prp09 edit

Upload: addalma

Post on 26-Feb-2018

218 views

Category:

Documents


0 download

TRANSCRIPT

  • 7/25/2019 PrP09 Edit

    1/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    Primary Source

    PrP Prakaran. apancika(PrP) ofSalikanatha Misra.MN Nepal-German Manuscript Preservation Project (NGMPP): B0056/03, Devanagar, paper,

    complete, 164 folios.

    MH DAV Collage, Chandigarh, No. 3979 (originally preserved in Hosiarpur), Devanagar,

    paper, incomplete?, 43 folios?.

    MK University of Kelara, Oriental Research Institute & Manuscript Library, No. 19684,

    Malayalam, Palm-Leaf, 63 folios.

    EB PrP with a CommentaryNyayasiddhiof Jayapurinarayan. abhat.t.a, Edited by Pt. Subrah-

    manya Sastri, Banaras Hindu University, 1961.

    EC Prakaran. apancika nama Prabhakaramatanusari-Mm am.s adarsanam, Chaukhamba

    Sam.skrtagranthamala 17, Edited by Srmukundasastri, Banaras, 1904.

    PrPNSi Nyayasiddhi of Jayapurinarayan.abhat

    .t.a, see EB.

    Collated Text

    nyayasuddhir n ama navamam. a) prakaran. am.

    b)

    a) navamam. ] EB; sabdanityatvanirvacanaparam. navamam. ECb) nyaya. . . prakaran.am] EBECMN; om.

    MKMH

    9.1

    9.1.1

    EB p.353.2; ECp.161.3;

    MN f.155r.1(file:3508);

    MH f.14v.6(file:016);

    MK f.38v.2(file:118)

    apaurus. eye sambandhe sabdah. pram an.yam r

    cchati/

    sa ca nityatvasiddhaua) syad iti tat pratipadyate //1 //a) nityatvasiddhau] EBECMNMH; nityatvapaks. e MK

    yady uccaritam atravinas sabdo bhavet, tada tasya vr

    ddhavyavaharen. a

    svabhavik sv arthabhidhanasaktira) avasatum asakya. bh uyo bhuyah. prayoga-

    darsane hib) tattadasvarthapariharen.

    a nis.

    kr

    s.ya svarthabhidhanasamarthyam

    avadharyate. na coccaritamatrapavargin. ah. sabdasya punah. punah.c) prayo-

    gadarsanam upapadyate. svarthabhidhanasamarthyanavadharan. e ca prathama-

    srutad) iva sabdo nartham avadharayitume) alam. artham. canavabodhayatah.

    pram an.yamf) ayuktam iti sabdasya pram an.yam icchata yuktam abhidhanasya

    nityatvasthapanamg) iti saprayojanamh).a) svarthabhidhanasaktir ] EBECMNMHM

    pc

    K; sv arthabhidhanasamarthyanavadha saktir Mac

    Kb)prayoga-

    darsane hi] EBECMNMH; prayogadarsanena Mpc

    K; prayogah. darsanena M

    acK

    c)punah. punah. ]

    EBECMNMH; punah. MKd)prathamasruta ] EBECMH; prathamamuta MN; prathmasr[u/u]ta MK

    e) avadharayitum] MNECMH; avabodhayitum EBMK f)praman.yam ] EBECMNMH; praman.yam MKg) nityatvasthapanam ] ECMNMHMK; nityatvasthanam EB h) saprayojanam ] MNECMH; saprayojanamidam EBMK

    1

    march24

    march 26

  • 7/25/2019 PrP09 Edit

    2/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    9.1.2 EB p.353.11; ECp.161.13;

    MN f.155r.6(file:3508);

    MH f.14v.11(file:016);

    MK f.38v.4(file:118)

    nanu ks. an. ikatve pia) varn.anam.

    b) gatvadivis. ayavr

    ddhavyavaharapurvakamc)

    eva sambandhadhyavasanam upapadyate, kim.

    nityatvasthapanayatnenad).

    ucyate nae) pratyuccaran. am. bhinnes. uf) varn. es. u gatvadikam. kalpayitum.

    g)

    sakyate, bhedagrahen.api suktikarajatavadh) abhedapratyayabhimanopapatteh. .

    yatra hi bhedam adhyavasyata evabhedajnanam, tatranyathanupapattya

    sam anyasrayan. am. ghat.ate. na canityatvavadino pii) varn. es. u pratyuccaran. am.

    saks.ad bhedadhyavasanam. sammatam.a) pi ] EBMHMK; om. MNEC b) varn.anam. ] EBECMNMH; om. MK

    c)gatvadivis. ayavr

    ddha]EB; tattadgatvadivis. ayavr

    ddha MN; tattadgatvadivis. ayam. vr

    ddha MK; tattadgavadivis. ayavr

    ddha

    ECMH d) nityatvasthapanayatnena ] EBECMNMH; nityatvasthapanaya MK e) na ] EB; om. ECMNMHMK f) bhinnes. u ] EBMK; bhinnes. v api MNECMH

    g)gatvadikam. kalpayitum. ] EBECMNMH;

    gatvadikalpayitum. MKh)

    suktikarajatavad ] MNECMHMK; suktikarajatabodhavad EBi)

    pi ] EB; om.MNECMHMK

    EB p.353.17; ECp.161.3b;

    MN f.155v.3(file:3509);

    MH f.15r.2(file:016);

    MK f.38v.5(file:118)

    nanu ca yuktam.. suktikarajatadis. ua) bhedagrahan.ad abhedavyavahara

    iti s am anyasambhavah.b), nedam. rajatam iti badhakapratyayodayat

    c); iha

    t u s am anyopapatterd) bhrantikalpana nis.praman. ikaivae), nayam.

    f) gakara iti

    badhakabhavat.

    ucyate na badhakamatrayattaiva bhrantikalpana, kim. tu karan. ados.ayattapi.

    dr

    s. t.am. catisadr

    syad bhedagrahan.ad bhrantitvam itig) saks.ad anupajate pi

    badhake, yuktam eva bhramavadharan. amh). ato na gatvadis tatra sambhavati.

    a) suktikarajatadis. u ] EBECMNMHMpc

    K; suktikarajata[da]bhedpradis. u MacK

    b)sambhavah., nedam. ]

    EBECMNMH; sam.bhavan nedam. MKc) badhakapratyayodayat ] EBECMNMH; badhakasyodayat

    MK d)papatter bhranti] EBECMNMH; papatte bhranti MK e) nis.praman.ikaiva ] EBECMK;

    nis.paman.ikaiva MN; nih.praman.ikaiva MHf) nayam. ] EBECMNMHM

    pc

    K; noyam. M

    acK

    g) iti ] EBECMNMHM

    pc

    K; iti na MacK

    h) bhramavadharan.am ] EBECMNMH; bhr antitvavadharan.am MK

    9.2

    EB p.354.4; ECp.162.6;

    MN f.155v.7(file:3509);

    MH f.15r.5(file:016);

    MK f.38v.6(file:119)

    abhivyanjakavaidharmyad abhivyakter asambhave/

    prayatnanantaram. dr

    s. t.er abhidhanam. prayatnajam//2 //

    9.2.1

    kim. caa), purus. aprayatnanantaram. hi sravan. am. sabdasya

    b) dvedhavakalpate

    pragajatatvad anupalabdhah., prayatnena janita upalabhyat amc) apadyate, anab-

    hivyaktatvadd) vabhivyajyatae) iti.

    tatra na t avat prayatnasya sabdam. f) praty abhivya njakatvam.

    g) sambhavati.

    avaran.apayenah) kincid abhivyajyate, sannidhanenai) va. na ca sabdasyavaran. am

    upapadyate. indriyasambandhapratibandhena hy avaran. am. kud.yadina ghat. aderj)

    upalabdham, na ca sabdasyendriyasambandhah. pratibandhum. sakyate, nitya-

    tvatk). utpattinirodho hi pratibandhah. . na c asau nityasyopapadyate. akaso

    2

    a ril 4

    pril 2

    arch8

    march 31

    april 7

  • 7/25/2019 PrP09 Edit

    3/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    hi srotrendriyam. l) sabdavattvat,m) sabdopalambhakataya ca sabdavattvam.

