brahmavidyā (english translation)

2
If you wish to recite the Brahmavidyā for your mother, here it is, as Abhinavagupta gives it: sarveṣāmeva bhūtānāṃ marae samupasthite ||63 || yayā pahitayotkramya jīvo yāti nirañjanam | yā ānino.api sapūraktyasyāpi śrutā satī ||64 || prāṇādicchedajāṃ mtyuvyathāṃ sadyo vyapohati | yāmākarya mahāmohavivaśo.api kramādgata||65 || prabodhavaktsāṃmukhyamabhyeti rabhasātsvayam | paramapadāttvamihāgāḥ sanātanastvajahīhi dehāntam ||66 || pādāṃguṣṭhādi vibho nibandhanabandhanahyugram | āryāvākyamidapūrvabhuvanākhyaipadairbhavet ||67 || gulphānte jānugatajatrusthabandhanatathā meher | jahihi puramagryamadhyahtpadmāttvasamuttiṣṭha ||68 || etāvadbhipadairetadāryāvākyadvitīyakam | hasa hayagrīva vibho sadāśivastvaparo.asi jīvākhya||69 || ravisomavahnisaghaṭṭabindudeho hahaha samutkrāma | ttīyamāryāvākyaprāksakhyairekādhikaipadai||70 || hasamahāmantramayasanātanastvaśubhāśubhāpekṣī | maṇḍalamadhyaniviṣṭaśaktimahāsetukāraamahārtha||71 || kamalobhayaviniviṣṭaprabodhamāyāhi devatādeha | āryāvākyamidasārdharudrasakhyapaderitam ||72 || niḥśvāse tvapaśabdasya sthāne.astyupa iti dhvani| ajñānāttvabaddhaprabodhitottiṣṭha devāde! ||73 || etatpañcamamāryārdhavākyasyātsaptabhipadai| vraja tālusāhvayāntahyauambaraghaṭṭitamahādvāram ||74 || prāpya prayāhi haho haho vā vāmadevapadam | āryyāvākyamidaaṣṭhasyāccaturdaśabhipadai||75 || granthīśvara paramātman śānta mahātālurandhramāsādya | utkrama he deheśvara! nirañjanaśivapadaprayāhyāśu ||76 || āryāvākyasaptamasyāttaccaturdaśabhipadai| prabhañjanastvamityevapāṭho niḥśvāsaśāsane ||77 || ākramya madhyamārgaprāṇāpānau samāhtya | dharmādharmau tyaktvā nārāyaa yāhi śāntāntam ||78 || āryāvākyamidaproktamaṣṭamanavabhipadai| he brahman! he viṣṇo! he rudra! śivo.asi vāsudevastvam ||79 || agnīṣomasanātanamtpiṇḍajahihi he mahākāśa! | etadbhuvanasakhyātairāryyāvākyaprakīrtitam ||80 || sanātma tripiṇḍamiti mahākośamiti sthitam | padatrayatu niḥśvāsamukuottarakādiu ||81 || aguṣṭhamātramamalamāvaraajahihi he mahāsūkma! | āryyāvākyamidaabhipadairdaśamamucyate ||82 ||

Upload: malu

Post on 11-Jul-2016

212 views

Category:

Documents


0 download

DESCRIPTION

English translation of the Brahmavidyā by Abhinavagupta

TRANSCRIPT

Page 1: Brahmavidyā (English Translation)

