“koham?” (who am i ?) · 2018-10-20 · publisher's note the sanskrit translation of sri...

36
Sri Ramanasramam Tiruvannamalai - 606 603. 2008 “KOHAM?” (Who am I ?)

Upload: others

Post on 08-Jan-2020

3 views

Category:

Documents


0 download

TRANSCRIPT

Sri RamanasramamTiruvannamalai - 606 603.

2008

“KOHAM?” (Who am I ?)

Koham ? (Who am I ?) Published by V. S. Ramanan, President, Sri Ramanasramam,Tiruvannamalai - 606 603. Phone : 04175-237200email : [email protected] Website : www.sriramanamaharshi.org

© Sri RamanasramamTiruvannamalai.

Salutations to Sri Ramana Who resides

in the Heart Lotus

PREFACE TO THE FIRST EDITION

Many were the devotees who were attracted to thepresence of Bhagavan Sri Ramana while he was livingin the Virupaksha Cave, situated in the holy region ofArunachala, the Heart Centre of the world, which confersliberation on those who (merely) think of It. They weredrawn to him on account of his wonderful state of tapas

- absorption in the silence of yoga samadhi, which isdifficult of achievement.

One among these devotees was Sivaprakasam Pillai whoapproached Maharshi in 1901-02 with devotion, faithand humility and prayed that he may be blessed withinstructions on Reality.

The questions raised over a period of time bySivaprakasam Pillai were answered by the silentMaharshi in writing - in Tamil.

The compilation (of the instruction) in the form ofquestions and answers has already been translated intoMalayalam and many other languages.

May this Sanskrit translation now made, be crownedwith success !

PUBLISHER'S NOTE

The Sanskrit translation of Sri Bhagavan'sWho am I ? entitled Koham? by JagadiswaraSastry was published earlier in 1945.

We are happy to bring out a secondedition. The special feature of this edition isthat the text is in Sri Bhagavan's handwriting.

A transliteration of the text into Englishhas also been provided. It follows thestandard diacritical notation excepting theuse of :

ch for c

chh for ch

jn for n~

sh for s.

hr.daya kamala va-sine sri-mate raman . a-ya namah.

a-mukham

bhu-mand.ala hr.daya-tmake smaran.a-nmuktide’ sminnarun.a--chala divya kshetre viru-pa- kshaguha-ya-m bhagavatah. sri-

raman.asya- tyadbhuta kat.hina mauna tapassama-dhiyogenasvanikat.ama-kr.sht.eshu bahushu janeshvanyatamenasivapraka-sam pil.l.ai na-makena kenachidbhaktena 1901-1902kristusaka-bde maharshi-nabhigamya mama tatvopadesena- -nugrahah. kartavya iti bhakti sraddha- vinaya-di purassaram pra- -rthana-m kr.tva- paripr.sht.a-na-m prasna-na-m, tada- tada- maunina-

maharshin.a- dra-vid.a bha-sha-ya-m likhitva-dattamuttaramidamprasnottara-ka- ram keral.a-di na-na- desabha-sha-nu-ditamapi-da-ni-mgi-rva-n.a va-n.ya-manu-dyama-nam vijayatetama-m

|| subham ||

om namo bhagavate sri-mate raman.a-ya

koham?

sarvesha-mapi ji-va-na- m duh.kha-nushan.gam vina-”tyantikasukhitvaka-mana-ya-ssatvena, sarvesha-m svasminparamapremn.ovidyama-natvenacha, premn. ascha sukhanida- natvena,manovihi-na-ya-m nidra-ya- m dine dine svayam anubhu-yama-namsva sva-bha-vikam tatsukhamupalabdhum svena svasya jna-nama-

vasyakam | tasya "koham"iti vicha-ra eva mukhyamsa-dhanam |

prasnah 1. koham?