    caks. urvat. yatha caks.un) rupopalambhakam. rupavat, tatha srotram api

    o)

    sabdavat. akasas c a sabdavan iti sap) eva srotram, tadgun.

    as c a sabdas

    tasmin nityasamavetaq) iti, na tasyavaran. asambhavah. . atas tadapanayena

    nabhivyaktih.r). ata evas) sannidhanasyasambhavah.

    t), nityasannidh anad abhi-

    vyangyasya.a) kim. ca ] EB; om. MNECMHMK

    b) hi sravan.am. sabdasya ] EBECMNMH; sabdasya sravan.am. hi MKc)janita upalabhyatam ] EBECMNMH; janitatvopalabhyatam MK d) anabhivyaktatvad ] EBECMNMH;

    tvadabhivyaktatvad MK e) vabhivyajyata] EBECMNMH; vabhivyajyate MK f) sabdam. praty] EBECMNMH; sabdapraty MK g) abhivyanjakatvam. ] EBECMNM

    pc

    H; abhivyanjakata MK; a[ya]bhijakatvam.

    MacH

    h) avaran.apayena ] EB; avaran.apayena va MNECMH; avaren.apayena v a MKi) sannidhanena ]

    EB; sam.nidhapanena MNECMHMKj) kud.yadina ghat. ader ] EBECMNMH; kud.yadi[gha]t. ader MK

    k) nityatvat ] EBECMNMH; nityasambandhatvat MK l) srotrendriyam. ] EBECMNMH; srotrendriyah. MKm) sabdavattvat, ] E

    BE

    CM

    NM

    H; sabdavattvat srotrasya M

    K

    n) caks.u ] E

    BE

    CM

    NM

    H; ca[stra][ks

    .s.a] M

    Ko) srotram api ] EBECMNMH; srotram. pi sabdapalambhakatvac MKp) sa ] EBECMNMHM

    pc

    K ; sa pa Mac

    Kq)samaveta] EBECMNMH; samavetah. MK

    r) nabhivyaktih. ] EBECMNMH; nabhivyaktim. MKs) ata

    eva ] EBECMNMHMpc

    K ; ata eva ca Mac

    Kt) sannidhanasyasambhavah. ] EBECMNMH; sannidhapakatvam.

    sambhavah. Mpc

    K; sannidhanapakatvam. sambhavah. M

    acK

    9.2.2 EB p.354.18; ECp.162.4b;

    MN f.156v.2(file:3510);

    MH f.15r.12(file:016);

    MK f.38v.9(file:119)

    kim. ca, abhivyanjakah. samanadesasthan ekendriyagrahyana) yugapad

    evabhivyanjayanti, rupadn ivab) pradpadayah. . rupam, parim an. amc), sam.khyeti

    sarvam. sakr

    d eva pradpadibhir abhivyajyated). atas sarvasabdopalambho

    durnivara eva.

    9.2.3

    kim. cae), akasavises. agun. atvac chabdasya, ekatvad akasasya

    f) srughna-

    sthenabhivyaktah. pat.aliputrasthenapyg) upalabhyeta.

    sarvada copalambhoparamo na syat.a)kendriyagrahyan] EB; kendriyagrahyam.s ca MK; kendriyagrahyah. svais ca MNECMH

    b) rupadn

    iva ] EBECMNMH; rupadnava MK c)pariman.am ] EBECMHMK; man.iman.am. MNd) abhivyajyate]

    EBMHMK; vyajyate MNEC e) kim. ca. . .na syat] EBECMNMH; om. MKf) ekatvad akasasya ] EB; om.

    MNECMH g)pat.ali] MNECMH; p at.alEB

    9.2.4 EB p.354.1b; ECp.163.3;

    MN f.156v.5(file:3510);

    MH f.15v.2(file:017);

    MK f.38v.10(file:118)

    atha srotrendriyasam.sam.sk ara eva sabdasyabhivyaktir is.yate, na so pia)

    ghat.ate, kah.b) khalv indriyasya sam.sk arah. na t avad unmlanavad

    c)

    avaran.apagamah.d), purvavad avaran.asam.bhavat

    e). napyf) alokenevapyayanam. g)

    caks. us. asya rasmeh. kos. t.hyanam. h) vayunam, akasasya cavayavasam.yoga-

    sambhavati).

    sakrc ca sam.skrtam. srotram. sarvasabdan prakasayet/

    ghat. ayonmlitam. j) caks. uh. pat.am. na hi na budhyate

    k) // iti.

    3

    pril 9

    april 11typo - not samsamskara - should be

    samskara

  • 7/25/2019 PrP09 Edit

    4/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    a) na so pi ] EBECMNMH; so pi na MK b)ghat.ate, kah. ] EB; kah. MK; om. MNECMHc) unmlanavad ]

    EBECMNMK; u[nm]lavanad MH d) avaran.apagamah. ] EBECMHMK; avaran.ayagamah. MNe) avaran.asam.bhavat ] EBECMH; acaran.asam.bhavat MN; avaran.o sam.bhavat

    f) napy ] EBMK; na

    hy MNECMH g) alokenevapyayanam. ] EBECMNMH; alokenaiva vyapyayanan MKh) kos. t.hyanam. ]

    EBECMNMH; kaus. t.hyanam. MKi)

    cavayavasam.yogasambhavat ] EB; cavayavasambhedasambhavat MK;avayavasam.bhedasam.bhavat MNECMH

    j)ghat. ayo] EBMK; yathaghat. ayo MNECMHk)pat.am. na hi

    na budhyate ] EB; pat.am api darsayati MNECMH; pat. adn dar sayaty api MK

    9.2.5 EB p.355.7; ECp.163.10;

    MN f.157r.1(file:3510);

    MH f.15v.4(file:017);

    MK f.39r.1(file:118b)

    tasmad abhivyanjakatvea) nupapanne, yadi prayatnakaran. akob) pi nac) syat,

    tada tadapeks. opalabdhir na sambhavet.

    tenedamd) anumanam. e) prayoktavyam sabdah. purus. aprayatnotpadyas

    f),

    tadanabhivyangyatveg) sati tadanantaropalabdheh.h), yo yoi) yadanabhivyangyasj)

    tadanantaropalabhyah., sak)

    tasyotpadyah., yatha ghat.ah. kapalavyaparasyetil)

    .a) abhivyanjakatve ] EBECMNMH; abhivyanjake[tve] MK b)prayatnakaran.ako ] EB; prayatnakarito MK;

    prayatnah. karako MNECMHc) na ] EBECMNMH; sabdo na MK d) tenedam ] EBMK; tenedam ittham

    MNECMH e) anumanam. ] EBECMNMH; anumanam ittha[m.] MKf)purus. aprayatnotpadyas] EBEC

    MN; purus. aprayatnopadyah. MH; purus. ah. prayatnotpadyam. MKg) tadanabhivyangyatve ] EBMHMK;

    tadabhivyangyatve MNEC h)palabdheh. ] EBECMNMH; palabhyatvat MKi)yo yo ] MNECMHMK;

    yo EB j)yadanabhivyangyas ] EBMHMK; yadabhivyangyas MNEC k) sa ] EBECMNMH; sata MKl) kapalavyaparasyeti ] EBECMNMH; kulalavyaparasya iti MK

    9.2.6 EB p.355.12; ECp.163.15;

    MN f.157r.4(file:3510);

    MH f.15v.7(file:017);

    MK f.39r.2(file:119b)

    kena punah.a) prakaren. a

    b) prayatnena sabda utpadyate.

