

नम: परमववज्ञान नम: परमसंर्म | नम: परमदृग्ददृष्ट-परमाथायर् तानर्ने ||२८||

Nama: Paramavijñān nama: Paramasanyam |

Nama: Paramadrg̥-drṣ̥ṭa-paramārthāya tāyinē ||28||

नमस्तुभ्र्मलेश्र्ार् शुक्ललेश्र्ांशक-स्पृशे | नमो भव्रे्तरावस्थाव्र्तीतार् ववमोक्षक्षणे ||२९||

Namastubhyamalēśyāya śuklalēśyānśaka-sprś̥ē |

Namō bhavyētarāvasthāvyatītāya vimōkṣiṇē ||29||

संज्ञ्र्संक्षज्ञ-द्वर्ावस्था-व्र्नतररक्तामलात्मने | नमस्ते वीतसंज्ञार् नम: क्षानर्कदृष्टरे् ||३०||

Saṁjñyasanj̄ñi-dvayāvasthā-vyatiriktāmalātmanē |

Namastē vītasanj̄ñāya nama: Kṣāyikadrṣ̥ṭayē ||30||

अनाहारार् तृप्तार् नम: परम-भा-िुिे | व्र्तीताशेिदोिार् भवाब्धे: पारमीरु्िे ||३१||

Anāhārāya tr̥ptāya nama: Parama-bhā-juṣē |

Vyatītāśēṣadōṣāya bhavābdhē: Pāramīyuṣē ||31||

अिरार् नमस्तुभ्र्ं नमस्ते स्तादिन्तमने |

अमृत्र्वे नमस्तुभ्र्मचलार्ाक्षरात्मने ||३२||

Ajarāya namastubhyaṁ namastē stādjanmanē |

Amr̥tyavē namastubhyamacalāyākṣarātmanē ||32||

अलमास्तां गुणस्तोत्रमनन्ततास्तावका गुणा: |

त्वां नामस्मृनतमाते्रण परु्यपालसलसिामहे ||३३||

Alamāstāṁ guṇastōtramanantāstāvakā guṇā: |

Tvāṁ nāmasmrt̥imātrēṇa paryupāsisiṣāmahē ||33||

Page 6: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 6 of 26

एव ंस्तुत्वा जिनं देवं भक्त्र्ा परमर्ा सुधी: | पठेदष्टोत्तरं नाम्नां सहस्रं पाप-शान्ततरे् ||34||

Ēvaṁ stutvā jinaṁ dēvaṁ bhaktyā paramayā sudhī: |

Paṭhēdaṣṭōttaraṁ nāmnāṁ sahasraṁ pāpa-śāntayē ||34||

।। इति प्रस्िावना ।।

|| I ti prastāvanā ||

श्रीमद् आहदशतम ् shreemad aadishatam

प्रलसद्धाष्ट-सहसे्रद्धलक्षणं त्वां चगरांपनतम ्| नाम्नामष्टसहसे्रण तोष्टुमोऽभीष्टलसद्धरे् ||१||

Prasid'dhāṣṭa-sahasrēd'dhalakṣaṇaṁ tvāṁ girāmpatim |

Nāmnāmaṣṭasahasrēṇa tōṣṭumōabhīṣṭasid'dhayē ||1||

श्रीमान ्स्वर्ंभूवृयिभ: शम्भव: शम्भुरात्मभू: | स्वर्ंप्रभ: प्रभुभोक्ता ववश्वभूरपुनभयव: ||२||

Śrīmān svayambhūrvr̥ṣabha: Śambhava: Śambhurātmabhu: |

Svayamprabha: Prabhurbhōktā viśvabhūrapunarbhava: ||2||

तवश्वात्मा ववश्वलोकेशो ववश्वतश्चक्षरुक्षर: | ववश्वववद्ववश्वववद्रे्शो ववश्वर्ोननरनश्वर: ||३||

Viśvātmā viśvalōkēśō viśvataścakṣurakṣara: |

Viśvavidviśvavidyēśō viśvayōniranaśvara: ||3||

ववश्वदृश्वा ववभुधायता ववश्वेशो ववश्वलोचन: |

ववश्वव्र्ापी ववचधवेधा: शाश्वतो ववश्वतोमुख: ||४||

Viśvadrś̥vā vibhurdhātā viśvēśō viśvalōcana: |

Viśvavyāpī vidhirvēdhā: Śāśvatō viśvatōmukha: ||4||

ववश्वकमाय िगजजरे्ष्ठो ववश्वमूनत यजियनेश्वर: | ववश्वदृग ्ववश्वभूतेशो ववश्वजर्ोनतरनीश्वर: ||५||

Viśvakarmā jagajjyēṣṭhō viśvamūrtirjinēśvara: |

Viśvadrg̥ viśvabhūtēśō viśvajyōtiranīśvara: ||5||

Page 7: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 7 of 26

जिनो जिष्णुरमेर्ात्मा ववश्वरीशो िगत्पनत: |

अनन्ततजिदचचन्तत्र्ात्मा भव्र्बन्तधुरबन्तधन: ||6||

Jinō jiṣṇuramēyātmā viśvarīśō jagatpati: |

Anantajidacintyātmā bhavyabandhurabandhana: ||6||

रु्गाहदपुरुिो ब्रह्मा पंचब्रह्ममर्: लशव: |

पर: परतर: सूक्ष्म: परमेष्ठी सनातन: ||7||

Yugādipuruṣō brahmā panc̄abrahmamaya: Śiva: |

Para: Paratara: Sūkṣma: Paramēṣṭhī sanātana: ||7||

स्वर्ंजर्ोनतरिोऽिन्तमा ब्रह्मर्ोननरर्ोननि: |

मोहाररवविर्ी िेता धमयचक्री दर्ाध्वि: ||8||

Svayanj̄yōtirajōajanmā brahmayōnirayōnija: |

Mōhārivijayī jētā dharmacakrī dayādhvaja: ||8||

प्रशान्ततारररनन्ततात्मा र्ोगी र्ोगीश्वराचचयत: |

ब्रह्मववद् ब्रह्मतत्त्वज्ञो ब्रह्मोद्र्ाववद्र्तीश्वर: ||9||

Praśāntāriranantātmā yōgī yōgīśvarārcita: |

Brahmavid brahmatattvajñō brahmōdyāvidyatīśvara: ||9||

शुद्धो बुद्ध: प्रबुद्धात्मा लसद्धाथय: लसद्धशासन: |

लसद्ध: लसद्धान्ततववद् ध्रे्र्: लसद्धसाध्र्ो िगद्चधत: ||10||

Śud'dhō bud'dha: Prabud'dhātmā sid'dhārtha: Sid'dhaśāsana: |

Sid'dha: Sid'dhāntavid dhyēya: Sid'dhasādhyō jagad'dhita: ||10||

सहहष्णुरच्रु्तोऽनन्तत: प्रभववष्णुभयवोद्भव: |

प्रभूष्णुरिरोऽिर्ो भ्राजिष्णुधीश्वरोऽव्र्र्: ||11||

Sahiṣṇuracyutōn̕anta: Prabhaviṣṇurbhavōdbhava: |

Prabhūṣṇurajarōj̕aryō bhrājiṣṇurdhīśvarōv̕yaya: ||11||

Page 8: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 8 of 26

ववभावसुरसंभूष्णु: स्वर्ंभूष्णु: पुरातन: |

परमात्मा परंजर्ोनतजस्त्रिगत्परमेश्वर: ||१२||

Vibhāvasurasambhūṣṇu: Svayambhūṣṇu: Purātana: |

Paramātmā paramjyōtistrijagatparamēśvara: ||12||

ॐ ह्रीं श्रीमदाददशिम् अर्घ्य ंतनव वपामीति स्वाहा ।१।

Ōṁ hreen śrīmadādiśatam arghyaṁ nirvapāmīti svāhā |1|

(प्रत्रे्क शतक के अन्तत में उदक चंदन तंदलु ..... श्लोक पढ़कर अघ्र्य चढ़ाना चाहहए।) (Pratyēka śataka kē anta mēṁ udaka candana tandula..... Ślōka paṛhakara arghya

caṛhānā cāhi'ē |)