uttaram ||. saptadha- tubhirnishpanno’yam sthu-ladehona-ham | sabdasparsa ru-pa rasa gandha-khya-n pancha vishya-npr.thakpr.thag vija-nanti srotra tvan.gnetra jihva- ghra-n. a-khya-nijna-nendriya-n.i pancha-pi na-ham | vachana gamana-da-navisarga-

nanda-khya panchakr.tya kara-n.i va-kpa-dapa-n.i pa-yu-pastharu-pa-n.ipancha karmendriya-n.i cha na-ham | sva-sa-di panchaka-ryakara-n.ipra- n.a-dayah. pancha va-yavo’pina-ham | sankalpa- tmakammano’pi na-ham | sarvavishaya sarvaka- rya su-nyam, sarvavishayava- sana-ma- tra va-sitamajna-namapi na-ham |

pra-2|| etatsarvam na-hamiti chettarhi koham?

u : evametatsarvam na- hamiti neti kr.tva-’vasisht.a jnaptireva- -ham |

pra-3 : jnaptessvaru-pam kim?

u : jnaptessvaru-pam sachchida-nandam |

pra-4 : svaru-pa darsanam kada-nulabhyeta ?

u : drsye jagati niva- rite dr.gsvaru-pa darsanam ja-yeta |

pra-5 : drsye jagati (pratibha-sama-ne) sati svaru-pa

darsanam na ja-yeta kinnu?

u : na ja-yeta |

pra-6 : kutah?

u : dr.k drsyam cha rajjuvatsarpavachcha bhavati | kalpitasarpajna-na vina- sa-bha-ve tadadhisht.ha-na rajjujna-nam yatha-

nodeti, tatha- kalpita jagaddr.sht.i vina- sa-bha-ve tadadhisht.ha-nasvaru-padarsanam na ja-yeta |

pra-7 : dr.syam jagatkada- vinasht.am sya- t ?

u : sarva vijna-na-na-m, sarvaka- rya-n.a-m cha sa-dha-ran.a ka- ran.emanasi li-ne jagalli-nam sya- t |

2

pra-8 : manasassvaru-pam kim tarhi?

u : a- tmasvaru-pa nisht.ha- ka-chana- tisayita saktirevamana ityetanna-ma | tadeva sakalasmaran.a- nyapi janayati |sarva-n.yapi smaran.a-ni nishidhya nirodhe kr.te napr.than.manasassvaru-pam kinchidupalabhyate | tataschasmaran.ameva manasassvaru-pam | smaran. a-ni viha-yana-nyatkinchijjagattattvamasti | nidra-ya-m smaran. am na-sti,jagadapi na-sti | ja-gratsvapnayossmaran.a-ni santi, jagadapya- -ste| yathorn.ana-bhissvasma-ttantu-nbahirudbha-vya svasminnevapunarapi sama-karshayati, tatha- manopi svasma- jjagadudbha-vyasvasminneva punarapi vila-payati | manassva- tmano yada-

bahirmukham bhavati, tada- jagadbha-ya- t | tato bha- ti cha jagatina svaru-pam bha-ya- t | svaru-pe bha- ti sati na jagadbha-ya- t |manasassvaru-pe kramen.a vicha- ryama-n.e manah. svambhavati | svama-tmasvaru-pameva | manascha sthu-lamkinchitsatatam avalambyaivam tisht.het | na-navalambyapr.thaktisht.het | mana eva su-kshma sari-ramiti, ji-va iti chavyavahriyate |

pra-9 : manasassvaru-pam vicha-rya vijna- tum ko va-

ma- rgah. ?