    9.2.6.1

    tatra kecid ahuh. purus. aprayatnodritairc) vayvavayavaisd) sthanavises.a-

    bhighatasam.sk arasam.skr

    taise) sarvatodikkais sam.yogakhyasamavayikaran.a-

    nugr

    htai sf) ca svasamavetah. sabda arabhyate. vayos ca gatimattvat, tadarabdhas

    sabdo pi gatiman karn. asas. kulman. d. alavacchinnena nabhasag) srotrabhavamh)

    apannenai) sam.yuktas sannj) upalabhyate. vegakhyasam.sk aranibandhana ca

    vayor gatir iti tadapagame gativiccheda d d ure yac chrotram, tatrapratyasannatvac

    chabdo na sruyate.

    a)punah. ] EBECMNMH; puna MK b)prakaren.a ] EBECMNMH; om. MK c)prayatnodritair] EBMK;prayatnadritair MNECMH d) vayvavayavais ] EBECMNMH; vayvavayavais MK e)vises.abhighata]

    EBMK; vises.adhana MN; vises.aghata ECMHf)samavayi] EBECMNMHM

    pc

    K; samava[??a]yi

    MacK

    g) nabhasa ] EBECMNMH; nabhasi MK h) srotrabhavam ] EBECMNMH; srotratam MKi) apannena ] EBECMNMH; apanne MK j) sam.yuktas sann ] EBECMNMH; sam.yuktasamavetas san MK

    EB p.355.18; ECp.163.4b;

    MN f.157v.1(file:3511);

    MH f.15v.10(file:017);

    MK f.39r.4(file:118b)

    na caitada) upapadyate vayavya sb) cec chabdo bhavet, sparsanena badhi-

    rairc) upalabhyeta.

    syan matam abhibhutatvatd) sparsanenanupalabdhir iti.

    tan na. pratyaks. opalabdhyarhatvate). yadif) hy asav abhibhutah.

    g), tarhih)

    srotren.apii) nopalabhyeta. na ca vacyam. na sparsanendriyagrahyo vayur iti.

    tadanuvidhanena tadavagateh. .

    4

    were going with

    prayatnaH kArako

    april 14

    april 16

    april 18

  • 7/25/2019 PrP09 Edit

    5/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    atha matamj) sparsamatram. sparsanendriyen. opalabhyate, na vayudravyamk)

    iti. tan na sparsavyatirekel) pi dravyasya pratyabhijnayamanatvatm).a) na caitad ] EBECMN; naitad MK; naita MH b) vayavya s ] EBECMNMHM

    pc

    K; vayav sas Mac

    K

    c) badhirair] EBECMNMH; badhirair apy MK d) abhibhutatvat ] EBMK; antarbhutatvat MNECMHe)pratyaks. opalabdhyarhatvat ] EBMK; pratyaks. opalabdhav arhat MNEC; pratyaks. opala MH

    f)yadi ]

    EBMK; na MNEC; MH g) abhibhutah. ] EBMK; abhibhutajarac MNEC; bhibhutajarac MHh) tarhi ] EB; om. MNECMHMK i) srotren.api ] EB; srotren.a MNECMH; srotrin.am api MK

    j) matam ]

    EBECMHMK; mam.ta MNk) vayudravyam] EBECMNMH; vayudram MK l) sparsavyatireke ] EB;

    sparsavyabhicare MNECMHMK m)pratyabhijnayamanatvat ] EB; pratyabhij nanat MNECMHMK

    9.2.6.2 EB p.356.4; ECp.164.4;

    MN f.157v.5(file:3511);

    MH f.15v.13(file:017);

    MK f.39r.5(file:118b)

    anye tv ahuh. sam.yogad vibhaga d v adyah. sabdo nis.padyate. yatha

    talvadivayusam.yoganugr

    ht ada) vayvakasasam.yogad akase sabdah. sanjayate,

    tatha talvadivayuvibhagopakrtadb)

    vayvakasavibhagad akasa eva sabdah.c)

    sabdantaramd) arabhatee), tad api sabdantaram iti karn. asas. kulman. d. alavacchinnef)

    nabhasi srotrabhavam apanne nis.pannah. sabdah.g) sruyata iti.

    a) talvadisvayu] EBECMNMH; talvadivayu Mpc

    K; talv adivasuyu Mac

    Kb) talvadi] EBECMNMH;

    talvadi MK c) sabdah. ] EBECMNMH; sabdam. MKd) sabdantaram ] EBMK; sa ca sabdah. sabdam.taram

    MNECMH e) arabhate ] EBECMNMH; abhate MK f)man.d.alavacchinne nabhasi] EBECMNMH;

    man.d.lacchinnanabhasi MKg) sabdah. ] EBECMHMK; om. MN

    EB p.357.1; ECp.164.11;

    MN f.158r.2(file:3511);

    MH f.16r.3(file:017);

    MK f.39r.6(file:118b)nanabhave prayatnasya nanabhavopalambhanat/

    vailaks. an.yea) ca sabdasya vailaks. an.yena

    b) karyata//3 //

    kim. ca abhivyangyasc) cet prayatnena sabdo na pratiyatnam.

    d) bhedeno-

    palabhyeta. na khalv abhivya njakapradpabhede pi nanabhavena bhav anam

    upalambhah. . karakabhedase) t u k aryabhedaheturf) iti sam.prattah.

    g). atah.

    sabdasya prayatno janayiteti niscyate. yath ah) karakavailaks. an.yanuvidhayini)

    karyavailaks. an.yasiddhir avihat a, tathaj) vailaks. an.ye

    k) pil) cabhivyanjakasya-

    bhivyangyavailaks. an.yam. m) na sambhavatin). sabdas tu prayatnasya mr

    dutve,

    balavattve ca mr

    dur balavam.s copalabhyamanas tatkaryatam. na jahatti.a)

    vailaks. an.ye] E

    BECMHMK; vailaks.yan.ye MNb)

    vailaks. an.yena] E

    BECMH; vailaks.yan.yena MN;vailaks. an.yaina MKc) abhivyangyas ] EBECMHMK; abhivyangas MN d)pratiyatnam. ] EBECMH;

    pratiprayatnam. MHMKe) karakabhedas ] EBMHMK; karakahetus MNEC f) karyabhedahetur] EB;

    karyato hetur MNEC; karyato hetukaryato hetur MH; karyabhedahetu MK g) sam.prattah. ] EB;

    suprabhedah. MNECMH; suprattam. MKh)yatha ] EB; atha MNECMH; [ta]tha MK i) karaka

    n.yanuvidhayinEBECMH; karakan.yavidhayin MN; karan.an.yanuvidhayin MKj) avihata, tatha ]

    EB; avihata MH; avihita MNEC; avivada MK k) vailaks. an.ye ] MNECMHMK; vailan.ye EBl) pi ]

    EBECMNMH; om. MK m)bhivyangyavailaks. an.yam. EBECMNMH; bhivyam.[??]vailaks. an.yam. MKn) sambhavati ] EBECMN; bhavati MHMK

    9.3

    siddhantah.a).

    9.3.1

    EB p.357.10; ECp.164.5b;

    MN f.158r.7(file:3511);

    MH f.16r.7(file:017);

    MK f.39r.8(file:118b) 5

    ranscribe

    toppedpreparing

  • 7/25/2019 PrP09 Edit

    6/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    sabde tatpratyayeb) spas. t.e nanavyanjakakalpanat/

    upalabdhivyavasthanam upapannam. bhavis.yati//4 //a) siddhantah. ] EB; om. MNECMHMK

    b) sabde tatpratyaye ] EBECMNMH; sabdatatpratyaye MK

    yadi saks.yamah. sabdasya spas. t.am. pratyabhijnanama) upadarsayitumb),

    tada prayatnasya karakatve nis. iddhe, abhivyanjakatve ca sthitec), upalabdhi-

    vyavasthanam. vyanjakabahutvena varn. ayis.yamah. .a) spas. t.am. pratyabhijnanam ] EBMH; spas. t.apratyabhijnanam MNEC; spas. t.am. pratibhijnanam MKb) upadarsayitum ] EBECMNMH; upadarsayitu MK c) ca sthite upalabdhi] EBECMNMH; capasaritecopalabdhi MK

