ganeshastavarajabhavishyapurana

16
॥ ौीगणेशवराज भिवोरप ुराणे ॥ .. shrIGaneshastavaraja from Bhavishyottara Purana .. sanskritdocuments.org April 10, 2015

Upload: sambhop

Post on 10-Dec-2015

9 views

Category:

Documents


3 download

DESCRIPTION

GANESHA

TRANSCRIPT

Page 1: gaNeshastavarAjabhaviShyapurANa

॥ ौीगणशेवराज भिवोरपरुाण े ॥.. shrIGaneshastavaraja fromBhavishyottara Purana ..

sanskritdocuments.org

April 10, 2015

Page 2: gaNeshastavarAjabhaviShyapurANa

Document Information

Text title : gaNeshastavarAja bhaviShyapurANeFile name : gaNeshastavarAjabhaviShyapurANa.itxCategory : stavarAjaLocation : doc_ganeshaLanguage : SanskritSubject : philosophy/hinduism/religionTransliterated by : Pranav and Vrushali Tendulkar pranav.tendulkar at gmail.comProofread by : Pranav and Vrushali Tendulkar pranav.tendulkar at gmail.comLatest update : August 4, 2013Send corrections to : [email protected] access : http://sanskritdocuments.org

Page 3: gaNeshastavarAjabhaviShyapurANa

॥ ौीगणशेवराज भिवोरपरुाण े॥

॥ ौीगणशेवराज भिवोरपरुाण े ॥ॐ नमः िशवाय ॥अथ ौी गणशेवराजः ॥ॐ िवशेो नः स पायािितष ुजलिध पुरामणे पीायिृु हं वमित तदऽिखलं ँयते ोि दवेःै ।ाऽनः च ौीः ाौब ः िप शलैः चनमिणगणः ािप नबािदसाः ॥िनिव िविनमा णिसये यदनमुहम ।्मे स वो े धातािप तै िवघिजते नमः ॥सगा रऽेजाताय बीजपणे ितत े ।धाऽा कृतूणामाय गणािधपतये नमः ॥गणशेाय नमः ूह ववािताजुभानवे ।िसतदंाकुरीतिवौघितिमरेवे ॥ूणमाजमीशान ं योगशािवशारदम ।िनःशषेगणवृ नायकं सिुवनायकम ॥्ौी ॄोवाचभगवोतिुमािम िवरणे यथायथम ।वराज माहायं पं च िवशषेतः ॥ौी निकेर उवाचवराज माहायं ूवािम समासतः ।ौणृुाविहतो भूा सव िसिकरं परम ॥्कमणा मनसा वाचा य े ूपा िवनायकम ।्त े तरि महाघोरं ससंारं कामविज ताः ॥

1

Page 4: gaNeshastavarAjabhaviShyapurANa

2 ॥ ौीगणशेवराज भिवोरपरुाण े ॥

सकृ जा वराजमुमं तरशषें भवपाशपरम ।्िवमुते ससंिृतसागरारो िवभिूतमाोित सरुःै सुलभाम ॥्यलं लभते जा पं चािप याशम ।्यः ूातितो िवााो वािप मत के ॥िवषवुायनकालेष ु पुय े वा समयारे ॥सवदा वा जपःु वराजं वोमम ।्यलं लभते म ः तणु चतमु ुख ॥गाूवाहव वािवभिूतिव जृत े ।बहृितसमो बुा परुरसमः िौया ।तजेसािदसाशो भाग वणे समो नय े ॥धनदने समो दान े तथा िवपिरमहे ।धम राजसमो ाय े िशवभो मया समः ॥ूताप े विसाशः ूसादे शिशना समः ।बलेन मता तुो भवता ॄावच स े ॥सवताथ िवान े मयािप समतां ोजते ।्एवमतेिसं व ै जपवमनुमम ॥सवा ामारः ूा भुा भोगाथिेतान ।्सशरीरः सरुे पदं ित मधू िन ॥ूाागणुमैय भुा भोगापुुलान ।्अयो वीतशोक िनरातो िनरामयः ॥जरामरणिनम ुो वदेशााथ कोिवदः ।िसचारणगवदवेिवाधरािदिभः ॥संमूानो मिुनिभ: शंमानो िदनिेदन े ।िवचरऽिखलाँोकोवुगः समं नरः ॥एवं िचराय िनवा दवेानचुरोभवते ।्वरजं सकृा मुते सव िकषःै ॥सविसिमवाोित पनुाासमं कुलम ।्नाशयिेसातांने व्नैायकं तृम ॥्वराजमनुरपदयाम े िविलखठिप ।स सरुासरुिसचारणमै ुिनिभः ूहमवे पूत े ॥

