ganesha gita sara s to tram

5
॥ ौीगणेशगीतासारोऽम .. shrIgaNeshagItAsAra stotram .. sanskritdocuments.org April 10, 2015

Upload: sambhop

Post on 10-Dec-2015

21 views

Category:

Documents


7 download

DESCRIPTION

ganesha

TRANSCRIPT

Page 1: Ganesha Gita Sara s to Tram

॥ ौीगणशेगीतासारोऽम ॥्.. shrIgaNeshagItAsAra stotram ..

sanskritdocuments.org

April 10, 2015

Page 2: Ganesha Gita Sara s to Tram

Document Information

Text title : gaNeshagItAsAra stotramFile name : gaNeshagItAsArastotram.itxCategory : gItALocation : doc_ganeshaAuthor : TraditionalLanguage : SanskritSubject : philosophy/hinduism/religionTransliterated by : Karthik Chandan.P (kardan5380 at yahoo.com) : Amith KNagaraj)Proofread by : Ravin Bhalekar ravibhalekar at hotmail.comDescription-comments : mudgalapurANaLatest update : September 15, 2004Send corrections to : [email protected] access : http://sanskritdocuments.org

Page 3: Ganesha Gita Sara s to Tram

॥ ौीगणशेगीतासारोऽम ॥्

॥ ौीगणशेगीतासारोऽम ॥्ौी गणशेाय नमः ।िशव उवाच ।गणशेवचनं ौुा ूणता भिभावतः ।पूं पनुः शाा ान ं ॄिूह गजानन ॥ १॥गणशे उवाच ।दहेतिुव धः ूोदं ॄिभतः ।सोऽहं दिेह चतधुा तदं ॄ सदकैतः ॥ २॥सयंोग उभयोय ािसपदं ॄ कते ।त उानकं दवेा िवककरणािऽधा ॥ ३॥सदा सखुिनं य ॄ सां ूकीित तम ।्परतोानकं तत ब्ीडाहीनतया परम ॥् ४॥तः परत उानहीन ं य ॄ कते ।ानः सकलाभदेपः सयंोगकारकः ॥ ५॥तदवे पधा जातं तिबोधत ईराः ।त परतो ॄोानं यिऽिवधं तृम ॥् ६॥ॄणो नाम तदे े कते िभभावतः ।तयोरनभुवो य योिगनां िद जायत े ॥ ७॥पं तदवे ातमसदेषे ु कते ।सा शििरयमााता ॄपा सयी ॥ ८॥तऽामतृमयाधारः सयू आा ूकते ।शिसयू मयो िविुदानाको िह सः ॥ ९॥िऽिवधषे ु तदाकारियाहीनपकः ।निेत िशवतथुऽयं िऽनिेत कारकारः ॥ १०॥िऽिवधं मोहमाऽं यिमहु सदािशवः ।

1

Page 4: Ganesha Gita Sara s to Tram

2 ॥ ौीगणशेगीतासारोऽम ॥्

तषेामभदेे य ॄ ानः सवयोगकः ॥ ११॥पानां ॄणां य िबं मायामयं तृम ।्ॄा तदवे िवयेः सवा िदः सव भावतः ॥ १२॥िबने सकलं सृं तनेायं ूिपतामहः ।असदसिेत ानपा वयं तृाः ॥ १३॥ानारं ॄयोगां ॄणां भवते ।्केषामिप ूवशेो न तऽ तािप कुऽिचत ॥् १४॥मदीयं दश न ं तऽ योगने योिगनां भवते ।्ाने दशन ं ूां सवंेाकं च मे ॥ १५॥तने ान आसीनं वदेषे ु ूवदि माम ।्चतणुा ॄणां योगायंोगाभदेयोगतः ॥ १६॥सयंोग योग तयोः परतयोम तः ।पणू शािूदो योगिविृिनरोधतः ॥ १७॥िं मढंू च िविमकेामं च िनरोधकं ।पभिूममयं िचं तऽ िचामिणः ितः ॥ १८॥पभतूिनरोधने ूाते योिगिभिद ।शािपायोगने ततः शािमदािका ॥ १९॥एतोगाकं ान ं गाणशें किथतं मया ।िनं यु योगने नवै मोहं ूगत ॥ २०॥िचपा यं बिुः िसिमहमयी तृा ।नानाॄिवभदेने ताां बीडित तितः ॥ २१॥ ा िचािभमान ं य े गणशेोऽहंसमािधना ।भिवथ भवोऽिप मिूपा मोहविज ताः ॥ २२॥िशव उवाच ।इु ा िवररामाथ गणशेो भवलः ।तऽेिप भदें पिर शािं ूाा तणात ॥् २३॥एकिवशंितोकैगै णशेने ूकीित तम ।्गीतासारं सशुाेः शािदं योगसाधनःै ॥ २४॥गणशेगीतासारं च यः पिठित भावतः ।ौोित ौधाने ॄ भतूसमो भवते ॥् २५॥

Page 5: Ganesha Gita Sara s to Tram

॥ ौीगणशेगीतासारोऽम ॥् 3

इह भु ाऽिखलाोगाने योगमयो भवते ।्दशना लोकानां सव पाप ं लयं ोजते ॥् २६॥इित मुलपरुाणों गणशेगीतासारोऽं समाम ।्Encoded by Karthik Chandan.P ([email protected])and Amith K Nagaraj ([email protected])Proofread by Ravin Bhalekar [email protected]

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted for promotion of anywebsite or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. shrIgaNeshagItAsAra stotram ..was typeset on April 10, 2015

Please send corrections to [email protected]