    9.3.2

    srotram evaa)

    sam.skriyate, tatsam.sk arakatab)

    ca tadabhivyanjakata.kos. t.hyo hi vayuh. prayatnavadatmasam.yogad udgacchati

    c). sa n abher udgac-

    chann urah.prabhr

    tis. v as. t.asu sthanes. v abhighatena sam.skr

    to y avadvegam

    abhipratis. t.hamanah. srotram anupraptah. sabdopalambhanugun. am. d) sam.sk aram

    arabhatee). tatsam.yoga evaf) srotrasam.sk arah.

    g). vegavattvac cah) vayoh.,

    karmotpattaui) srotravibhagat sam.yogoparamej), sabdasyanantaram upalambha-

    vicchedah. . prayatnabhedac ca v ayukarmabhedad urah.prabhr

    tisthanasam.yoga-

    nyatvad vyavasthayak) sabdasravan. am. sabdotpattivady apyl) utpadakabhedam

    anumanyata eva, anyatham) karyabhedasambhavatn).a) eva ] EBECMNMH; eva hi MK b)karata ca tadabhi] EB; karata abhi MNECMH; karataiva

    cabhi MK c) udgacchati ] EB; utpadyate MNECMH; samutpadayte MK d)anugun.am. sam.s] EB;

    anugun.asam.s MNECMH; anugun.ah. ssam.s MKe) arabhate ] EBECMNMH; arabhante MK f) eva ]

    EBECMNMH; eva ca MK g) srotrasam.skarah. ] EBECMNMH; srotrasya sam.skarah. MKh) vegavattvac

    ca ] EBECMNMH; vegavatva[s ca] MK i) karmotpattau] EBECMNMH; kammotpattau MK j)parame]

    EBECMNMH; parate MK k)sam.yoganyatvad vyavasthaya] MHECMK; sam.yoganyatvavyavasthaya

    EB; sam.yoganyatvad vyavasthaya MNl)pattivady apy utpadaka] EBECMNMH; patti[????][py]

    utpadaka MKCHECK! m) anyatha ] EBECMNMH; anya[stha] MK n) karyabheda] EBECMNMH;karye bheda MK

    9.3.3 EB p.358.4; ECp.165.9;MN f.158v.7(file:3512);

    MH f.16r.13(file:017);

    MK f.39v.1(file:120a)

    yat tupavarn. itam. yathonmlanasam.skr

    tam. a) caks. ur na samanadesasthan

    upalabhyanb) vyavasthayopalambhayattic). tad ayuktamd) tatraikatvad abhi-

    vyanjakasya. ekam evae) hy unmlanam. f) sarvopalambhanugun. anetrasam.sk ara-

    rambhakamg) iti kutah) upalabdhir vyavatis. t.hatam. iha tv ekatvam. sam.sk aran.ami)

    asiddham.a)yathonmlana] EBMHMK; yathonmlita MNEC b) na samanadesasthan upalabhyan ] EBEC;samanadesanupalabhyan na MK; na samanadesasyanupalabhyan MN; na samanadesasthan upalabhyan

    MpcH

    ; na samanadesasthan upalabhya[vya]na MacH

    c) vyavasthayo] EBECMNMpc

    K ; avyavasthayo MH;

    vyavasthayo MacKd) ayuktam ] EBECMNMH; yuktam. MK

    e) ekam eva ] EBECMNMHMpc

    K ; evakam

    eva Mac

    K

    f)

    mlanam. sarvo] EBECMNMH; mlanasarvo MKg)

    kararambhakam] EBECMNMH;kararabhakam. MKh) kuta ] EBMK; na tata MNEC; ta MH i) ekatvam. sam.skaran.am ] EBECMNMH;

    ekatvasam.skaran.am MK

    6

  • 7/25/2019 PrP09 Edit

    7/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    EB p.358.8; ECp.165.13;

    MN f.159r.3(file:3512);

    MH f.16v.2(file:018);

    MK f.39v.1(file:122a)

    nanv abhivyangyasyaikendriyagrahyatvea), abhivya njakasyaikataiva prapnoti.

    yeb) samanendriyagrahyah., tes.am eka ev abhivyanjakah. . yath a aloko

    ghat. adn am. ekatve cabhivyanjakasyopalabdhivyavastha nopapadyate. atoc)

    bhivyanjakatvasambhaved), karakatve vyavasthite, bhedagrahan. anibandhanaiva

    pratyabhijneti nyayya kalpanae) itif).a)kendriyagrahyatve] EBECMNMHM

    pc

    K ; kendriyagrahyatve Mac

    Kb)ye ] EBECMNMH; ye hi MK

    c) ato ] EBECMNMH; [tva]to MK d) bhivyanjakatvasambhave ] EBECMH; pi vyanjakatvasambhave MN;

    bhivyanjatvasam.bhave Mpc

    K; bhivyanjatvasam.[ga]bhave M

    acK

    e) nyayya kalpana ] EBMHMK; nyayakalpana

    MNEC f) iti ] EB; om. MNECMHMK

    EB p.358.13; ECp.165.18;

    MN f.159r.6(file:3512);

    MH f.16v.4(file:018);

    MK f.39v.2(file:122a)

    atrocyate ekendriyagrahyatapi bhavet, abhivyanjakabhedo pi bhaved iti

    kim anupapannam. svabhavik hi yasya sambandhavyaptih. a), tasya lingatvam.asankyamanases. opadhipariharen. a

    b) hic) svarasikasambandhavyaptiniscayah. .

    iha tud) na sakyatee) nirn. etum. kim ekendriyagrahyataya ghat. adn am.

    tadgatarupadn am. caiko bhivyanjakah., uta rupidravyatvatf), tatsamav ayitvacg)

    ceti. ato navadharitasambandhavyaptikamh) ekendriyagrahyatvam. nabhi-

    vyanjakaikyanumanasamartham. ato bhivyanjakatve pi prayatnasyopalabdhi-

    vyavasthopapattih. .a) sambandhavyaptih. ] EBECMNMHM

    pc

    K; sambandhasya vyaptih. M

    acK

    b) asankyamana] EBECMNMH; sam

    .kyamana MK c) hi ] EB; om. MNECMHMK d) tu ] EBECMNMH; ca MK e) sakyate ]

    EBECMNMH; sakyatve MK f) rupidravyatvat ] EBECMNMH; r upam. ca dravyatvat MpcK

    ; r upam. ca

    dravyattatvat MacK

    g) tatsamavayitvac ] EBECMNMH; tatsamavayac MK h)sambandhavyaptikam]

    EBECMNMHMpc

    K; sambandhavyaptikam MacK

    9.3.4 EB p.358.5b; ECp.166.1;

    MN f.159v.4(file:3513);

    MH f.16v.8(file:018);

    MK f.39v.4(file:121a)

    nanua) sthiravayvapanayab) eva sam.sk arah. . apante ca tasmin, sarvasabdo-

    palabdhirc) durnivara.

    ucyate navaran.apanayanam. tasyabhivyanjakamd), vayuna sabdavaran.a-

    sambhavat, kim. tve) adr

    s. t.asapeks. en. af). evam.

    g) capanetr

    kos. t.hyavayubhedat

    sthiravayuvibhagalaks. an. asam.sk arabhedadh) upapannaivopalabdhivyavasthai).

    api ca na vayam. sthiravayvapanayam. sam.sk aram acaks. mahe, kim. tu kos. t.hya-

    vayusam.yogamj) eva, prathamabhavitvatk).

    kim iti tarhi bhas.yakaren. a stimitani vayvantaran. i ity uktam? kos. t.hyasyal)

    vayor vegavinasarthamm). sparsavaddravyasam.yogadn) dhi vegavinasoo) nyatra

    pratta iti, ihapi tadartham eva sthiravayukrtanam. p) bhas.ye.

    a) nanu ] EBMNMHMK; na tu EC b)panaya] EBECMHMK; payana MN c)labdhir durnivara]