हदव्र्भािापनतहदयव्र्: पूतवाक्पूतशासन: | पूतात्मा परमजर्ोनतधयमायध्र्क्षो दमीश्वर: ||१||

Divyabhāṣāpatirdivya: Pūtavākpūtaśāsana: |

Pūtātmā paramajyōtirdharmādhyakṣō damīśvara: ||1||

श्रीपनतभयगवानहयन्तनरिा ववरिा: शुचच: | तीथयकृत्केवलीशान: पूिाहय: स्नातकोऽमल: ||२||

Śrīpatirbhagavānar'hatrarajā virajā: Śuci: |

Tīrthakrt̥kēvalīśāna: Pūjār'ha: Snātakōamala: ||2||

अनन्ततदीजप्तज्ञायनात्मा स्वर्ंबुद्ध: प्रिापनत: |

मुक्त: शक्तो ननराबाधो ननष्कलो भुवनेश्वर: ||३||

Anantadīptirjñānātmā svayambud'dha: Prajāpati: |

Mukta: Śaktō nirābādhō niṣkalō bhuvanēśvara: ||3||

ननरंिनो िगजजर्ोनतननयरुक्तोजक्तरनामर्: |

अचलजस्थनतरक्षोभ्र्: कूटस्थ: स्थाणुरक्षर्: ||४||

Niranj̄anō jagajjyōtirniruktōktirnāmaya: |

Acalasthitirakṣōbhya: Kūṭastha: Sthāṇurakṣaya: ||4||

अग्रणीग्रायमणीनेता प्रणेता न्तर्ार्शास्त्रकृत ्| शास्ता धमयपनतधयम्र्ो धमायत्मा धमयतीथयकृत ्||५||

Agraṇīrgrāmaṇīrnētā praṇētā n'yāyaśāstrakrt̥ |

Śāstā dharmapatirdhamryō dharmātmā dharmatīrthakr̥t ||5||

Page 9: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 9 of 26

वृिध्विो वृिाधीशो वृिकेतुवृयिारु्ध: | वृिो वृिपनतभयत्ताय वृिभांको वृिोद्भव: ||६||

Vr̥ṣadhvajō vr̥ṣādhīśō vr̥ṣakēturvrṣ̥āyudha: |

Vr̥ṣō vr̥ṣapatirbharttā vr̥ṣabhāṅkō vr̥ṣōdbhava: ||6||

हहरण्र्नालभभूयतात्मा भूतभृद् भूतभावन: |

प्रभवो ववभवो भास्वान ्भवो भावो भवान्ततक: ||७||

Hiraṇyanābhirbhūtātmā bhūtabhrd̥ bhūtabhāvana: |

Prabhavō vibhavō bhāsvān bhavō bhāvō bhavāntaka: ||7||

हहरण्र्गभय: श्रीगभय: प्रभूतववभवोऽभव: | स्वर्ंप्रभु: प्रभूतात्मा भूतनाथो िगत्पनत: ||८||

Hiraṇyagarbha: Śrīgarbha: Prabhūtavibhavōabhava: |

Svayamprabhu: Prabhūtātmā bhūtanāthō jagatpati: ||8||

सवायहद: सवयदृक् सावय: सवयज्ञ: सवयदशयन: | सवायत्मा सवयलोकेश: सवयववत्सवयलोकजित ्||९||

Sarvādi: Sarvadrk̥ sārva: Sarvajña: Sarvadarśana: |

Sarvātmā sarvalōkēśa: Sarvavitsarvalōkajit ||9||

सुगनत: सुशु्रत: सुशु्रक् सुवाक् सूररबयहुशु्रत: | ववशु्रतो ववश्वत:पादो ववश्वशीिय: शुचचश्रवा: ||१०||

Sugati: Suśruta: Suśruk suvāk sūrirbahuśruta: |

Viśrutō viśvata:Pādō viśvaśīrṣa: Śuciśravā: ||10||

सहस्रशीिय: क्षेत्रज्ञ: सहस्राक्ष: सहस्रपात ्| भूतभव्र्भवद्भत्ताय ववश्वववद्र्ामहेश्वर: || ११ ||

Sahasraśīrṣa: Kṣētrajña: Sahasrākṣa: Sahasrapāt |

Bhūtabhavyabhavadbharttaa viśvavidyāmahēśvara: ||11||

ॐ ह्रीं श्री ददव्याददशि ंअर्घ्य वम ्तनव वपामीति स्वाहा ।२।

Ōṁ hreen śrī divyādiśataṁ arghyaṁ nirvapāmīti svāhā |2|

Page 10: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 10 of 26

स्थववष्ठ: स्थववरो जरे्ष्ठ: प्रष्ठ: पे्रष्ठो वररष्ठधी: | स्थेष्ठो गररष्ठो बहंहष्ठ: श्रषे्ठोऽणणष्ठो गररष्ठगी: ||१||

Sthaviṣṭha: Sthavirō jyēṣṭha: Praṣṭha: Prēṣṭhō variṣṭhadhī: |

Sthēṣṭhō gariṣṭhō banhiṣṭha: Śrēṣṭhōaṇiṣṭhō gariṣṭhagī: ||1||

ववश्वभृद्ववश्वसृड् ववश्वेट् ववश्वभुजग्दवश्वनार्क: | ववश्वाशीववयश्वरूपात्मा ववश्वजिद्ववजितान्ततक: ||२||

Viśvabhrd̥viśvasrḍ̥ viśvēṭ viśvabhugviśvanāyaka: |

Viśvāśīrviśvarūpātmā viśvajidvijitāntaka: ||2||

ववभवो ववभर्ो वीरो ववशोको वविरो िरन ्| ववरागो ववरतोऽसंगो ववववक्तो वीतमत्सर: ||३||

Vibhavō vibhayō vīrō viśōkō vijarō jaran |

Virāgō viratōasaṅgō viviktō vītamatsara: ||3||

ववनेर्-िनताबन्तधुववयलीनाशेि-कल्मि: | ववर्ोगो र्ोगववद्ववद्वाजन्तवधाता सुववचध: सुधी: ||४||

Vinēya-janatābandhurvilīnāśēṣa-kalmaṣa: |

Viyōgō yōgavidvidvānvidhātā suvidhi: Sudhī: ||4||

क्षाजन्ततभाक्पृचथवीमूनत य: शाजन्ततभाक् सलललात्मक: | वारु्मूनत यरसंगात्मा वजह्नमूयनत यरधमयधक् ||५||