Page 5: gaNeshastavarAjabhaviShyapurANa

॥ ौीगणशेवराज भिवोरपरुाण े ॥ 3

तरित च भवचबं सवमोहं िनहििपित च परवादं माते बवुगः ।

अिखलमिप च लोकं मेतामाश ु नीाोजित यितिभरीं शातं धाम मः ॥

यो जपित वराजमशोकः मेतमं पदमिेत मनुः ।चारणिससरुरैिभवो याित पदं परमं स िवमुः ॥जपेः वराजािममं ूातः वोमम ॥्तापचारं मते सव दवै िवनायकः ॥सवा िहि व ै िवािपद समतः ।अशषेािभग णाः सिरिभिषित ॥अ च ूणता लीः कटाानिुवधाियनी ।िकं करोमीित व ै भीा परुादवे ितित ॥तािःौयेसं गमुितभा िवचणः ।वराजं जपेधु म कामाथ िसये ॥आिधाशाितमःपाण वािदष ु ।भयेषे ुचातेरुो भवेरः ॥वराजं सकृा माग गित मानवः ।न जात ु जायत े त चौरायािदिभभ यम ॥्यथा विरो दवेानामशषेाणां िवनायकः ।तथा वो विरोयं वानां शभुािवतः ॥अवतीण यदा दवेो िवराजो िवनायकः ।तदा लोकोपकाराथ ूोोऽयं शनुा यम ॥्िवनायकिूयकरो दवे दयमः ।जः वोऽयं यने धम कामाथ िसये ॥अ ौीमहागणपितवराजम ौी ईर ऋिषः नानावृािनछािंस िवनायको दवेता तुष इित बीजं एकद इित शिः वबतुडइित कीलकं आनो वानःकायोपािज तपापिनवारणाथसव िविनवारणाथ धम कामाथ िसथ पाठे िविनयोगःानंजते ुं यिपरंु हरणे हिरणा ाजालेब न े

Page 6: gaNeshastavarAjabhaviShyapurANa

4 ॥ ौीगणशेवराज भिवोरपरुाण े ॥

ु ं वािरहोवने िबिधना शषेणे धत ु धराम ।्पाव ा मिहषासरुूमथन े िसािधपमै ुय ेातःपशरणे लोकिवजये पाया नागाननः ॥ौी ईर उवाचॐकारममतृं ॄ िशवमरमयम ।्यमामनाि वदेषे ु तं ूपे िवनायकम ॥्यतः ूविृज गतां यः साी दयितः ।आधारभतूो िव तं ूपे िवनायकम ॥्य ूसादाबााः ूाणि िनिमषि च ।ूवत कं तं लोकानां ूणमािम िवनायकम ॥्िशखाम े ादशाु े ितं सूतन ुं िवभमु ।्युि यं मरीाां नमािम गणािधपम ॥्लीलया लोकराथ िधाभतूो महेरः ।यः यं जगतः साी तं वे िरदाननम ॥्िवेरं िवधातारं धातारं जगतामिप ।ूणमािम गणां ूणताित िवनाशनम ॥्उते यो देा भवााः बीडते िवभ ु ।बालो हरनां ूपे िवनायकम ॥्िवधाय भषूणिैऽवैशकम मनोरमम ।्यं ा पँयतीशानी तं ूपे िवनायकम ॥्लीलया यः सजृँोकाििप मुम ुः ।सीडते महासं नतोि गणािधपम ॥्िसिरतमहाकुुदः सभुरैवः ।िभनि दैकिरणं वे िरडननम ॥्य मिूत ोजाश ु मदामोदानषुिणः ।ॅमराीोसरंावीं नमािम िवनायकम ॥्गीरभीमिननदं ौुा यृंिहतं णात ।्पतसरुनागेां वे िरदाननम ॥्यो िभनि िगरीवा िनघोरिनघा तभरैवःै ।रवःै सासजननैं वे िरदाननम ॥्