    EBECMNMH; labdhi [dah.]rnnivara MKCHECK! d)vyanjakam] EB; vya njakatvam. MNECMHMK

    e) kim. tv ] EBECMNMK; kim. [ca/tv] MHf) adr

    s. t.asapeks. en.a ] EB; adr

    s. t.ena rupen.a MNEC; adr

    s. t.enaiva

    r upen.a MK; [dr

    ]s. ten.a rupen.a MH g) evam. ] MNECMHMK; e n EB h)laks. an.asam.skarabhedad] EB;

    laks. an.asam.skarasya bhedad MK; laks. an.ayor MNECMHi) upapannaivopalabdhi . . .v ayor vegavinasa]

    7

  • 7/25/2019 PrP09 Edit

    8/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    EBMK; vegavinasa MNECMH j) kos. t.hyaEB; kaus. t.hya MKk)prathamabhavitvat ] EBM

    pc

    K ; pray-

    athamabhavitvat MacK

    l) kos. t.hyasya ] EB; kaus. t.hyasya MKm) vegavinasartham ] EBECMHM

    pc

    K ; vege

    vinasartham. MacK; vegavinasarcam MN

    n) sparsavaddravya] EBMK; sthasnudravya MNECMHo) vegavinaso ] EBECMH; vedavinaso MN; vedagavinaso MK p) sthira] EBECMNMH; sthimita MK

    9.3.5 EB p.359.4; ECp.166.7;

    MN f.159b.7(file:3513);

    MH f.16v.11(file:018);

    MK f.39v.6(file:120a)

    nanu caikatvad akasasya, tasya ca srotratvat, tatsam.sk are sarvapurus. endriya

    sam.sk arat sarve pi sabdam upalabheran. nais. a dos. ah. . dharmadharmoparanjita-

    karn. asas. kulbhed ata). karn. asas. kulsam.sk aro

    b) hi srotrasam.sk arah., bhinn as

    ca pratipurus. am. karn. asas. kulyac) ity asam.skr

    takarn. asas. kulko

    d) na sabdam

    upalabhate.

    9.3.6

    anuvatam. c a d uratae) eva sabdam upalabhatef), b ahyavayunodananugr

    htasyag)

    kos. t.hyavayuvegasyah) duragamanahetutvat. sabdac chabdantararambhapaks. e tu

    nanuvatasya kascid upayogah. .a)paranjita] MNECMH; parjitaEB; parjjita MK b) karn.asas. kul] EB; sas. kul MNECMHMKc) karn.asas. kulya ] EBMH; sas. kulya MNEC; sas. kulyah. MK

    d)karn.asas. kulko] EB; sas. kulko MNECMH;

    CHECK!MK e) d urata ] EB; d urad MNEC; d urad ata MHMK f) sabdam upalabhate ] EBECMNMH;

    sabda upalabhyate MK g)nodananugr

    htasya] EBECMNMH; nodananugr

    htasya MK h) kos. t.hya]

    EBECMNMH; kaus. t.hya MK

    9.3.7

    EB p.359.10; ECp.166.15;

    MN f.160r.4(file:3513);MH f.17r.1(file:018);

    MK f.39v.7(file:122a)

    abhivyanjakananatvaca) chabdo naneva laks.yate /

    netravr

    ttivibhedenab) candras taimirikair iva//5 //a) abhivyanjakananatvac ] em.; abhivyanjakananatva MNMHCHECK!; abhivyajjakananatvac EBEC; abhivi njakananatvac MK b)vibhedena] EBECMNMH; prabhedena MK

    spas. t.e tadgrahe nanabhavopalambhah.a) sabde tavad asiddha eva. kim. tu

    parasparanirapeks. airb) abhivyanjakaih.

    c) kos. t.hyavayubhird) nanavaktr

    samutthaire)

    nanabhutair bhinnam. srotrasam.sk aram arabhaman. airf) nanabhutasabdabuddhim.

    g)

    janayadbhir nanevah) sabdo budhyatei), candra iva timiravibhinn abhirj)

    netravr

    ttibhih. .a) nanabhavopalambhah. ] EBECMNMH; nanabhavo v apalambhah. MK

    b)nirapeks. air] EBECMHMK;

    peks. air MNc) abhivyanjakaih. ] EBECMNMH; om. MK

    d) kos. t.hya] EBECMNMH; kaus. t.hya MKe)samutthair] EBECMNMH; sammarthair MK f) arabhaman.air ] EBECMHMK; aram.bhaman.air MNg) nanabhutasabdabuddhim. ] EBECMNM

    pc

    K; nanabhusabdabuddhim. MH; nanabhutasabdabhebuddhim. M

    acK

    h)janayadbhir naneva ] EBECMNMH; janayadbhinnanaiva MK i) budhyate ] EBECMNMH; bodhyate MKj) timiravibhinnabhir] EBECMH; timiravibhinnabhin MN; timiratantubhinnabhir MK

    EB p.359.16; ECp.166.3b;

    MN f.160r.7(file:3513);

    MH f.17r.4(file:018);

    MK f.39v.8(file:122a)

    nanadesopalambhea) hi sarves.am. bhrantisammatih. /

    karn. acchidragatasyaiva sabdasya sravan. am. yatah. //6//a)palambhe hi] EBECMNMH; palam.[bho] ca MK

    yad ucyate karyatve sabdasyaa) karan. adesabhedanb) nanadesopalambhac)

    8

  • 7/25/2019 PrP09 Edit

    9/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    iti. tad ayuktam. yady api kr

    takah. sabdah., tathapi sam.nikr

    s. t.aviprakr

    s. t.ayord)

    yugapacchabdopalambhaprasangenae) prativatanuvatayosf) cavises.apatterg)

    nendriyam.

    h) praptasyopalambhakam.i) praptav api nendriyam.

    sabdadesamj)

    upasarpati, pratyaks. atvac chrotradesek) karn. asas. kulyah. prativatanuvatayos

    cal) tulyopalambhapatteh.m). sabde tu srotrapatham.

    n) prapta upalabhyamaneo)

    desabhedah.p) pratyate. ato bhrantir es.a nanadeses. u sabda upalabhyata iti.

    a) karyatve sabdasya ] EBECMNMH; sabdasya karyatve MK b) karan.adesabhedan ] EBECMHMK;

    karan.abhedan MNc)sopalambha] EB; so gagana MN; sopalam.bho gagana MH; sopalambho

    ghat.ata MKd)viprakr

    s. t.ayor yugapacchabdo] EBECMNMH; viprakr

    s. t.ayogapacchabdo MK

    e)palambhaprasangena] EBMK; palambhanaprasangena MNECMH f)prativata] EBECMHMK;

    prativatta MN g)apatter] EBECMH; apatte MN; apatto MK h) nendriyam. prapta] EBECMNMH;

    nendriyam aprapta MK i)palambhakam. praptav] EBECMNMH; palambhanapraptav MKj) sabdadesam ] EBECMNMH; sabdopadesam MK k) chrotradese ] EBECMNMHM

    pc

    K; srotradose Mac

    Kl) ca tulyo] E

    BE

    CM

    NM

    H; catulyo M

    K

    m)lambhapatteh.] E

    BE

    CM

    NM

    H; lambhopapatteh

    . M

    Kn)patham. prapta] EBECMNMH; pathaprapta MKo) upalabhyamane ] EBECMNMH; upalabhyamanena

    MK p) desabhedah. ] EBECMNMHMpc

    K; desobhedah. M

    acK

    EB p.359.2b; ECp.167.8;

    MN f.160v.6(file:3514);

    MH f.17r.8(file:018);

    MK f.40r.1(file:120b)

    kim.nibandhana bhrantih.a). abhivyanjakadesanibandhanetib) brumah. . talvadi-

    sthanaghatasapeks. oc) hi kos. t.hyo

    d) vayur abhivyanaktie). ato vaktr

    deso pi

    bhavaty abhivyanjakadesah. . tena sabdam. sr

    n. vatas tadabhivyanjakadesof)

    pig) tadavinabhavopakalpitoh) buddhistho bhavatii). sabdabhivyaktivises. en. a

    ca d urasannatve tasya kalpyetej). pratyaks. opalabhyamanavaktr

    vis. aye ca

    sabdasrutivises. e

    k)

    digvises. o

    l)

    niyatam avadharitah., ato

    m)

    digvises. akalpanapi

    n)

