chandra 108 nam as to tra

4
॥ ौीचाोरशतनामोऽम .. shrI chandra aShTottarashatanAma stotraM .. sanskritdocuments.org April 10, 2015

Upload: sambhop

Post on 10-Dec-2015

20 views

Category:

Documents


8 download

DESCRIPTION

108 nama chandra

TRANSCRIPT

Page 1: Chandra 108 Nam as to Tra

॥ ौीचाोरशतनामोऽम ॥्.. shrI chandra aShTottarashatanAma stotraM ..

sanskritdocuments.org

April 10, 2015

Page 2: Chandra 108 Nam as to Tra

Document Information

Text title : chandrAShTottarashatanAmastotramFile name : chandra108nAmastotra.itxCategory : aShTottarashatanAmaLocation : doc_z_misc_navagrahaLanguage : SanskritSubject : philosophy/hinduism/religionTransliterated by : Manda Krishna Srikanth mandaksk at gmail.comProofread by : KSRRamachandran ramachandran_ksr at yahoo.ca, PSA EaswaranLatest update : November 19, 2012, May 26, 2014Send corrections to : [email protected] access : http://sanskritdocuments.org

Page 3: Chandra 108 Nam as to Tra

॥ ौीचाोरशतनामोऽम ॥्

॥ ौीचाोरशतनामोऽम ॥्च बीज म -ॐ ौाँ ौ ौ सः चाय नमः ॥ौीमान श्शधरो ताराधीशो िनशाकरः ।सधुािनिधः सदाराः सितः साधपुिूजतः ॥ १॥िजतिेयो जगोिनः ोितबूवत कः ।िवकत नानजुो वीरो िवशेो िवषाितः ॥ २॥दोषाकरो रः पिुमान ि्शपालकः ।अमिूत िूयोऽन कदाकुठारकः ॥ ३॥ूकाशः ूकाशाा चुरो दवेभोजनः ।कळाधरः कालहतेःु कामकृामदायकः ॥ ४॥मृसुहंारकोऽम िनानुानदायकः ।पाकरः ीणपापः यविृसमितः ॥ ५॥जवैातकृः शचुी श ुॅ ो जयी जयफलूदः ।सधुामयरुामी भानािमदायकः ॥ ६॥भिुदो मिुदो भिो भदािरभकः । var भनःसामगानिूयः सव रकः सागरोवः ॥ ७॥भयाकृत भ्िगो भवबिवमोचकः ।जगकाशिकरणो जगदानकारणः ॥ ८॥िनपो िनराहारो िनिव कारो िनरामयः ।भूायाऽऽािदतो भो भवुनूितपालकः ॥ ९॥सकलाित हरः सौजनकः साधवुितः ।सवा गमः सव ो सनकािदमिुनतुः ॥ १०॥िसतऽजोपतेः सीताो सीतभषूणः ।var षीताो षीतभषूणः var पीताो पीतभषूणः

1

Page 4: Chandra 108 Nam as to Tra

2 ॥ ौीचाोरशतनामोऽम ॥्

तेमाारधरः तेगानलेुपनः ॥ ११॥दशारथसंढो दडपािणः धनधु रः ।कुपुोलाकारो नयनासमुवः ॥ १२॥आऽयेगोऽजोऽिवनयः िूयदायकः ।कणारससणू ः ककटूभरुयः ॥ १३॥चतरुौासनाढतरुो िदवाहनः ।िववडलायेवासो वससुमिृदः ॥ १४॥महेरःिूयो दाो मेगोऽूदिणः ।महमडलमो मिसताक महािधपः ॥ १५॥िजराजो िुतलको िभजुो िजपिूजतः ।औरनगावास उदारो रोिहणीपितः ॥ १६॥िनोदयो मिुनुो िनानफलूदः ।सकलाादनकरो फलाशसिमधिूयः ॥ १७॥एवं नऽनाथ नाामोरं शतम ।्Provided byManda Krishna shrikanth mandaksk at gmail.comProofread by KSR Ramachandran ramachandran_ksr at ya-hoo.caPSA Easwaran

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted for promotion of anywebsite or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. shrI chandra aShTottarashatanAma stotraM ..was typeset on April 10, 2015

Please send corrections to [email protected]