Page 7: gaNeshastavarAjabhaviShyapurANa

॥ ौीगणशेवराज भिवोरपरुाण े ॥ 5

लीलया ूहता यने प्ादाां धरणी णात ।्सशंीय त े सशलैौघा तं वे चडिवबमम ॥्यराताडनिैभ मः शतसहधा ।िवशीय त े समिुाणां तं नतोि गणािधपम ॥्िवमखुा यऽ ँये ॅवीया ः पदतुाः ।िनभा िवबधुाः सं ूपे िवनायकम ॥्य ्ूिणिहतां ल लभे वासवादयः ।तमकंे नतेारं िवराजं नमाहम ॥्यादपासंिुनचयं िवॅाणा मिणमौिलष ु ।अमरा ब मे तं नतोि गणािधपम ॥्वदेागीतं पुषं वरेमऽभयूदम ।्िहरमयपरुाःं तमि शरणं गतः ॥िचधुानसाऽं परानिपणम ।्िनलं िनम लं साािनायकमपुिैम तम ॥्अनपायं च सतुं भिूतदं भिूतवध नम ।्नमािम सिंवानमनं ॄिपणम ॥्अनां महादवेिूयपऽुं मनोरमम ॥्िपाननं िवभ ुं साादाानं तं नमाहम ॥्िवामरेरवै माधारं जगतामिप ।ूणमािम गणां ूणताानमोचनम ॥्िशखाम े ादशाु े ितंिटकसिभम ।्गोीरधवलाकारं ूणमािम गजाननम ॥्अनाधारं नवाधारमनाधारसिंतम ।्धातारं च िवधातारं तमि शरणं गतः ॥अनिं लोकािदमनं िविुमूभम ।्अूतमिनदँ यं िनरालं नमाहम ॥्भतूालयं जगोिनमणीयासंमणोरिप ।सवंेमसवंें वेावें नमाहम ॥्ूमाणूयातीतं हंसमलणम ।्अनािवलमनाकारं तमि शरणं गतः ॥

Page 8: gaNeshastavarAjabhaviShyapurANa

6 ॥ ौीगणशेवराज भिवोरपरुाण े ॥

िवाकारमनाकारं िवावासमनामयम ।्सकलं िनलं िनं िनािनं नमाहम ॥्ससंारवैं सव ं सव भषेजभषेजम ।्आानं सदसं धातारं ूणमाहम ॥्ॅमूे सिंतं दवें नािभमे ूितितम ।्े दीपवंं वे सव मगम ॥्ुडरीकिनलयं सयू मडलिनितम ।्तारकारसंान ं तारकं तं नमाहम ॥्तजेिनं िवकता रं सव कारणकारणम ।्भिगमहं वे ूणवूितपािदतम ॥्अयगरतयै ुैः कितःै िकासनःै ॥बं िण कामेानगं नमाहम ॥्यें यमतैं ऽयीसारं िऽलोचनम ।्आानं िऽपरुारातःे िूयसनू ुं नमाहम ॥्नदिूयं गंु ामजमवे च ।ने सिहतं शमािम वलम ॥्नमे िवराजाय भिविवनािशन े ।िवााय िवानां िनहे िवचषु े ॥िवदाऽऽेभानां भानां िवहािरण े ॥िवेराय वीराय िवशेाय नमोनमः ॥कुलाििमेकैलासिशखराणां ूभिेदन े ।दिभाॅमालाय किरराजाय त े नमः ॥िकरीिटन े कुडिलन े मािलन े हािरण े तथा ।नमो मौीसनाथाय जिटन े ॄचािरणे ॥िडिडमुदाय चडाय नमोऽयनशीिलन े॥वदेायनयुाय सामगानपराय च ।ाय च विराय नमिशखिडन े॥कपिदन े करालाय शरिूयसनूवे ।सतुाय हमैवा हऽ च सरुिविषाम ॥्