    .yas tu na tath a vivektum alam, tasyabhivyanjakadesam. prati vyamoho dr

    syata

    eva. evam. cendriyan.am. o) svanubhavasamarthatvac chrotragatasabdopalambhe

    taddesagrahan.at, taduccaran. apradesasya pratyamanatvat tadgatatvaprati-

    pattesp) ca, tattaddesagatasabdaq)pratipattivyavah aram. r) pravartayattis) ghat.ata

    eveyam. bhrantih.t).

    a) bhrantih. ] EBECMNMH; punar es.a bhr antih. MKb)desanibandhaneti ] EBECMN; desabheda-

    nibam.dhaneti MH; desabhedanibandhana iti MKc) talvadisthanaghatasapeks. o ] EBECMNMH;

    talvadisthanadivatasapeks. o MKd) kos. t.hyo ] EBECMNMH; kaus. t.hyo MK

    e) abhivyanakti ] EBECMNMH; abhivyanjakah. MK

    f) tadabhivyanjakadeso ] ECMNMH; tadabhivyajjakadeso EB; tab-

    hivyanjakadeso MK g) pi ] EBMHMK; pi na MNEC h) tadavinabhavopakalpito] EBECMNMH;tadanabhavakalpito MK i) bhavati ] EBECMNMH; veti MK j) kalpyete ] EBECMHMK; kalpete

    MN k) sabdasrutivises. e ] EBECMN; sabdasrutivises. en.a ca MK; sabda[di]srutivises. a MHl) digvises. o ]

    EBECMN; digvises. am. MHMKm) avadharitah., ato ] EBECMN; avadharitah. MH; ayanitavato

    MK n) digvises. a] EBECMHMK; dvigvises. a MNo) cendriyan.am. svanubhavasamarthatvac

    chrotragatasabdopalambhe taddesagrahan.at, taduccaran.apradesasya] EBECMNMH; cendriyan.am.svabhavena sabdanam. ca na sammatam nadalpatvabhyopalam.bheda[gra][sa]grahan.ad ucc aran.adesasya

    ca MK; cf. k.7abc: ...svabhavena varn.anam. na ca sammatam/ nadalpatva... (eyeskip??)p) tadgatatvapratipattes ] EB; anangatatvat pratipattes MN; atadgatatvat pratipattes ECMH; atadgatatva-[pra]tipattes MK q) tattaddesagatasabda] EBECMNMH; tadedasagatas sabda MK r)pratipatti-

    vyavaharam. ] EBMNMK; pratipattivyavaharah. MK; vyavaharam. ECMHs)pravartayatti ] EBECMN

    MH; pravarttata eva iti MK t) bhrantih. ] EBECMNMH; bhranti MK

    EB

    p.360.9; EC

    p.167.5b;

    MN f.161r.5(file:3514);

    MH f.174.13(file:018);

    MK f.40r.3(file:121b)

    vailaks. an.yam. svabhavena varn.anam. na caa) sammatam/

    nadalpatvamahattvabhyam. tathatvabhrantisambhavat//7//

    9

  • 7/25/2019 PrP09 Edit

    10/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    a) varn.anam. na ca ] EBECMNMH; sabdanam. ca na MK

    spas. t.e tadgrahea) prayatnas tavad varn.anam. janako neti sthite, tadanantaro-

    palambhaniyamenab) cabhivyanjakatvec) nirn. te, abhivya njakavr

    ddhihrasayosd)

    cabhivyangyavr

    ddhihrasahetutvabhavane) na sabdo vardhate hrasatef) va. kim.

    tug) balavati prayatne maha n v ayur utpadyateh), tasyavayavai) bhuyam.sah.j)

    karn. asas. kulman. d. alasya nemibhagairk) bahubhis sambadhyantel). tatas cabhi-

    vyanjakasam.yogabahutvatm), yugapadn)upalambhakabahutvato), tes.am. ca

    vicchedagrahan.anp) mahan iva sabdo vabhatiq), tar un.am antaralagrahan.ad iva

    r)

    mahad vanams).a) tadgrahe ] EBECMNMH; tadgrahan.e MK

    b)niyamena] EBMK; niyame MNECMH c) cabhivyanjakatve ]

    EBMH; ca tadabhivyanjakatve MK; vabhivyanjakatvena MNEC d)hrasayos] MNECMHMK; hvasayos

    EBe)hrasa] MNECMHMK; hvasa EB f) hrasate ] MNECMHMK; hvasate EB g) kim. tu ]

    EBECMNMH; om. MK h) utpadyate ] EB; udayate MNEC; udayate MH; udte tatas Mpc

    K; ud[?ya]te tatas

    MacK

    i) tasyavayava ] EB; tasya ca MNEC; tasyam. ca MH; tasya[va]s ca va MKj) bhuyam.sah. ] EB;

    bhuyo m.sah. MNEC; bhuyam.sah. MKk) nemibhagair ] EBECMNMH; nemibhagai MK l) sambadhyante ]

    EBECMNMH; sam.yu njyante MKm) abhivyanjaka] MK; cabhivyajjaka EBECMNMHCHECK!

    n)yugapad] EBECMNMHMpc

    K; yu[ra]gapat Mac

    Ko)upalambhakabahutvat] EB; upalambhabahutvat

    MNECMHMK p)grahan.an] EBECMNMHMpc

    K; vicchedagrahan.an M

    acK

    q) vabhati ] EBECMNMH;

    bhati MK r) antaralagrahan.ad iva ] EBECMNMH; antaral

    agrahn.a[??][vai]va MKs) mahad vanam ]

    EBECMNMH; mahatam. Mpc

    K; mahatyam. M

    acK

    EB p.360.17; ECp.168.5;

    MN f.161v.4(file:3515);

    MH f.17v.8(file:019);

    MK f.40r.5(file:120b)

    yad aa) teb) vayvavayavah. sahasa vilambenac) va sam. yujyante, tadopalambho

    d)

    pie)

    drutah. vilambitof)

    va. yada tv es.am uccaran. eg)

    talvadn am. sam.vrtatvam. h)

    bhavati, tadai) tadanurodhena varn. opalabdhirj) api ekamatrakalaivak) bhavatti

    hvasvavarn. avyavaharasiddhih.l). yadam) vivr

    tataratvamn), asam.vr

    tatvam.

    o) va talv-

    adn amp) eva sampadyate, tadaq) varn. apratter api m atrakalavr

    ddhyar) drgha-

    varn. avyavaharasiddhih.s).

    a)yada ] EBECMN; yada ca MH; yeda MK b) te ] EBECMNMH; tya MK c) vilambena ] EBECMNMH;

    vil

    am.banaya MKd) tadopalambho] EBECMNMHM

    pc

    K; ta[to]palambho MacK

    e) pi ] EBMK; om.