Kṣāntibhākpr̥thivīmūrti: Śāntibhāk salilātmaka: |

Vāyumūrtirasaṅgātmā vahinmūrtiradharmadhrak ||5||

सुर्जवा र्िमानात्मा सुत्वा सुत्रामपूजित: | ऋजत्वग्दर्ज्ञपनतर्ायजर्ो र्ज्ञांगममृतं हवव: ||६||

Suyajvā yajamānātmā sutvā sutrāmapūjita: |

Rt̥vigyajñapatiryājyō yajñāṅgamamr̥taṁ havi: ||6||

व्र्ोममूनत यरमूत्तायत्मा ननलेपो ननमयलोऽचल: | सोममूनत य: सुसौम्र्ात्मा सूर्यमूनत यमयहाप्रभ: ||७||

Vyōmamūrtiramūrttātmā nirlēpō nirmalōacala: |

Sōmamūrti: Susaumyātmā sūryamūrtirmahāprabha: ||7||

Page 11: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 11 of 26

मन्तत्रववन्तमन्तत्रकृन्तमन्तत्री मन्तत्रमूनत यरनन्ततग: | स्वतन्तत्रस्तन्तत्रकृत्स्वान्तत: कृतान्ततान्तत: कृतान्ततकृत ्||८||

Mantravinmantrakrn̥mantrī mantramūrtiranantaga: |

Svatantrastantrakrt̥svānta: Kr̥tāntānta: Krt̥āntakrt̥ ||8||

कृती कृताथय: सत्कृत्र्: कृतकृत्र्: कृतक्रतु: | ननत्र्ो मृत्रु्ंिर्ोऽमृत्रु्रमृतात्माऽमतृोद्भव: ||९||

Kr̥tī kr̥tārtha: Satkrt̥ya: Krt̥akrt̥ya: Krt̥akratu: |

Nityō mr̥tyunj̄ayōamrt̥yuramrt̥ātmāamrt̥ōdbhava: ||9||

ब्रह्मननष्ठ: परंब्रह्म ब्रह्मात्मा ब्रह्मसम्भव: | महाब्रह्मपनतब्रयह्मेट् महाब्रह्मपदेश्वर: ||१०||

Brahmaniṣṭha: Parambrahma brahmātmā brahmasambhava: |

Mahābrahmapatirbrahmeṭ mahābrahmapadēśvara: ||10||

सुप्रसन्तन: प्रसन्तनात्मा ज्ञानधमयदमप्रभु: | प्रशमात्मा प्रशान्ततात्मा पुराणपुरुिोत्तम: ||११||

Suprasanna: Prasannātmā jñānadharmadamaprabhu: |

Praśamātmā praśāntātmā purāṇapuruṣōttama: ||11||

ॐ ह्रीं श्री स्थतवष्ठाददशि ंअर्घ्य ंतनव वपामीति स्वाहा ।३।

Ōṁ hreen śrī sthaviṣṭhādiśataṁ arghyaṁ nirvapāmīti svāhā |3|

महाऽशोकध्विोऽशोक: क: स्रष्टा पद्मववष्टर: | पद्मेश: पद्मसम्भूनत: पद्मनालभरनुत्तर: ||१||

Mahāśōkadhvajōaśōka: Ka: Srṣ̥ṭā padmaviṣṭara: |

Padmēśa: Padmasambhūti: Padmanābhiranuttara: ||1||

पद्मर्ोननियगद्र्ोननररत्र्: स्तुत्र्: स्तुतीश्वर: | स्तवनाहो हृिीकेशो जितिेर्: कृतकक्रर्: ||२||

Padmayōnirjagadyōniritya: Stutya: Stutīśvara: |

Stavanār'hō hr̥ṣīkēśō jitajēya: Krt̥akriya: ||2||

Page 12: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 12 of 26

गणाचधपो गणजरे्ष्ठो गण्र्: पुण्र्ो गणाग्रणी: | गुणाकरो गुणाम्भोचधगुयणज्ञो गुणनार्क: ||३||

Gaṇādhipō gaṇajyēṣṭhō gaṇya: Puṇyō gaṇāgraṇī: |

Guṇākarō guṇāmbhōdhirguṇajñō guṇanāyaka: ||3||

गुणादरी गुणोच्छेदी ननगुयण: पुण्र्गीगुयण: | शरण्र्: पुण्र्वाक्पूतो वरेण्र्: पुण्र्नार्क: ||४||

Guṇādarī guṇōcchēdī nirguṇa: Puṇyagīrguṇa: |

Śaraṇya: Puṇyavākpūtō varēṇya: Puṇyanāyaka: ||4||

अगण्र्: पुण्र्धीगुयण्र्: पुण्र्कृत्पुण्र्शासन: | धमायरामो गुणग्राम: पुण्र्ापुण्र्-ननरोधक: ||५||

Agaṇya: Puṇyadhīrguṇya: Puṇyakr̥tpuṇyaśāsana: |

Dharmārāmō guṇagrāma: Puṇyāpuṇya-nirōdhaka: ||5||

पापापेतो ववपापात्मा ववपाप्मा वीतकल्मि: | ननद्यवन्तद्वो ननमयद: शान्ततो ननमोहो ननरुपद्रव: ||६||

Pāpāpētō vipāpātmā vipāpmā vītakalmaṣa: |

Nirdvandvō nirmada: Śāntō nirmōhō nirupadrava: ||6||

ननननयमेिो ननराहारो ननजष्क्रर्ो ननरुपप्लव: | ननष्कलंको ननरस्तैना ननधूयतागो ननरास्रव: ||७||

Nirnimēṣō nirāhārō niṣkriyō nirupaplava: |

Niṣkalaṅkō nirastainā nirdhūtāgō nirāsrava: ||7||

ववशालो ववपुलजर्ोनतरतुलोऽचचन्तत्र्वैभव: | सुसंवृत: सुगुप्तात्मा सुभुत ्सुनर्तत्त्वववत ्||८||

Viśālō vipulajyōtiratulōacintyavaibhava: |

Susamvrt̥a: Suguptātmā subhut sunayatattvavit ||8||

एकववद्र्ो महाववद्र्ो मुनन: पररवृढ: पनत: | धीशो ववद्र्ाननचध: साक्षी ववनेता ववहतान्ततक: ||९||

Ēkavidyō mahāvidyō muni: Parivrḍ̥ha: Pati: |

Dhīśō vidyānidhi: Sākṣī vinētā vihatāntaka: ||9||

Page 13: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 13 of 26

वपता वपतामह: पाता पववत्र: पावनो गनत: | त्राता लभिग्दवरो वर्ो वरद: परम: पुमान ्||१०||

Pitā pitāmaha: Pātā pavitra: Pāvanō gati: |

Trātā bhiṣagvarō varyō varada: Parama: Pumān||10||

कवव: पुराणपुरुिो विीर्ान्तवृिभ: पुरु: | प्रनतष्ठा-प्रसवो हेतुभुयवनैकवपतामह: ||११||

Kavi: Purāṇapuruṣō varṣīyānvrṣ̥abha: Puru: |

Pratiṣṭhāprasavō hēturbhuvanaikapitāmaha: ||11||

ॐ ह्रीं श्रीमहाऽशोकध्वजाददशिम् अर्घ्य ंतनव वपामीति स्वाहा ।४।

Ōṁ hreen śrīmahāś̕ōkadhvajādiśatam arghyaṁ nirvapāmīti svāhā |4|

श्रीवृक्षलक्षण: श्लक्ष्णो लक्षण्र्: शुभलक्षण: | ननरक्ष: पुण्डरीकाक्ष: पुष्कल: पुष्करेक्षण: ||१||