Page 9: gaNeshastavarAjabhaviShyapurANa

॥ ौीगणशेवराज भिवोरपरुाण े ॥ 7

ऐरावणािदिभिदिैदगजःै संतुाय च ।बृिंहतपिरऽनै मे मिुहतेवे ॥कूाडगणनाथाय गणानां पतय े नमः ।विळणारािधतायवै विळवळिनवािरणे ॥पूो दिभदे साातां भीषणाय च ।ॄण िशरोहऽ िववनाय च ॥अेवै सरा इ च बलिदे ।भरैवाय सभुीमाय भयानकरवाय च ॥िवभीषणाय भीाय नागाभरणधािरणे ।ूमाय ूचडाय वबतुडाय त े नमः ॥हरेाय नमुं ूलजठराय च ।आखवुाहाय दवेाय चकैदाय ते नमः ॥शपू कणा य शरूाय परधधराय च ।सिृणहाय धीराय नमः पाशािसपाणये ॥धारणाय नमुं धारणािभरताय च ।धारणाासयुानां परुांतुाय च ॥ूाहाराय व ै तुं ूाहाररताय च ।ूाहाररतानां च ूाहारितान े॥िवााय दाय लोकााय धीमत े ।भतूााय भाय गणााय त े नमः ॥योगपीठाराय योिगन े योगधािरणे ।योिगनां िदसंाय योगगाय ते नमः ॥ानाय ानगाय िशवानपराय च ।येानामिप येाय नमो येतमाय च ॥सपातालपादाय सीपोजिन े ।नमो िदबाहवे तुं ोमदहेाय त े नमः ॥सोमसयूा िनऽेाय ॄिवामदासे ।ॄाडकुडपीठाय दयालानकाय च ॥ोितम डलपुाय ालानकाय च ।ानािबपादाय पजूाधोरणधािरणे ॥

Page 10: gaNeshastavarAjabhaviShyapurANa

8 ॥ ौीगणशेवराज भिवोरपरुाण े ॥

सोमाक िबघटाय िदरीिवयोिगन े ।आकाशसरसो मे बीडागहनशािलन े॥समुेदकोशाय पिृथवीलगाय च ।सघुोषाय सभुीमाय सरुकुरभिेदन े ॥हमेाििकूटभे े च दैदानवमिदन े ।गजाकाराय दवेाय गजराजाय त े नमः ॥ॄणे ॄपाय ॄगोऽऽेयाय च ।ॄे ॄणायवै ॄणः िूयबवे ॥याय यगो े च यानां फलदाियन े ॥यहऽ यकऽ सव यमयाय च ।सवनऽेािधवासाय सवय ू दाियन े ।गहुाशयाय गुाय योिगन े ॄवािदन े ॥ १०० ॥ॐ गं तुषाय िवहेवबतुडाय धीमिह तोदी ूचोदयात ॥्एकारपरायवै माियन े ॄचािरणे ।भतूानां भवुनशेानां पतय े पापहािरणे ॥सवा रिनहे च िवमखुानां िनजाच न े ।नमो नमो गणशेाय िवशेाय नमो नमः ॥िऽपरंु दधकुामने पिूजताय िऽशिूलना ।दयाशील दयाहार दयापर नमो ु त े ॥िवनायकाय व ै तुं िवकृताय नमो नमः ।नमुं जगाऽ े नमुं िवयोिगन े ॥नमुं िऽनऽेाय िऽनऽेिूयसनूवे ।सकोिटमहाममै ितावयवाय त े ॥माय निऽणां िनं माणां फलदाियन े ।लीलया लोकराथ िवभिनजमतू य े ॥यं िशवाय दवेाय लोकमेानपुािलन े ।नमो नमः माभऽ नमः मेतमाय च ॥दयामयाय दवेाय सवभतूदयालवे ॥

Page 11: gaNeshastavarAjabhaviShyapurANa

॥ ौीगणशेवराज भिवोरपरुाण े ॥ 9

दयाकर दयाप दयामतू दयापर ॥दयाूा दयासार दयाकृितरताक ॥जगतां त ु दयाकऽ सव कऽ नमो नमः ॥नमः कायदहेाय वीराय शभुदिन े ।भिगाय भानां ःखहऽ नमो ु त े ॥नमः समगीवा णवितािङययगुाय त े ।जगतां तषुां भऽ िवहऽ नमो ु त े ॥नमो नमे गणनायकायसनुायकायािखलनायकाय ।िवनायकायाभयदायकायनमः शभुानामपुनायकाय ॥गणािधराजाय गणानशुा ेगजािधराजाय गजाननाय ।शताननायािमतमाननायनमो नमो दैिवनाशनाय ॥अनामयायामलधीमयाय ।माययािवजगयाय ।अमयेमायािवकसयायनमो नमे ु मनोमयाय ॥नमे समािधनाथािधकऽनमे समोिवारभाज े ।नमे समािधकायाितभू ेनमे पनु िवधाे ॥पाऽ े सरुाणां ूमथेराणांशाऽेनशुा े सचराचर ।नऽे े ूनऽे े च शरीरभाजांधाऽ े वराणां भवत े नमोऽे ॥नमोु त े िविवनाशकायनमोु त े भभयापहाय ।नमोु त े मुमनितायनम भयूो गणनायकाय ॥अिखलभवुनभऽ सदामकेदाऽ े