    MNECMH f) vilambito ] EBECMNMH; vil

    am. bito MKg) uccaran.e ] EBECMNMH; uccaran.e MK

    h) sam.vr

    tatvam. ] EBECMK; sam.vr

    ttatvam. MN; sam.vivr

    tatvam. MHi) tada ] EBMK; va MNECMH

    j) varn.opalabdhir ] EBECMNMH; varn.opalam.bdhir MKk) ekamatra] EB; matra MNECMHMK

    l)

    hvasva] EBMH; hrasva MNECMKm)

    yada ] EB; yada punar MNECMHMKn)

    vivrtataratvam] EB;vivr

    tratvam. MNECMHMKo) asam.vr

    tatvam. ] EB; om. MNECMK; vivr

    tataratvam. MH

    p) talvadn am ]

    EBECMNMHMpc

    K; talvanadn am. M

    acK

    q) tada ] EBECMNMHMpc

    K ; tatavada MacK

    r) matrakalavr

    ddhya ]

    EBECMNMH; m atrakaladdhya MK s) drghavarn.a] EB; drghadi MNECMHMK

    EB p.360.??; EC p.;

    MNf.(file:);

    MHf.(file:);

    MKf.(file:)

    vr

    ddhavyavaharea) tadanurodhenapy arth abhidhanadarsanat, tathaiva

    pratipadakatvam apyb) asryate. na caivam abhidhanasyanityatvados. ah.c),

    tadupadhivisis. t.asya vacakasya nityatvatd). ato varn.anupurvyanityatve pi

    e) na

    kascid dos. ah.f). anupurvvi ses. abhajam. varn.anam. vacakabhutanam. nityatvat.

    a)vyavahare] EBECMNMH; vyavahare pi ca MK b) apy ] EBECMNMH; om. MK c)dos. ah. ]

    EBECMNMH; dos. am. MK d) vacakasya nityatvat ] MNECMH; varn.asya vacakasyanityatvatEB; varn.asyavacakasya nityatvat MK e) pi ] MK; om. EBECMNMH f) dos. ah. ] EBECMNMH; ados. ah. MK

    10

  • 7/25/2019 PrP09 Edit

    11/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    9.3.8 EB p.360.1b; ECp.168.15;

    MN f.162r.2(file:3515);

    MH f.17v.10(file:019);

    MK f.40r.7(file:120b)

    nanua) ks. an. ikab) sabdasyabhivyaktir itic), katham. tadgrahan. asambhavah.

    d).

    upalabdhe hi ghat.

    adibhavee) tadvasenaf)purvanubhavahitasam.sk araprabodhenag)

    sa evayam iti pratyabhijnodyateh). sabde punari) uccaritatirohitej), punar

    uttarakale katham. pratyabhijnodayak) iti.

    a) nanu ] EB; na ca MNECMH; nanu ca MK b) ks. an.ika ] EB; om. MNECMH; ks. an.ikadivyaktih. MKc) sabdasyabhivyaktir iti ] EBECMNMH; sabdasya iti MK d) tadgrahan.a] EBECMK; tadvahan.a

    MN; tadgraha MH e)ghat. adibhave ] EBECMNMH; [pa]t. adabhave Mpc

    K; [pa]t. adahabhave M

    acK

    f) tadvasena ] EBECMNMHMpc

    K; tadvade sana Mac

    Kg)bhavahitasam.skaraprabodhena] EBECMNMH;

    bhahisam.skarapratibodhena MKh)pratyabhijnodyate ] EBECMNMH; pratyabhijnajnayate MK

    i)punar ] EBECMNMHMpc

    K; puranar Mac

    Kj)tirohite] EBECMNMH; tattirohite MK k)jnodaya]

    EBECMNMH; j nodyate MK

    EB p.361.4; ECp.168.18;

    MN f.162v.2(file:3516);MH f.17v.13(file:019);

    MK f.40r.7(file:122b)tatraha

    navasyam. tadgrahen. aiva tatsam.sk araprabodhanama) /

    tena hetvantarodbuddhatb) sam.sk arat tadgrahodayah. //8//a)prabodhanam] EBECMNMH; pratibodhanam MK(unmetrical) b)buddhat] EBECMHMK;

    vudvat MN

    yadia) hy ayam. niyamah. tadupalambha evab) tatsam.sk arodbodhahetur iti,

    tatoc) nopapadyate sabded) pratyabhij nae). sam.sk aras tv aniyatodbodhahetava iti,

    karan.antaravasenodbuddhatf) sam.sk arat prathamasamagamasamaya

    g) eva sabde

    pratyabhijna bhavis.yati.a)yadi ] EBECMNMH; yedi MK b) eva ] EBECMNMH; om. MK(palambhas tat) c) tato ] EBMK; yato

    MNECMH d) sabde ] EBECMNMH; bde MK e)pratyabhijna ] EBECMNMH; pratyabhijna MKf) karan.antaravasenodbuddhat ] EBECMNMH; karan.antaren.odbuddhat MK

    g)gamasamaya] EBECMN;

    gamasama MH; gama MK

    9.3.9

    nanua) sa evayam. gakarah. iti prattisb) tadgrahah., na punar bhed agrahan.ad

    c)

    iti, katham es. a nirn. ayah. . dr

    s. t.o hi suktikayam. bhedagrahatd) tad evedam. ra-

    jatam iti pratyayah. e) iti.a) nanu ] EBECMNMHM

    pc

    K; nanu ya Mac

    Kb)prattis ] EBMK; prasiddhas MNEC; ??? MHCHECK! c)

    grahan.ad] EB; grahan.am MNEC; grahan.am MHMKd) bhedagrahat ] EBECMN; bhedagrahan.at MHMK

    e)pratyayah. ] EBECMNMHMpc

    K; pratyayah. pratyayah. M

    acK

    EB p.361.11; ECp.169.3;

    MN f.162v.2(file:3516);

    MH f.18r.4(file:019);

    MK f.40r.9(file:121b)

    tatraha

    bhede manam. yada nastia) suktikarajatadivatb) /

    tada prattisam.siddhasc) tadgrahah. kena varyate //9 //

    a) bhede m anam. yada n asti ] EB; yad a bhede prama n asti MNECMH; bhede prama yada [na]sti MKb)

    suktika] EBECMNMH; saktika MKc)

    prattisam.siddhas ] EBECMNMH; prattitastiddhasMK

    11

  • 7/25/2019 PrP09 Edit

    12/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    spas. t.e h i suktikarajatayor bhedavasayinia) praman. e, s adr

    syad bhedanava-

    bodhadb) abhedaprattir iti kalpyate. sabde tuc)pratyaks. asiddhah. pratyuccaran. am.

    bhedah.

    . katham.

    na siddhah.

    mahattvalpatvabhyam.

    d) vibhinno varn.

    ae) upalab-

    hyatef).

    naitad evam. mahattvalpatveg) pratiyatoh) pi, varn. aprattei) mahattvalpatvej)

    eva bhinne avabhatah., na varn.ah.k). na v anumanenapil) bhedo vagantum.

    sakyata itim) pr ag eva niveditam. ato bhede praman.abhavat, abhinna evayam.

    bhinnavabhasa itin), s aks.atprattibalenaivavasthapitamo).

    a) bhedavasayini] EBECMH; bhedavasayinim. MN; bhadavasayin MKb) bhedanavabodhad ] MNECMH;

    bhedanavabadhad EB; bhedavabodad Mpc

    K ; bhedavabhebadhadad MacK

    c) tu ] ECMH; tu na EBMNMKd) mahattvalpatvabhyam. ] conj.; nanu mahattvalpatvabhyam. EBECMNMH; mahatva[tva]tvatvabhyam.MKe) vibhinno varn.a ] EBECMNMH; vibhinnam avarn.am MK

    f) upalabhyate] EBECMNMH; upalabhante

    MK g) mahattvalpatve ] EBECMNMH; mahatvatvatve MK h)pratiyato ] EBECMNMH; pratyatoMK i) varn.apratte ] EBECMN; varn.apratter MH; varn.abhedanupalabheh. MK

    j) mahattvalpatve ]

    EBECMNMH; mahatvatvatve MK k) varn.ah. ] EBECMNMH; varn.ah. MKl) vanumane] EBECMH;

    canumane MNMK m) sakyata iti ] EBECMNMH; sakyate MK n) bhinnavabhasa iti ] EBECMNMH;

    [a]bhinna evayam abhinna sa[bha]sam. iti Mpc

    K; [a]bhinna ev ayam abhinna sa[bha]sam. iti M

    acK

    o)balenaivavasthapitam] EBECMN; balenaivavasthapite MH; balena avasthapyate MK

    EB p.361.4b; ECp.169.13;

    MN f.162v.7(file:3516);

    MH f.18r.7(file:019);