3

u : dehe’sminn "aham"iti yaduttisht.hati, tadeva manah. |ahamitismr.tischa dehesmin kva nu vibha-sata iti vima-rgite"hr.daya" iti pratyavabha-seta | tadeva manaso janmastha-nam |"aham" "aham" itya-vr.tti ma- tr.ekr.tepi tatraiva- (hr.daya eva)-ntatah. pra-ptissya- t | manasi ja-yama-na-na-m sarvesha-mapisan.kalapa-na-m ahamiti san.kalpa eva prathamassan.kalpah. |prathamam manassan.kalpe ja- ta eva- nyesan.kalpa- ssamujjr.mbhante | uttama purusho (ahami)-dbhava-nantaram hi prathama madhyamau vijna-yete | uttamapurusham vina- prathama madhyamau naiva bhavatah. |

pra-10 : manah. katham vili-yeta?

u : "koham"iti nirantara vicha- ran.enaiva mano vili-yeta |aham ka iti smr.tih. svetara sakala smr.ti-h. pravila-pyasavada-haka dan.d.avat svayamapyantato vili-yate | tataschasvaru-padarsanam bhavet |

pra-11 : "koham"iti vicha-ram sarvada-valambitumupa-yah.kah. ?

u : ba-hya san.kalpeshu ja-teshu, ta-nparipu-rayitumapraya-tama-na eva "ete san. kalpa-h. kasyodita- " iti vicha- ram kurya- t |ja-yanta-m na-ma kiyantova- san.kalpa-h. | ekaikasminsan.kalpe

samudbhu-te,

4

tatka- la eva "kasya-yamudbhu-ta" iti sa-vadha- nam yadi vicha- -ryate, tada- , "mameti" pratibha-seta | "aham ka" iti vicha- rite chamanassvajanmastha-nam pratya-varteta | anavaratamevama-bhya-

se kr.te, tatpa- t.avena manasassvajanmastha-na eva chiraka- la-

vasthiti saktirabhivardheta | su-kshmamidam mano buddhi-

ndriya dva- ra- bahirmukhi- bhavati chet, sthu-la-ni-ma-ni na-maru-pa-n.i ja-na- ti | hr.daya eva pratyavatisht.hate yadi, tada- na-ma ru-

pa-n.i na ja-na-ti | bahirmukha vishaya pravr.ttermanah. pratya-

vr.tya hr.daya-vastha-panameva "ahammukham" iti"antarmukham" iti cha gi-yate | hr.daya-dbahih. pravr.ttireva"bahirmukham" ityuchyate | evam manasi hr.daya pratisht.hitesati sakala san.kalpa-vikalpa ka-ran.am aham vili-namsatsa-rvadika svasvaru-pama-tram praka- seta | sarvamapi ka- ryamahan.ka- ram parityajya kurya- t | tatha- kr.te sarvamapisivasvaru-pam bha-seta |

pra-12 : mano nigraha-rthamanya upa-ya-h. kim na santi?

u : mano nirodhe vicha- ram vina- na-nye samuchita- -ssantyupa-ya-h. | upa-ya-ntara-valambanena manonigraha-yapravr.ttau, manonigr.hi-tamiva bhu-tva- punarapi bahirudbhavet |

pra- n.a-ya-mena-pi

5

mano niruddham bhavati | kintu pra- n. arodho ya-vat ka- lambhavati ta-vatka- laparyantam mano niruddhamiva bhu-tva- , pra-n.e(nirodha-vastha-m viha-ya) bahih. pravr.tte svayamapi bahirmukhi-