Page 12: gaNeshastavarAjabhaviShyapurANa

10 ॥ ौीगणशेवराज भिवोरपरुाण े ॥

िनिखलितिमरभे े िनलायायाय ।ूणतमनजुगो े ूािणनां ऽाणकऽसकलिवबधुशा े िवनऽे े नमोऽु॥दशनकुलिलशिभिैन ग तिेदगजानांिवलिसतशभुदं मौिकैगौरःै ।भवपुसरं ूे गौरी भवंसुढमथ कराां िते ूमेनुा ॥मृिन लिलतशीत े तरे भवााःशभुिवलिसतभावां नृलीलां िवधाय ।अचलिहतरुादऽमं िवसप न-्िपतुपहरिस ं नृहषपहारम ॥्भजुगवलियतनेोपृँ ािणना ांसरभसमथ बाोरराले िनवेँ य ।कलमधरुसगुीतं नृमालोकयं ेकलमऽिवकलतालं चुते हपेे ॥कुवलयशतशीतभैू िरकारःैतव मुरिप गाऽशनःै सन ।्िपित च सिुवशाले ामे भवंतव मुरनरुागािू िजयहशेः ॥बालोऽबालपराबमः सरुगणःै सासऽेहिन शंगायिुषनािवरिचतःै ोऽरैिभूयस े ।हाहाकतुुूभिृतिभं गीयस े नारदोऽरैतुचिेतःै ूितिदनं ूोोषस े सामिभः ॥ां नमि सरुिसचारणा-ां यजि िनिखला िजातयः ।ां पठि मनुयः परुािवद-ां रि यतयः सनातनाः ॥परं परुाणं गिुणनं महांिहरमयं पुषं योगगम ।्यमामनाभवुं मनीिषणोिवपिःचतं किवमयं च ॥गणानाा गणनाथं सरुंे

Page 13: gaNeshastavarAjabhaviShyapurANa

॥ ौीगणशेवराज भिवोरपरुाण े ॥ 11

किवं कवीनामितमेिवमहम ।्ेराजमषृभं केतमुकेमानःौृविूतिभः सीद शत ॥्नमो नमो वानसाितभमूय ेनमो नमो वानसकैभतूय े ।नमो नमोनसखुकैदाियन ेनमो नमोनसखुकैिसवे ॥नमो नमः शातशािहतेवेमादयापिूरतचाचतेस े ।गजेपाय गणेराय त ेपर प ुसंः ूथमाय सनूवे ॥नमो नमः कारणकारणाय त ेनमो नमो मलमलान े ।नमो नमो वदेिवदां मनीिषणा-मपुासनीयाय नमो नमो नमः ॥ ३॥ौी ईर उवाचवनैायकं वं पुयं सव पापूणाशनम ।्िचाशोकूशमनमायरुारोयवध नम ॥्नपृाणां सततं रा िजानां च िवशषेतः ।वराज इित ातं सव िसिकरं परम ॥्यः पठेणयुाािप सवपापःै ूमुते ।पं वीय बलं ूां यशायःु समितम ॥्मनीषां िसिमारोयं िौयमियतुाम ।्सव लोकािधपं च सवदवेािधराजताम ॥्ूाागणुमैय च सवदवेािधराजताम ॥्ूाागणुमैय ूा भिूतं च शातीम ।्उृासमं वशंं रासागरात ॥्कानने िवमानने शतनामायतुने च ।िवचरिखलाँोकाशरीरो गणािधपः ॥भि भवेः सव दवेिूयः सदा ।िूयौ िवनायकािप िूयोाकं िवशषेतः ॥