Śrīvrk̥ṣalakṣaṇa: Ślakṣṇō lakṣaṇya: Śubhalakṣaṇa: |

Nirakṣa: Puṇḍarīkākṣa: Puṣkala: Puṣkarēkṣaṇa: ||1||

लसद्चधद: लसद्धसंकल्प: लसद्धात्मा लसद्धसाधन: |

बुद्धबोध्र्ो महाबोचधवयधयमानो महद्यचधक: ||२||

Sid'dhida: Sid'dhasaṅkalpa: Sid'dhātmā sid'dhasādhana: |

Bud'dhabōdhyō mahābōdhirvardhamānō mahard'dhika: ||2||

वेदांगो वेदववद्वेद्र्ो िातरूपो ववदांवर: | वेदवेद्र्: स्वसंवेद्र्ो वववेदो वदतांवर: ||३||

Vēdāṅgō vēdavidvēdyō jātarūpō vidāmvara: |

Vēdavēdya: Svasanvēdyō vivēdō vadatāmvara: ||3||

अनाहदननधनो व्र्क्तो व्र्क्तवाग्दव्र्क्तशासन: | रु्गाहदकृद्रु्गाधारो रु्गाहदियगदाहदि: ||४||

Anādinidhanō ̕ vyaktō vyaktavāgvyaktaśāsana: |

Yugādikrd̥yugādhārō yugādirjagadādija: ||4||

Page 14: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 14 of 26

अतीन्तद्रोऽतीजन्तद्रर्ो धीन्तद्रो महेन्तद्रोऽतीजन्तद्रर्ाथयदृक् |

अननजन्तद्रर्ोऽहलमन्तद्राच्र्ो महेन्तद्रमहहतो महान ्||५||

Atīndrōatīndriyō dhīndrō mahēndrōatīndriyārthadrk̥ |

Anindriyōahamindrārcyō mahēndramahitō mahān ||5||

उद्भव: कारण ंकत्ताय पारगो भवतारक: | अगाह्र्ो गहनं गुह्र्ं पराध्र्य: परमेश्वर: ||६||

Udbhava: Kāraṇaṁ karttā pāragō bhavatāraka: |

Agāhyō gahanaṁ guhyaṁ parādhrya: Paramēśvara: ||6||

अनन्ततद्यचधरमेर्द्यचधरचचन्तत्र्द्यचध: समग्रधी: | प्राग्रर्ः: प्राग्रहरोऽभ्र्ग्र: प्रत्र्ग्रोऽग्रर्ोऽचग्रमोऽग्रि: ||७||

Anantard'dhiramēyard'dhiracintyard'dhi: Samagradhī: |

Prāgrya: Prāgraharōabhyagrya: Pratyagrōagryōagrimōagraja: ||7||

महातपा: महातेिा महोदको महोदर्: | महार्शा महाधामा महासत्त्वो महाधनृत: ||८||

Mahātapā: Mahātējā mahōdarkō mahōdaya: |

Mahāyaśā mahādhāmā mahāsattvō mahādhrt̥i: ||8||

महाधरै्ो महावीर्ो महासम्पन्तमहाबल: | महाशजक्त-मयहाजर्ोनत-मयहाभूनत-मयहाद्रु्नत: ||९||

Mahādhairyō mahāvīryō mahāsampanmahābala: |

Mahāśakti-rmahājyōti-rmahābhūti-rmahādyuti: ||9||

महामनत-मयहानीनत-मयहाक्षाजन्तत-मयहादर्: | महाप्राज्ञो महाभागो महानन्तदो महाकवव: ||१०||

Mahāmati-rmahānīti-rmahākṣānti-rmahādaya: |

Mahāprājñō mahābhāgō mahānandō mahākavi: ||10||

महामहा महाकीनत य-मयहाकाजन्तत-मयहावपु: | महादानो महाज्ञानो महार्ोगो महागुण: ||११||

Mahāmahā mahākīrti-rmahākānti-rmahāvapu: |

Mahādānō mahājñānō mahāyōgō mahāguṇa: ||11||

Page 15: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 15 of 26

महामहपनत: प्राप्त-महाकल्र्ाण-पंचक: | महाप्रभुमयहाप्रानतहार्ायधीशो महेश्वर: ||१२||

Mahāmahapati: Prāpta-mahākalyāṇa-panc̄aka: |

Mahāprabhurmahāprātihāryādhīśō mahēśvara: ||12||

ॐ ह्रीं श्री व ृक्षलक्षणाददशिम् अर्घ्य ंतनव वपामीति स्वाहा ।५।

Ōṁ hreen śrī v rk̥ṣalakṣaṇādiśatam arghyaṁ nirvapāmīti svāhā |5|

महामुननमयहामौनी महाध्र्ानी महादम: | महाक्षमो महाशीलो महार्ज्ञो महामख: ||१||

Mahāmunirmahāmaunī mahādhyānī mahādama: |

Mahākṣamō mahāśīlō mahāyajñō mahāmakha: ||1||

महाव्रतपनतमयह्र्ो महाकाजन्ततधरोऽचधप: | महामैत्रीमर्ोऽमेर्ो महोपार्ो महोमर्: ||२||

Mahāvratapatirmahyō mahākāntidharōadhipa: |

Mahāmaitrīmayōamēyō mahōpāyō mahōmaya: ||2||

महाकारुणणको मंता महामंत्रो महार्नत: | महानादो महाघोिो महेजर्ो महसांपनत: ||३||

Mahākāruṇikō mantā mahāmantrō mahāyati: |

Mahānādō mahāghōṣō mahējyō mahasāmpati: ||3||

महाध्वरधरो धुर्ो महौदार्ो महहष्ठवाक् | महात्मा महसांधाम महवियमयहहतोदर्: ||४||

Mahādhvaradharō dhuryō mahaudāryō mahiṣṭhavāk |

Mahātmā mahasāndhāma maharṣirmahitōdaya: ||4||

महाक्लेशांकुश: शूरो महाभूतपनतगुयरु: | महापराक्रमोऽनन्ततो महाक्रोधररपुवयशी ||५||

Mahāklēśāṅkuśa: Śūrō mahābhūtapatirguru: |

Mahāparākramōanantō mahākrōdharipurvaśī ||5||

Page 16: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 16 of 26

महाभवाजब्ध-संतारी महामोहाहद्रसूदन: | महागुणाकर: क्षान्ततो महार्ोगीश्वर: शमी ||६||

Mahābhavābdhi-santārī mahāmōhādrisūdana: |

Mahāguṇākara: Kṣāntō mahāyōgīśvara: Śami ||6||

महाध्र्ानपनतयध्र्ातमहाधमाय महाव्रत: | महाकमायररहाऽत्मज्ञो महादेवो महेलशता ||७||

Mahādhyānapartidhyātamahādharmā mahāvrata: |

Mahākarmārihāatmajñō mahādēvō mahēśitā ||7||

सवयक्लेशापह: साधु: सवयदोिहरो हर: | असंख्रे्र्ोऽप्रमेर्ात्मा शमात्मा प्रशमाकर: ||८||