bhu-ya va-sana-vasa-nmanopi tatastato dha-vet | manasah.pra-n.asyacha janmastha-namekameva | manasassan.kalpanamevasvaru-pam | "aham"iti san.kalpanameva manasah.prathamasan.kalpah. | tadeva-han.ka-ro na-ma | ahan.ka- rascha yatonishpadyate, tata eva pra- n.opi nishpadyate | tatascha manasinigr.hi-te pra- n.ah. pra-n.e pragr.hi-te manascha vili-yate | parantusushuptau manasi prali-nepi pra-n. o na prali-yate | dehasamrakshan.a nimittam "mr.torva-yam deha" iti madhyasthasan.ka-vyavachchhedana-rtham chaivam pra-n.a ja-garan.ami-svaraniyati siddham vijayate | ja-grati, sama-dhau cha vili-na-vasthemanasi, pra-n.opi vili-yate | manasassthu-laru-pameva pra-n.a itibhavati | a- pra-yan.a-chchhari-re pra-n.amavastha-pya pra-yan.asamaye mana eva pra- n.ama-kr.shya gachchhati | tasma- tpra-n.aspandanirodho manolayopa-yo bhavannapi na tanna- sopa-yobhavati | pra-n.a-ya-ma iva mu-rtidhya-na mantra japa-ha- raniyama- -dya-scha mano nirodhe sa-ha-yyama- tram kurvanti | mu-rtidhya-nena, mantra japena cha mana eka-grata-masnute |

manascha

6

sada- chanchala svabha-vameva vartate | vetan.dasya sun.da- dan.desamarpita-ya-m sr.n.khala-ya-m sa cha yatha- ta-meva-nyadvastuviha-ya-valambama-no gachchati, tatha- manopi kinchinna-maru-pamchira-bhya-sagocharitameva-valambeta | anavadhika-sankhyeyasan.kalpa vikalpa-di vr.tti bhedairmanaso vika-sa pra-ptauekaikasya-ssan.kalpavyakter daurbalyam, naishphalyam chabhavati | san.kalpeshu kramen.opasamam pra-piteshveka-grata-

siddhidva-ra- pra-balyam pra-ptasya manasassva- tmavicha- rasiddhiratisulabha- bhavati | sakala niyama sresht.hena hitamitamedhya-sana niyamenodbhu-ta satvagun.a bhu-yist.ham manaeva-tma vicha- ra-ntaran.ga sa-dhanam bhavati-ti sopisa-ha-yyamasnute |

pra-13 : vishaya va-sana- janita-ssan.kalpa-h.

samudrochchalattun.ga taran

.ga bhan

.ga- iva santatam hi

sambhavanti! te cha katham va- kada- va- prasamam pra-pnuyuh.?

u : pat.utama svasvaru-pa dhya-ne kramen.odite te sarvevinasyeyuh. |

pra-14 : ana-di ka- la-gata-khila vishaya va-sana-ssvasmin pravila-

pya kevala svaru-pa ma- trataya-vastha-nam sambhavativa - ?u : svaru-pa ma-tra-vasthitissambhavati va- na veti sandeha- tmaka

san.kalpasya-pyavaka-samaprada-ya svaru-pa-nusandha-namevasudhr.d.hataya- hat.ha-davalambani-yam | api chetsudura-cha-raratah.

pa-pi- kaschit

7

sopi "aham pa-paka- ri- ja- tah. katham va- mokshati-rampra-pnuya-m" iti santa-pachinta- m samu-lamunmu-lya svaru-padhya-na tatparo bhavati chennu-nam kr.takr.tyo mukto bhavati |sobhanam manah. asobhonam mana iti na manassvaru-patodvividam vartate | ekameva manah. | kintu va-sana- eva subha-

asubha- iti dvividha- bhavanti | yadi subha va-sana-nvayavasagam mano bhavati tada- subhamiti asubha va-sana-nvayavasagam yada- tada- tadasubhamiti vyavahriyate | prapanchavishayeshu anyaka-ryeshu cha na manah. prachodaya- t | anyesha-

m dussvabha-vavatvepi teshu dvesho na ka- ryah. | ra-ga dvesha-

vubha-vapi heyau stah. | parasya kriyama--n.assarvopyupaka-

rassvasyaiva kriyama-n.o bhavati | etattatvam jna-yate yadi, kova-

nyasmai nopakartum prayateta | ahamyudbhu-tesarvamapyudbhavati | ahamyupasa-nte sarvamapyupasa-myati |ya-vadya-vad vinayena sanchara-massta- -vatta-vat sa-dhu bhavati |mana upasa-ntischeda-pyate yatra kutra va- niva-so na viruddhobhavati |

pra-15 : vicha- ran.a- kiyadavadhi kartavya- ?