If you wish to recite the Brahmavidyā for your mother, here it is, as Abhinavagupta gives it: !!sarveṣāmeva bhūtānāṃ maraṇe samupasthite ||63 || yayā paṭhitayotkramya jīvo yāti nirañjanam | yā jñānino.api saṃpūrṇakṛtyasyāpi śrutā satī ||64 || prāṇādicchedajāṃ mṛtyuvyathāṃ sadyo vyapohati | yāmākarṇya mahāmohavivaśo.api kramādgataḥ ||65 || prabodhaṃ vaktṛsāṃmukhyamabhyeti rabhasātsvayam | paramapadāttvamihāgāḥ sanātanastvaṃ jahīhi dehāntam ||66 || pādāṃguṣṭhādi vibho nibandhanaṃ bandhanaṃ hyugram | āryāvākyamidaṃ pūrvaṃ bhuvanākhyaiḥ padairbhavet ||67 || gulphānte jānugataṃ jatrusthaṃ bandhanaṃ tathā meḍher | jahihi puramagryamadhyaṃ hṛtpadmāttvaṃ samuttiṣṭha ||68 || etāvadbhiḥ padairetadāryāvākyaṃ dvitīyakam | haṃsa hayagrīva vibho sadāśivastvaṃ paro.asi jīvākhyaḥ ||69 || ravisomavahnisaṅghaṭṭabindudeho hahaha samutkrāma | tṛtīyamāryāvākyaṃ prāksaṃkhyairekādhikaiḥ padaiḥ ||70 || haṃsamahāmantramayaḥ sanātanastvaṃ śubhāśubhāpekṣī | maṇḍalamadhyaniviṣṭaḥ śaktimahāsetukāraṇamahārthaḥ ||71 || kamalobhayaviniviṣṭaḥ prabodhamāyāhi devatādeha | āryāvākyamidaṃ sārdhaṃ rudrasaṃkhyapaderitam ||72 || niḥśvāse tvapaśabdasya sthāne.astyupa iti dhvaniḥ | ajñānāttvaṃ baddhaḥ prabodhitottiṣṭha devāde! ||73 || etatpañcamamāryārdhavākyaṃ syātsaptabhiḥ padaiḥ | vraja tālusāhvayāntaṃ hyauḍambaraghaṭṭitaṃ mahādvāram ||74 || prāpya prayāhi haṃho haṃho vā vāmadevapadam | āryyāvākyamidaṃ ṣaṣṭhaṃ syāccaturdaśabhiḥ padaiḥ ||75 || granthīśvara paramātman śānta mahātālurandhramāsādya | utkrama he deheśvara! nirañjanaṃ śivapadaṃ prayāhyāśu ||76 || āryāvākyaṃ saptamaṃ syāttaccaturdaśabhiḥ padaiḥ | prabhañjanastvamityevaṃ pāṭho niḥśvāsaśāsane ||77 || ākramya madhyamārgaṃ prāṇāpānau samāhṛtya | dharmādharmau tyaktvā nārāyaṇa yāhi śāntāntam ||78 || āryāvākyamidaṃ proktamaṣṭamaṃ navabhiḥ padaiḥ | he brahman! he viṣṇo! he rudra! śivo.asi vāsudevastvam ||79 || agnīṣomasanātanamṛtpiṇḍaṃ jahihi he mahākāśa! | etadbhuvanasaṃkhyātairāryyāvākyaṃ prakīrtitam ||80 || sanātma tripiṇḍamiti mahākośamiti sthitam | padatrayaṃ tu niḥśvāsamukuṭottarakādiṣu ||81 || aṃguṣṭhamātramamalamāvaraṇaṃ jahihi he mahāsūkṣma! | āryyāvākyamidaṃ ṣaḍbhiḥ padairdaśamamucyate ||82 ||

Page 2: Brahmavidyā (English Translation)

alaṃ dviriti sūkṣmaṃ cetyevaṃ śrīmukuṭottare | puruṣastvaṃ prakṛtimayairbaddho.ahaṅkāratantunā bandhaiḥ ||83 || abhavābhava! nityodita! paramātmaṃstyaja sarāgamadhvānam | etattrayodaśapadaṃ syādāryāvākyamuttamam ||84 || hrīṃhūṃmantraśarīramavilambamāśu tvamehi dehāntam | āryārdhavākyametatsyād dvādaśaṃ ṣaṭpadaṃ param ||85 || tadidaṃ guṇabhūtamayaṃ tyaja sva ṣāṭkośikaṃ piṇḍam | syāt trayodaśamāryārdhaṃ padaiḥ saptabhirīdṛśam ||86 || mā dehaṃ bhūtamayaṃ prargṛhyatāṃ śāśvataṃ mahādeham | āryārdhavākyaṃ tāvadbhiḥ padairetaccaturdaśam ||87 || maṇḍalamamalamanantaṃ tridhā sthitaṃ gaccha bhittvaitat | āryārdhavākyamaṣṭābhiḥ padaiḥ pañcadaśaṃ tvidam ||88 || sakaleyaṃ brahmavidyā syātpañcadaśabhiḥ sphuṭaiḥ | vākyaiḥ pañcākṣaraistvasyā niṣkalā parikīrtyate ||89 || prativākyaṃ yayādyantayojitā paripaṭhyate | tāro māyā vedakalo mātṛtāro navātmakaḥ ||90 || iti pañcākṣarāṇi syuḥproktavyāptyanusārataḥ | binduprāṇāmṛtajalaṃ marutṣaṣṭhasvarānvitam ||91 || etena śaktyuccārasthabījenālabhyate paśuḥ | kṛtadīkṣāvidhiḥ pūrvaṃ brahmaghno.api viśuddhyati ||92 || !But this should not replace the Mahā-mrtyunjaya mantra practice.