Sarvaklēśāpaha: Sādhu: Sarvadōṣaharō hara: |

Asaṅkhyayōapramēyātmā śamātmā praśamākara: ||8||

सवयर्ोगीश्वरोऽचचन्तत्र्: शु्रतात्मा ववष्टरश्रवा: | दान्ततात्मा दमतीथेशो र्ोगात्मा ज्ञानसवयग: ||९||

Sarvayōgīśvarōacintya: Śrutātmā viṣṭaraśravā: |

Dāntātmā damatīrthēśō yōgātmā jñānasarvaga: ||9||

प्रधानमात्मा प्रकृनत: परम: परमोदर्: | प्रक्षीणबन्तध: कामारर: क्षेमकृत्क्षेमशासन: ||१०||

Pradhānamātmā prakrt̥i: Parama: Paramōdaya: |

Prakṣīṇabandha: Kāmāri: Kṣēmakr̥tkṣēmaśāsana: ||10||

प्रणव: प्रणत: प्राण: प्राणद: प्रणतेश्वर: | प्रमाणं प्रणणचधदयक्षो दक्षक्षणोऽध्वरु्यरध्वर: ||११||

Praṇava: Praṇata: Prāṇa: Prāṇada: Praṇatēśvara: |

Pramāṇaṁ praṇidhirdakṣō dakṣiṇōadhvaryuradhvara: ||11||

आनन्तदो नन्तदनो नन्तदो वन्तद्र्ोऽननन्तद्र्ोऽलभनन्तदन: | कामहा कामद: काम्र्: कामधेनुरररंिर्: ||१२||

Ānandō nandanō nandō vandyōanindyōabhinandana: |

Kāmahā kāmada: Kāmya: Kāmadhēnurarinj̄aya: ||12||

ॐ ह्रीं श्री महामनु्याददशिम् अर्घ्य ंतनव वपामीति स्वाहा ।६।

Ōṁ hreen śrī mahāmun'yādiśatam arghyaṁ nirvapāmīti svāhā |6|

Page 17: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 17 of 26

असंस्कृत सुसंस्कार: प्राकृतो वैकृतान्ततकृत ्| अन्ततकृत्कान्ततगु: कान्ततजष्चन्ततामणणरभीष्टद: ||१||

Asanskrt̥a-Susanskāra: Prākrt̥ō vaikrt̥āntakrt̥ |

Antakrt̥kāntigu: Kāntaṣcintāmaṇirabhīṣṭada: ||1||

अजितो जितकामारररलमतोऽलमतशासन: | जितक्रोधो जितालमत्रो जितक्लेशो जितान्ततक: ||२||

Ajitō jitakāmāriramitōamitaśāsana: |

Jitakrōdhō jitāmitrō jitaklēśō jitāntaka: ||2||

जिनेन्तद्र: परमानन्तदो मुनीन्तद्रो दुन्तदुलभस्वन: |

महेन्तद्रवन्तद्र्ो र्ोगीन्तद्रो र्तीन्तद्रो नालभनन्तदन: ||३||

Jinēndra: Paramānandō munīndrō dundubhisvana: |

Mahēndravandyō yōgīndrō yatīndrō nābhinandana: ||3||

नाभेर्ो नालभिोऽिात: सुव्रतो मनुरुत्तम: | अभेद्र्ोऽनत्र्र्ोऽनाश्वानचधकोऽचधगुरु: सुधी: ||४||

Nābhēyō nābhijōajāta: Suvratō manuruttama: |

Abhēdyōanatyayōanāśvānadhikōadhiguru: Sudhī: ||4||

सुमेधा ववक्रमी स्वामी दुराधिो ननरुत्सुक: | ववलशष्ट: लशष्टभुक् लशष्ट: प्रत्र्र्: कामनोऽनघ: ||५||

Sumēdhā vikramī svāmī durādharṣō nirutsuka: |

Viśiṣṭa: Śiṣṭabhuk śiṣṭa: Pratyaya: Kāmanōanagha: ||5||

क्षेमी क्षेमङकरोऽक्षर्यर्: क्षेमधमयपनत: क्षमी | अग्राह्र्ो ज्ञानननग्राह्र्ो ध्र्ानगम्र्ो ननरुत्तर: ||६||

Kṣēmī kṣēmaṛkarōakṣayya: Kṣēmadharmapati: Kṣami |

Agrāhyō jñānanigrāhyō dhyānagamyō niruttara: ||6||

सुकृती धातुररजर्ाहय: सुनर्श्चतुरानन: | श्रीननवासश्चतुवयक्त्रश्चतुरास्र्श्चतुमुयख: ||७||

Sukrt̥ī dhāturijyār'ha: Sunayaścaturānana: |

Śrīnivāsaścaturvaktraścaturāsyaścaturmukha: ||7||

Page 18: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 18 of 26

सत्र्ात्मा सत्र्ववज्ञान: सत्र्वाक्सत्र्शासन: | सत्र्ाशी: सत्र्सन्तधान: सत्र्: सत्र्परार्ण: ||८||

Satyātmā satyavijñāna: Satyavāksatyaāsana: |

Satyāśī: Satyasandhāna: Satya: Satyaparāyaṇa: ||8||

स्थेर्ान ्स्थवीर्ान ् नेदीर्ान ्दवीर्ान ्दरूदशयन: | अणोरणीर्ाननणुगुयरुराद्र्ो गरीर्साम ्||९||

Sthēyān sthavīyān nēdīyān davīyān dūradarśana: |

Aṇōraṇīyānanaṇurgururādyō garīyasām ||9||

सदार्ोग: सदाभोग: सदातृप्त: सदालशव: | सदागनत: सदासौख्र्: सदाववद्र्: सदोदर्: ||१०||

Sadāyōga: Sadābhōga: Sadātrp̥ta: Sadāśiva: |

Sadāgati: Sadāsaukhya: Sadāvidya: Sadōdaya: ||10||

सुघोि: सुमुख: सौम्र्: सुखद: सुहहत: सुहृत ्|

सुगुप्तो गुजप्तभृद् गोप्ता लोकाध्र्क्षो दमीश्वर: ||११||

Sughōṣa: Sumukha: Saumya: Sukhada: Suhita: Suhr̥t |

Suguptō guptibhrd̥ gōptā lōkādhyakṣō damīśvara: ||11||

ॐ ह्रीं श्री असंस्कृिाददशिम ्अर्घ्य ंतनव वपामीति स्वाहा ।७।

Ōṁ hreen śrī asamskrt̥ādiśatam arghyaṁ nirvapāmīti svāhā |7|

वृहद्बृहस्पनतवायग्दमी वाचस्पनतरुदारधी: | मनीिी चधिणो धीमान ्शेमुिीशो चगरांपनत: ||१||

Vr̥hadbrh̥aspatirvāgmī vācaspatirudāradhī: |

Manīṣī dhiṣaṇō dhīmān śēmuṣīśō girāmpati: ||1||

नैकरूपो नर्ोतु्तगंो नैकात्मा नैकधमयकृत ्| अववज्ञेर्ोऽप्रतक्र्ायत्मा कृतज्ञ: कृतलक्षण: ||२||