u : manasi ya-vadavadhi vishayava-sana- vasanti, ta-vatka- laparyantam "koham" iti vicha- ran.a-nusartavya- | yada- yada-

vishayava-sana-h. prasphuranti, tada- tada- tadutpattistha-na evavicha- ren.a

8

vina-sam ta-h. pra-pan.i-ya-h. | ya-vat svaru-pamupalabhyateta-vannirantaram svaru-pa smaran.ameva kartavyam |tadeva-lam | pra-ka-ra pravisht.a-ssatravo ya-vadantarvasanti,ta-vattato bahira-gachchhanti; bahira-gata- scha te yadi chhidyante,tada- sa-lassvavaso bhavitumarhati |

pra-16 : svaru-pasya kassvabha-vah. ?

u : a- tma-svaru-pa eka eva yatha- rtha bhu-tah. | jagajji-vesvara- -ssukta-viva rajatam tatra kalpita-h. | jagajji-vesvara trayametadekasminnevaka- la udbhu-ya, ekasminneva samayetirobhavati | ahamiti dhi-h. kinchidapi yatra na-sti, tadeva stha-namsvaru-pamuchyate | tadeva "maunam" iti cha-bhidhi-yate |svaru-pameva jagat | svaru-pameva-ham | svaru-pamevesvarah. |sarvam khalvidam siva svaru-pameva |

pra-17 : Sarvamidami-sa-dhi-nam nanu?

u : ichcha- san.kalpa prayatnamantara- samaya-ddyushite savitaritatsannidhi matren.a-yaska-nta sya-nalodvamanamta-marasa kusumasya vika-sah. salila-na-m samsoshanamlaukika-na-m sarvesha-mapi jana-na-m sva sva ka- ryeshu pravr.ttih.ka-ntopala sannidhau su-chika- cheshta- cha yatha- bhavati, tatha-

i-sasya sannidhiviseshama- tren.a pravr.ttasya sr.sht.ya-di kr.tyatrayasyava- , pancha kr.tyasya va- ji-va-h. paravasi-bhu-ya

9

svasvakarma-nusa- ren.a chesht.itva- vinivartante | kintu sai-svarassan.kalpa sahito na bhavati | na cha ta-ni sr.sht.ya-di karma-

n.i tam limpanti | yatha- su-ryam lokakr.ta-ni karma-n.i na limpanti,yatha- va- chaturbhu-tagun.a- a-ka-sam na samavayante, ta-

dr.gevaitat |

pra-18 : bhakteshu kova- bhakto visishyate ?

u : yah. khalu sva- tma-nameva bhagavati sve mahimnisvaru-pe samarpayati, sa eva visisht.o bhaktimatsu |a-tmachinta- tirikta-na- tmachinta-ya-h. kinchidapyantaramaprada-ya- -tma nisht.ha- tatparataiva bhagavati sva- tmasamarpan.am na-ma |bhagavati samarpitam sarvamapi bharanya-sam sa chasamvahati | pa- ramesvari- ka-chanasaktih. ka-ryaja- tam sarvamnirvahati | tatra bharanya-sa purassaram tadadhi-nata- sthitimviha-ya "evam kartavyam, manevam kartavyam" ityevamnassantatachintaya- kim? dhu-masakat.e sakala bha-rava-hini jna- tesati tada-ruhya gachchadbhirasma-bhissvaki-yamalpamapimu-tam tatraiva praks.hipya sukhena-vastha-tumasaknuvadbhistanmu- ta tatra-pi svasirasi samudu-hya kimarthamduh.khamanubhoktavyam?

pra-19 : vaira-gyam na-ma kim?