    MK f.40v.1(file:123a)

    nanu caa) tadgrahabalenaivanumanam. b) nirastam. niraste canumane, tadgraha

    ittaretar asrayamc) itid). tatrahae)

    anumananirasenaf) tadgrahatvam. g) prasadhyateh) /

    svayam. prattisiddhatvad bhrantisanka tu varyatei) //10 //

    a) ca ] EBECMNMH; om. MK b) tagrahabale] EBECMNMHMpc

    K; tadgrahan.abale M

    acK

    c)srayam] EBECMNMH; srayah. MKd) iti ] EB; om. MNECMHMK e) tatraha ] EB

    ECMNMH; atraha MK f) anumananirasena ] EBECMNMH; [ja]numananirasena Mpc

    K;

    [ja]numananiraseyena MacK

    g) tadgrahatvam. ] EBECMNMH; tgrahatvan MKh)prasadhyate ]

    EB; na sadhyate MNECMHMK i) tu varyate ] EBMHMK; nivaryate MNEC

    bhedagrahanibandhaneyam. a) bhrantir iti sanka kevalanumananirasenapanyateb).

    prattibalasiddhas tu tadgraho na karan.antaram apeks. atac) iti kathamd) itare-

    tarasrayata.

    a) bhedagrahaniba] EBECMNMH; bhedagrahane niba MK b) kevalanu] EBECMN; kevalam anu MHMK c) apeks. ata ] EBECMNMH; apeks. ate MK

    d) katham ] EBECMNMH; kutah. MK

    9.3.10 EB p.362.4; ECp.169.5b;

    MN f.163r.3(file:3516);

    MHf.(file:);

    MK f.40v.2(file:124a)

    nanu kim iti tadgrahabalaja) jvalayam api bhedanumanam. na nirakriyatab) ity

    ata aha

    jvalabhedam. vina bhasam. c) vitatird) nopapadyate /

    bhedajnanena sadr

    syat pratyabhijna tu yujyate//11 //

    a)balaj] EBECMNMH; balena MK b) bhedanumanam. na nir akriyata ] EBECMNMH;bhedasamananirakriyate MK c) bhasam. ] EBMK; bhaso MNECMH

    d) vitatir ] EBECMNMH;sitatir MK

    12

  • 7/25/2019 PrP09 Edit

    13/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    avayava) jvala, sarvasb) cavayav sv avayavasam.yogenac) j atah. tadvimokena

    d)

    vinasyati. tantuvyatis. angajanito hi pat.as tantuvibhagee) vinas dr

    syate. prabha

    ca gr

    hodaradivartin taijasam.

    rupam. na caf) dravyasrita rupadayo dravyam.

    virahayya vartanteg). tena taijas ah. paraman. avoh) niyatami) abhibhutatvad

    anupalabhyamana api, pratyaks. ato y avatprabhavitati sannidhyantaj) ity

    angkaran. yamk). tes. u ca de santaram

    l) anupraptes. v etad asrayan. yam

    etes.am. m) sam.yoga

    n) vighat.anta iti. vighat.ites. u tes. u, tadarabdhe dravye pi

    nasam upeyus. i, jvaladarsanam. o) jvalantaradarsanamp) antaren. a nopapadyate.

    bhedagrahan. anibandhana tu pratyabhijna bhrantis suktirajatadis. uq) dr

    s. t.atvad

    upapanna.a) avayav ] EB; avayavin MNECMHMK b) sarvas ] EBECMHMK; sarvatra MN c)sam

    .yogena jatah

    .]

    EB; sam.yogajatah. MNECMHMKd) tadvimokena] conj.; tadvinasena EBECMNMH; ta[sta]dvimokena

    Mpc

    K; ta[sta]dvimokem.na M

    acK

    e)vibhage] EBECMNMH; vimoke MKCHECK! f) na ca ] EBECMNMH; na ya MK g) vartante ] EBECMNMH; vartta[ke] MK h)paraman.avo ] EBECMHMK; praman.avo

    MNCHECK! i) niyatam ] MNECMHMK; nityam EB j) sannidhyanta ] EBECMNMH; sannidhyante

    MK k)n.yam] EBECMHMK; n.y am. MNl) desantaram ] EBECMNMHM

    pc

    K; [d.e][s.a]ntaram M

    acK

    m) etes.am. ] EBECMNMH; tes.am. MKn) sam.yoga . . . uktena ntimargena(k.12c)] EBECMNMH; ktana

    ntim argen.a MK(eyeskip) o)jvaladarsanam. ] EB; jvala MNECMH

    p)jvalantaradarsanam ] EB;

    jvalantaram MNECMH q) sukti] EBECMN; suktikara MH

    EB p.362.17; ECp.170.11;

    MN f.163v.4(file:3517);

    MH f.18r.13(file:019);

    MK f.40v.4(file:123a)

    vina tu sabdabhedena na kincin nopapadyate/

    uktenaa) ntim argen. a tadgrahob) to tra sammatah.

    c) //12 //a)

    uktena ] EBECMNMH; ktana MKb)

    tadgraho ] EBECMNMH; tagrahe MKc)

    sammatah. ]EBECMNMH; sammata MK

    pratyuccaran. am. a) bhedavyatireken.api prayatnanantaropalabhyamanatvam.

    b)

    yathopapadyatec), tathoktam eveti apratipaks.ad) pratyabhijna.

    a)pratyuccaran.am. ] EBECMNMH; pratyu[ya]ran.am. MKb)prayatnanantaro . . . tvam. ] EB; prayatno

    nantaro . . .m anatvadikam. MN; prayatnanantaro . . .manatvadikam. ECMK; prayatnanam.taro. . .tv adikam.MHCHECK! c)yatho] EBMHMK; tatho MNEC d) apratipaks.a ] EBECMNMH; apratyaks.a MK

    EB p.362.3b; ECp.170.15;

    MN f.163v.6(file:3517);

    MH f.18v.1(file:020);

    MK f.40v.4(file:124a)

    sadasatkaran. atvenaa) tasmac chabdasya nityata/

    etad eva hi nityatvam. vyomadis. vb) api sammatam//13 //

    a) sadasatkaran.atvena ] EBECMNMH; sada[??ka]ran.atvena MKb) vyomadis. v ] EBECMNMH;

    vyomadas. v MK

    sabdasyaa) prayatna eva karan. ataya sambhavitah. . sa ca pratyabhijnabalena

    dvity adidarsanes. vb) abhivyanjakatam apadita iti, prathamadarsane py asavc)

    abhivyanjaka eva. atah. karan. arahitatved) satie) sattvan nityas sabdo gaganadi-

    vatf). tenag) nasyanityateti.a) sabdasya ] EBECMNMH; sabdasya hi MK b) dvity adidarsanes. v ] EBECMNMH; dvityatratyadarsanes. v

    MK c) py asav ] EBECMNMH; [pya]bhava[??] MKCHECK! d)rahitatve] EBMK; rahitatvena MNECMH e) sati ] EB; om. MNECMHMK f)divat] EB; dav api MK; der MNECMH g) tena ] EB; iva

    MNECMH; om. MK

    9.4

    13

  • 7/25/2019 PrP09 Edit

    14/14

    March 6, 2014 Prakaran. apa ncik aNyayasuddhi

    es.aa) salikanathena sabdanityatvasadhan/

    prabhakaraguror dr

    s. t.ya nyayasuddhih. prakrtit ab) //14 //

    a) es.a ] EBECMNMHMpc

    K; ais.a M

    acK

    b)prakrtita ] EB; parks. ita MNECMH; pravarttita MK

    iti mahamahopadhyayasr salikanathamisrapran. t ayam. a)prakaran. apancikayam.

    b)

    nyayasuddhir n amac) navamam. d) prakaran. am.

    e) samaptamf).a) mahamaho . . .pran.t ayam. ] EB; mahamaho . . .kr

    tau MNEC; om. MHMK b)prakaran.apancikayam. ] EB

    ECMNMH; om. MK c) nama ] EBECMN; om. MHMK d) navamam. ] EBEC; navama MN; om. MHMKe)prakaran.am. ] EBECMN; om. MHMK

    f) samaptam ] EB; samapta MK; om. MNECMH

    14