Naikarūpō nayōttuṅgō naikātmā naikadharmakr̥t |

Avijñēyōapratarkyātmā kr̥tajña: Krt̥alakṣaṇa: ||2||

Page 19: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 19 of 26

ज्ञानगभो दर्ागभो रत्नगभय: प्रभास्वर: | पद्मगभो िगद्गभो हेमगभय: सुदशयन: ||३||

Jñānagarbhō dayāgarbhō ratnagarbha: Prabhāsvara: |

Padmagarbhō jagadgarbhō hēmagarbha: Sudarśana: ||3||

लक्ष्मीवांजस्त्रदशाध्र्क्षो दृढीर्ाननन र्यलशता |

मनोहरो मनोज्ञांगो धीरो गम्भीरशासन: ||४||

Lakṣmīvānstridaśādhyakṣō dr̥ḍhīyānina r'iśitā |

Manōharō manōjñāṅgō dhīrō gambhīraśāsana: ||4||

धमयर्ूपो दर्ार्ागो धमयनेलममुयनीश्वर: | धमयचक्रारु्धो देव: कमयहा धमयघोिण: ||५||

Dharmayūpō dayāyāgō dharmanēmirmunīśvara: |

Dharmacakrāyudhō dēva: Karmahā dharmaghōṣaṇa: ||5||

अमोघवागमोघाज्ञो ननमयलोऽमोघशासन: | सुरूप: सुभगस्त्र्ागी समर्ज्ञ: समाहहत: ||६||

Amōghavāgamōghājñō nirmalōamōghaśāsana: |

Surūpa: Subhagastyāgī samayajña: Samāhita: ||6||

सुजस्थत: स्वास््र्भाक् स्वस्थो नीरिस्को ननरुद्धव: |

अलेपो ननष्कलंकात्मा वीतरागो गतस्पृह: ||७||

Susthita: Svāsthyabhāk svasthō nīrajaskō nirud'dhava: |

Alēpō niṣkalaṅkātmā vītarāgō gatasprh̥a: ||7||

वश्रे्जन्तद्रर्ो ववमुक्तात्मा नन:सपत्नो जितेजन्तद्रर्: | प्रशान्ततोऽनन्ततधामविय-मंगलं मलहानघ: ||८||

Vaśyēndriyō vimuktātmā ni:Sapatnō jitēndriya: |

Praśāntōanantadhāmarṣi-mamgalaṁ malahānagha: ||8||

अनीदृगुपमाभूतो हदजष्टदैवमगोचर: | अमूत्तो मूनत यमानेको नैको नानैकतत्त्वदृक् ||९||

Anīdrg̥upamābhūtō diṣṭirdaivamagōcara: |

Amūrttō mūrtimānēkō naiko nānaikatattvadrk̥ ||9||

Page 20: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 20 of 26

अध्र्ात्मगम्र्ोगम्र्ात्मा र्ोगववद्र्ोचगवजन्तदत: | सवयत्रग: सदाभावी त्रत्रकालवविर्ाथयदृक् ||१०||

Adhyātmagamyōgamyātmā yōgavidyōgivandita: |

Sarvatraga: Sadābhāvī trikālaviṣayārthadr̥k ||10||

शंकर: शंवदो दान्ततो दमी क्षाजन्ततपरार्ण: | अचधप: परमानन्तद: परात्मज्ञ: परात्पर: ||११||

Śaṅkara: Śanvadō dāntō damī kṣāntiparāyaṇa: |

Adhipa: Paramānanda: Parātmajña: Parātpara: ||11||

त्रत्रिगद्वल्लभोऽभ्र्च्र्यजस्त्रिगन्तमंगलोदर्: | त्रत्रिगत्पनतपूजर्ांनिजस्त्रलोकाग्रलशखामणण: ||१२||

Trijagadvallabhōabhyarcyastrijaganmaṅgalōdaya: |

Trijagatpatipūjyāṅghristrilōkāgraśikhāmaṇi: ||12||

ॐ ह्रीं श्री व ृहदाददशिम ्अर्घ्य ंतनव वपामीति स्वाहा ।८।

Ōṁ hreen śrī v rh̥adādiśatam arghyaṁ nirvapāmīti svāhā |8|

त्रत्रकालदशी लोकेशो लोकधाता दृढव्रत: | सवयलोकानतग: पूजर्: सवयलोकैकसारचथ: ||१||

Trikāladarśī lōkēśō lōkadhātā drḍ̥havrata: |

Sarvalōkātiga: Pūjya: Sarvalōkaikasārathi: ||1||

पुराण: पुरुि: पूवय: कृतपूवांगववस्तर: | आहददेव: पुराणाद्र्: पुरुदेवोऽचधदेवता ||2||

Purāṇa: Puruṣa: Pūrva: Krt̥apūvārgavistara: |

Ādidēva: Purāṇādya: Purudēvōadhidēvatā ||2||

रु्गमुखो रु्गजरे्ष्ठो रु्गाहदजस्थनतदेशक: |

कल्र्ाणवणय: कल्र्ाण: कल्र्: कल्र्ाणलक्षण: ||3||

Yugamukhō yugajyēṣṭhō yugādisthitidēśaka: |

Kalyāṇavarṇa: Kalyāṇa: Kalya: Kalyāṇalakṣaṇa: ||3||

Page 21: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 21 of 26

कल्र्ाणप्रकृनतदीप्तकल्र्ाणात्मा ववकल्मि: | ववकलंक: कलातीत: कलललघ्न: कलाधर: ||4||

Kalyāṇaprakrt̥irdīptakalyāṇātmā vikalmaṣa: |

Vikalaṅka: Kalātīta: Kalilaghna: Kalādhara: ||4||

देवदेवो िगन्तनाथो िगद्बन्तधुियगद्ववभु: | िगद्चधतैिी लोकज्ञ: सवयगो िगदग्रग: ||5||

Dēvadēvō jagannāthō jagadbandhurjagadvibhu: |

Jagad'dhitaiṣī lōkajña: Sarvagō jagadagraga: ||5||

चराचर-गुरुगोप्र्ो गढूात्मा गढूगोचर: |

सद्र्ोिात: प्रकाशात्मा जवलजजवलनसप्रभ: ||6||

Carācara-gururgōpyō gūḍhātmā gūḍhagōcara: |

Sadyōjāta: Prakāśātmā jvalajjvalanasaprabha: ||6||

आहदत्र्वणो भमायभ: सुप्रभ: कनकप्रभ: | सुवणयवणो रुक्माभ: सूर्यकोहटसमप्रभ: ||7||

Ādityavarṇō bharmābha: Suprabha: Kanakaprabha: |

Suvarṇavarṇō rukmābha: Sūryakōṭisamaprabha: ||7||

तपनीर्ननभस्तुंगो बालाकायभोऽनलप्रभ: | सन्तध्र्ाभ्रबभु्रहेमाभस्तप्तचामीकरच्छवव: ||8||

Tapanīyanibhastuṅgō bālārkābhōanalaprabha: |

Sandhyābhrababhrur'hēmābhastaptacāmīkaracchavi: ||8||

ननष्टप्तकनकच्छार्: कनत्काञ्चनसजन्तनभ: | हहरण्र्वणय: स्वणायभ: शातकंुभननभप्रभ: ||9||

Niṣṭaptakanakacchāya: Kanatkāñcanasannibha: |

Hiraṇyavarṇa: Svarṇābha: Śātakumbhanibhaprabha: ||9||

द्रु्म्नाभो िातरूपाभस्तप्तिाम्बूनदद्रु्नत: | सुधौतकलधौतश्री: प्रदीप्तो हाटकद्रु्नत: ||10||