Page 14: gaNeshastavarAjabhaviShyapurANa

12 ॥ ौीगणशेवराज भिवोरपरुाण े ॥

सिसः सवः सव भतूिहत े रतः ।वराजं जपः सुिः सह मोदत॥ेवराजजपासभावयु धीमतः ।अिपयेि नासां न च रम ॥्तावू यने वराजं जपेरः ।सकृा लभेिुं ःषे ु भयेिप ॥सव तरित पाान ं ॄभतूो भवेरः ।तािूजतो षे धम कामाथ िसये ॥वराजिममं वोमंूलपंवै पठरिप ।कुत े शभुकम मानवःशभुमिेत शभुािन चातु े ॥बनाऽ िकमेुन वराजिममं जपन ।्सव तिमाौित यिदित शातम ॥्वानाशषेाणां विरोयं यतः वः ।वराज इित ाितं सव लोकेष ु याित ॥ौीनिकेर उवाचइमषें वः ूोः ूशः शनुायम ।्सविसिकरो नणॄां सवा भीषटफलूदः ॥तादनने ोऽणे वराजने मानवः ।वपरािप कुव िवा णमृित ॥एवं त े किथतं तेमणे पिरपृतः ।िवनायक माहां ूिताचन योिव िधः ॥ूशसंा ॄगायाः का शोभनः ।उमतेरं ॄ िकं भयूः ौोतिुमिस ॥इित िवरचयित कःोऽमतेरिमभवदन ािमनोऽादरणे ।गुवरचरणामािू कृा वराांपिठतिमह वरेयं धोरिवौघशाै॥लाािसरवण सरुवरनिमतंमोदकमिदतां

Page 15: gaNeshastavarAjabhaviShyapurANa

॥ ौीगणशेवराज भिवोरपरुाण े ॥ 13

हे दं ददान ं िदनकरसशंतजेसोमं िऽनऽेम ।्द े रासऽूं वरपरशधुरंसाखिुसहंासनंगाेयं रौिमिूत िऽपरुवधकरंिवभं नमािम ॥नमताशषेिवौधवारणं वारणाननम ।्कारणं सव िसीनां िरताण वतारणम ॥्शर जगदिकयोरे पेन खलेम ।्लोदरमवलेरेमराजचामखुम ॥्इित ौीभिवोर उरखडेनिकेरसवंादे गणशेवराजःसणू ः ॥॥ गणशेिुत ॥हमेजा सतुं भज े गणशेमीशननम ।्एकद वबतुड नागयसऽूकम ।्र गाऽ धूॆ नऽे शु व मिडतम ।्कवृ भ र नमोऽतु े गजाननम ॥् १ ॥पाशपािण चबपािण मषूकािद रोिहणम ।्अिकोिट सयू ोित वळकोिट िनम लम ।्िचऽभाल भिजाल भालच शोिभतम ।्कवृ भ र नमोऽतु े गजाननम ॥् २ ॥भतूभ हक भगृ ु भाग वािच तम ।्िदवि कालजाल लोकपाल वितम ।्पणू ॄ सयू वण पूषं परुाकम ।्कवृ भ र नमोऽतु े गजाननम ॥् ३ ॥िववीय िवसयु िवकम िनम लम ।्िवहता िवकता यऽ तऽ पिूजतम ।्चतमु ुखं चतभु ुजं सिेवतं चतयु गम ।्कवृ भ र नमोऽतु े गजाननम ॥् ४ ॥ऋि बिु अिसि नविनधान दायकम ।्यकम सव धम सव वण अिच तम ।

Page 16: gaNeshastavarAjabhaviShyapurANa

14 ॥ ौीगणशेवराज भिवोरपरुाण े ॥

पतू धूॆ मु दायकं िवनायकम ।्कवृ भ र नमोऽतु े गजाननम ॥् ५ ॥हष प वष प पुष प वितम ।्शपू कण रवण र चन लेिपतम ।्योग इ योग सृ योग िदायकम ।्कवृ भ र नमोऽतु े गजाननम ॥्६॥

From Bhavishyottarapurana.

Encoded and proofread byPranav and Vrushali Tendulkarpranav.tendulkar at gmail.com

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted for promotion of anywebsite or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. shrIGaneshastavaraja from Bhavishyottara Purana ..was typeset on April 10, 2015

Please send corrections to [email protected]