Dyumnābhō jātarūpābhastaptajāmbūnadadyuti: |

Sudhautakaladhautaśrī: Pradīptō hāṭakadyuti: ||10||

Page 22: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 22 of 26

लशष्टेष्ट: पुजष्टद: पुष्ट: स्पष्ट: स्पष्टाक्षर: क्षम: | शतु्रघ्नोऽप्रनतघोऽमोघ: प्रशास्ता शालसता स्वभू: ||11||

Śiṣṭēṣṭa: Puṣṭida: Puṣṭa: Spaṣṭa: Spaṣṭākṣara: Kṣama: |

Śatrughnōapratighōamōgha: Praśāstā śāsitā svabhū: ||11||

शाजन्ततननष्ठो मुननजरे्ष्ठ: लशवतानत: लशवप्रद: | शाजन्ततद: शाजन्ततकृच्छाजन्तत: काजन्ततमान्तकालमतप्रद: ||12||

Śāntiniṣṭhō munijyēṣṭha: Śivatāti: Śivaprada: |

Śāntida: Śāntikrc̥chānti: Kāntimānkāmitaprada: ||12||

श्ररे्ोननचधरचधष्ठानमप्रनतष्ठ: प्रनतजष्ठत: | सुजस्थर: स्थावर: स्थाणु: प्रथीर्ान्तप्रचथत: पृथु: ||13||

Śrēyōnidhiradhiṣṭhānamapratiṣṭha: Pratiṣṭhita: |

Susthira: Sthāvara: Sthāṇu: Prathīyānprathita: Pr̥thu: ||13||

ॐ ह्रीं श्री तिकालदर्शया वददशिम् अर्घ्य ंतनव वपामीति स्वाहा ।९।

Ōṁ hreen śrī t rikāladarśyādiśatam arghyaṁ nirvapāmīti svāhā |9|

हदग्दवासा वातरशनो ननग्रयन्तथेशो ननरम्बर: | ननजष्कञ्चनो ननराशंसो ज्ञानचक्षुरमोमुह: ||१||

Digvāsā vātaraśanō nirgranthēśō nirambara: |

Niṣkiñcanō nirāśansō jñānacakṣuramōmuha: ||1||

तेिोरालशरनन्ततौिा ज्ञानाजब्ध: शीलसागर: | तेिोमर्ोऽलमतजर्ोनतजर्ोनतमूनत यस्तमोपह: ||२||

Tējōrāśiranantaujā jñānābdhi: Śīlasāgara: |

Tējōmayōamitajyōti jyōtirmūrtistamōpaha: ||2||

िगच्चडूामणणदीप्त: शंवान ्ववघ्नववनार्क: | कललघ्न: कमयशतु्रघ्नो लोकालोकप्रकाशक: ||३||

Jagaccūḍāmaṇirdīpta: Śamvān vighnavināyaka: |

Kalighna: Karmaśatrughnō lōkālōkaprakāśaka: ||3||

Page 23: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 23 of 26

अननद्रालुरतन्तद्रालुिायगरूक: प्रमामर्: | लक्ष्मीपनत-ियगजजर्ोनत-धयमयराि: प्रिाहहत: ||४||

Anidrāluratandrālurjāgarūka: Pramāmaya: |

Lakṣmīpati-rjagajjyōti-rdharmarāja: Prajāhita: ||4||

मुमुक्षुबयन्तध-मोक्षज्ञो जिताक्षो जितमन्तमथ: | प्रशान्तत-रसशैलूिो भव्र्पेटकनार्क: ||५||

Mumukṣurbandha-mōkṣajñō jitākṣō jitamanmatha: |

Praśānta-rasaśailūṣō bhavyapēṭakanāyaka: ||5||

मूलकत्तायऽणखल-जर्ोनतमयलघ्नो मूलकारणम ्| आप्तो वागीश्वर: श्ररे्ाञ्रार्सोजक्तननयरुक्तवाक् ||६||

Mūlakarttāakhila-jyōtirmalaghnō mūlakāraṇam |

Āptō vāgīśvara: Śrēyāñchrāyasōktirniruktavāk ||6||

प्रवक्ता वचसामीशो मारजिद्ववश्वभावववत ्| सुतनुस्तनुननमुयक्त: सुगतो हतदुनयर्: ||७||

Pravaktā vacasāmīśō mārajidviśvabhāvavit |

Sutanustanunirmukta: Sugatō hatadurnaya: ||7||

श्रीश: श्रीचश्रतपादाब्िो वीतभीरभर्ंकर: | उत्सन्तनदोिो ननववयघ्नो ननश्चलो लोकवत्सल: ||८||

Śrīśa: Śrīśritapādābjō vītabhīra-bhayaṅkara: |

Utsannadōṣō nirvighnō niścalō lōkavatsala: ||8||

लोकोत्तरो लोकपनतलोकचक्षुरपारधी: | धीरधीबुयद्धसन्तमागय: शुद्ध: सूनृत-पूतवाक् ||९||

Lōkōttarō lōkapatirlōkacakṣurapāradhī: |

Dhīradhīrbud'dhasanmārga: Śud'dha: Sūnr̥ta-pūtavāk ||9||

प्रज्ञापारलमत: प्राज्ञो र्नतननयर्लमतेजन्तद्रर्: |

भदन्ततो भद्रकृत्भद्र: कल्पवृक्षो वरप्रद: ||१०||

Prajñāpāramita: Prājñō yatirniyamitēndriya: |

Bhadantō bhadrakrt̥-bhadra: Kalpavrk̥ṣō varaprada: ||10||

Page 24: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 24 of 26

समुन्तमूललतकमायरर: कमयकाष्ठा: शुशुक्षणण: | कमयण्र्: कमयठ: प्रांशुहेर्ादेर्ववचक्षण: ||११||

Samunmūlitakarmāri: Karmakāṣṭhā: Śuśukṣaṇi: |

Karmaṇya: Karmaṭha: Prānśur'hēyādēyavicakṣaṇa: ||11||

अनन्तत-शजक्तरच्छेद्र्जस्त्रपुरारर-जस्त्रलोचन: | त्रत्रनेत्रस््र्म्बकस््र्क्ष: केवलज्ञान-वीक्षण: ||१२||

Ananta-śaktiracchēdyastripurāri-strilōcana: |

Trinētrastryambakastryakṣa: Kēvalajñāna-vīkṣaṇa: ||12||

समन्ततभद्र: शान्तताररधयमायचार्ो दर्ाननचध: | सूक्ष्मदशी जितानंग: कृपालुधयमयदेशक: ||१३||

Samantabhadra: Śāntārirdhamācāryō dayānidhi: |

Sūkṣmadarśī jitānaṅga: Krp̥āludharmadēśaka: ||13||

शुभंरु्: सुखसाद्भूत: पुण्र्रालशरनामर्: | धमयपालो िगत्पालो धमयसाम्राजर्नार्क: ||१४||

Śubhamyu: Sukhasādbhūta: Puṇyarāśiranāmaya: |

Dharmapālō jagatpālō dharmasāmrājyanāyaka: ||14||

ॐ ह्रीं श्री ददग्वासाद्यष्टोत्तरशिम् अर्घ्य ंतनव वपामीति स्वाहा ।१०।

Ōṁ hreen śrī digvāsādyaṣṭōttaraśatam arghyaṁ nirvapāmīti svāhā |10|

धाम्नांपते तवामूनन नामान्तर्ागम-कोववदै: | समुजच्चतान्तर्नुध्र्ार्न्तपुमान ्पूतस्मृनतभयवेत ्||१||

Dhāmnāṁpatē tavāmūni nāmān'yāgama-kōvidai: |

Samuccitā-n'yanudhyāyanpumān pūtasmr̥tirbhavēt ||1||

गोचरोऽवप चगरामासां त्वमवाग्दगोचरो मत: | स्तोता तथाप्र्संहदग्दध ंत्वत्तोऽभीष्टफलं लभेत ्||२||

Gōcarōapi girāmāsāṁ tvamavāggōcarō mata: |

Stōtā tathāpyasandigdhaṁ tvattōabhīṣṭaphalaṁ labhēt ||2||

Page 25: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 25 of 26

त्वमतोऽलस िगद्बन्तधुस्त्वमतोऽलस िगद्लभिक् | त्वमतोऽलस िगद्धाता त्वमतोऽलस िगद्चधत: ||३||

Tvamatōasi jagadbandhustvamatōasi jagadbhiṣak |

Tvamatōasi jagad'dhātā tvamatōasi jagad'dhita: ||3||

त्वमेकं िगतां जर्ोनतस्त्वं द्ववरूपोपर्ोगभाक् | त्वं त्रत्ररूपैकमुक्त्र्ंग: स्वोत्थानन्ततचतुष्टर्: ||४||

Tvamēkaṁ jagatāṁ jyōtistvaṁ dvirūpōpayōgabhāk |

Tvaṁ trirūpaikamuktyaṅga: Svōt'thānantacatuṣṭaya: ||4||

त्वं पंचब्रह्मतत्त्वात्मा पंचकल्र्ाणनार्क: | िड्भेदभावतत्त्वज्ञस्त्वं सप्तनर्संग्रह: ||५||

Tvaṁ panc̄abrahmatattvātmā panc̄akalyāṇanāyaka: |

Ṣaḍbhēdabhāvatattvajñastvaṁ saptanayasaṅgraha: ||5||

हदव्र्ाष्टगुणमूनत यस्त्वं नवकेवललजब्धक: | दशावतार-ननधायर्ो मां पाहह परमेश्वर ||६||

Divyāṣṭaguṇamūrtistvaṁ navakēvalalabdhika: |

Daśāvatāra-nirdhāryō māṁ pāhi paramēśvara ||6||

रु्ष्मन्तनामावलीदृब्ध ववलसत्स्तोत्रमालर्ा | भवन्ततं पररवस्र्ाम: प्रसीदानुगहृाण न: ||७||

Yuṣmannāmā-valīdrb̥dha vilasatstōtramālayā |

Bhavantaṁ parivasyāma: Prasīdānugr̥hāṇa na: ||7||

र्दं स्तोत्रमनुस्मृत्र् पूतो भवनत भाजक्तक: | र्: संपाठं पठत्रे्नं स स्र्ात्कल्र्ाण-भािनम ्||८||

Idaṁ stōtramanusmrt̥ya pūtō bhavati bhāktika: |

Ya: Sampāṭhaṁ paṭhatyēnaṁ sa syātkalyāṇa-bhājanam ||8||

तत: सदेदं पुण्र्ाथी पुमान्तपठतु पुण्र्धी: |

पौरुहूतीं चश्रर्ं प्राप्तुं परमामलभलािुक: ||९||

Tata: Sadēdaṁ puṇyārthī pumānpaṭhatu puṇyadhī: |

Pauruhūtīṁ śriyaṁ prāptuṁ paramāmabhilāṣuka: ||9||

Page 26: Srī Jinasahasranāma-Stōtram ·  8. 131. Pg 525 Shri Jinshasrasnaam-Strotram All copyrights reserved ©2Alotus version: 1/2014 Page 2 of 26

www.jinvanisangrah.com 8. 131. Pg 525 Shri Jinshasrasnaam-Strotram

All copyrights reserved ©2Alotus version: 1/2014 Page 26 of 26

स्तुत्वेनत मघवा देवं चराचरिगद्गुरुम ्|

ततस्तीथय-ववहारस्र् व्र्द्र्ात्प्रस्तावनालममम ्||१०||

Stutvēti maghavā dēvaṁ carācarajagadgurum |

Tatastīrtha-vihārasya vyadyātprastāvanāmimam ||10||

स्तुनत: पुण्र्गुणोत्कीनत य: स्तोता भव्र्: प्रसन्तनधी: |

ननजष्ठताथो भवांस्तुत्र्: फलं नैश्ररे्सं सुखम ्||११||

Stuti: Puṇyaguṇōtkīrti: Stōtā bhavya: Prasannadhī: |

Niṣṭhitārthō bhavānstutya: Phalaṁ naiśrēyasaṁ sukham ||11||

र्: स्तुत्र्ो िगतां त्रर्स्र् न पुन: स्तोता स्वर्ं कस्र्चचत ्| ध्रे्र्ो र्ोचगिनस्र् र्श्च ननतरां ध्र्ाता स्वर्ं कस्र्चचत ्|| र्ो नंतृन ्नर्ते नमस्कृनतमलं नन्ततव्र्पक्षेक्षण: | स श्रीमान ्िगतां त्रर्स्र् च गुरुदेव: पुरु: पावन: ||१२||

Ya: Stutyō jagatāṁ trayasya na puna: Stōtā svayaṁ kasyacit |

Dhyēyō yōgijanasya yaśca nitarāṁ dhyātā svayaṁ kasyacit ||

Yō nantrn̥ nayatē namaskrt̥imalaṁ nantavyapakṣēkṣaṇa: |

Sa śrīmān jagatāṁ trayasya ca gururdēva: Puru: Pāvana: ||12||

तं देवं त्रत्रदशाचधपाचचयतपदं घानत-क्षर्ानन्ततरम ्| प्रोत्थानन्ततचतुष्टर्ं जिनलममं भव्र्ाजब्िनीनालमन: | मानस्तम्भ-ववलोकनानतिगन्तमान्तर्ं त्रत्रलोकीपनतम ्|

प्राप्ताचचन्तत्र्बहहववयभूनतमनघं भक्त्र्ा प्रवंदामहे ||१३||

Taṁ dēvaṁ tridaśādhipārcitapadaṁ ghāti-kṣayānantaram |

Prōt'thānantacatuṣṭayaṁ jinamimaṁ bhavyābjinīnāmina: |

Mānastambhavilōkanānatajaganmān'yaṁ trilōkīpatim |

Prāptācintyabahirvibhūtimanaghaṁ bhaktyā pravandāmahē ||13||

।। इति श्री तजनसनेाचाय वतवरतचि ंतजनऽष्टोत्तर-सहस्रनाम-स्िोि ंसम्पूणा वर्घ्य ंतनव वपामीति स्वाहा ।

|| It i śrī jinasēnācāryaviracitaṁ j inaaṣṭōttara-sahasranāma-stōtraṁ sampūrṇārghyam nirvapāmīti

svāhā |

।। पुषपा ंजलल ं तक्षपातम ।।

. . Puṣpānj̄aliṁ kṣipāmi..

* * * A * * *