u : sarvesha-mapi san.kalpa-na-mutpattistha-na eva-”tyantika

10

vina-sa sampa-danameva vaira-gyam bhavati |jaladhijat.haragatam mukta-phalam gr.hi-tum, kat.itat.e kimapi sila-

khan.dam sama-baddhya, jaladhi jat.haramanupravisya, yatha-

loke tadupalabhyate, tatha- mumukshavopi vaira-gya-di sa-dhanasampattya- svayameva sva- ntaranupravisya sva- tma mukta-

phalamupalabheran |

pra-20 : i-svaren.a gurun.a-cha ji-va- mochayitum sakyante va-?

u : i-svaro guruscha mokshopayoga ma-rgapradarsaka-veva |na khalu svayameva ji-vanmoksham pra-payatah. | i-svaroguruscha na parasparam vastuto bhinnau | vya-ghramukhapatitam pra-n.i ja- tam yatha- nirji-vam bhavati tatha-”cha- r-ya-

nugraha dr.sht.i nipatitassarvopi pra-n.i-, nirji-va- mr.ti-bha-va sampa-

danena samrakshyata eva, na saji-vam parityakshyate | sarvopiji-vassvena paurushen.a prayatnena sarvesvaren.a gurun.a- va-

sandarsite samyagdarsanama-rge sa-vadha-nataya- pravr.ttimsampa-dya muktim pra-ptumarhati | svenajna-na chakshusha-

svama-tma-nam svenaiva jna-tum sakyate | katham khalu paren.ajna-tum sakyate | na hi ra-massvama-tma-nam ra-ma iti jna-tuma-darsam anyam apekshate |

pra-21 : mukti ka-masya pumsah. (prapancha) tatva vicha- -

ropya-vasyako va- ?

11

u : yatha- du-ratah. paritya-jyasya-vakara nikarasyaviparighat.t.anena na kimapi prayojanam dr.syate, tatha- sva-tma--nam vividishurapi puma-n sva-tmasvaru-pa-va-raka-ni-ma-ni tatva-nidu-rato’parityajya, ta-ni kiyanti, tesha-m gun.a-scha ki-dr.sa ititesha-m parigan.anena va- vicha-ren. a va- na kimapi phalamasti |atascha prapan~chassarvopi svapnasama-na svabha-va itimumukshubhirnirn.etavyam |

pra-22 : ja-gratah. svapnasya cha parasparam bhedo na kim?

u : ja-graddi-rgha ka-lam, svapnah. kshan.ika iti di-rghatvakshan. ikatva bhedam vina- na-nyo bhedosti | ja-grati ja-ta-

vyavaha-ra- yatha- satya-h. praka-sante, tathaiva svapne’nubhu-ya-ma-

na-ssarve vyavaha-ra-scha tatka-le satya-ssandr.syante | kintusvapne ja-graddehabhinnam deham mano gr.h.na-ti |ja-gratsvapnayor dvayorapi vijna-na-ni, jneya na-ma ru-pa-n. i chayugapada-virbhavanti |

pra-23 : mumukshu-n.a-m sa-strapat.hanena kimapi

prayojanamasti va- ?

u : sastreshu muktipra-ptaye manonigrahasyaivopa- -yatayopadesena, "tesha-m mano nigrahopa-ya pradarsana evaparamam ta-tparyam" iti siddha-nta tatve (guru mukha-t) avagatesati bahusa-stra-bhya-sa parisramen.a na kinchidasti prayojanam |

sva manonigraha-rtham

12

svayameva svasmin sva-tma-nam "koham" iti vicha-ram viha-ya,katham bahusa-stra vicha-ren.a mano-nigrahassulabho bhavati ? |svam svenajna-nachaks.husha- svasmin svayamevahyavagantavyam | svam cha pan~cha kosa-ntaravabha-sate |sa-stra grantha-scha pan~chakosa ba-hyastha- bhavanti | tasma-tpan~cha kosa-napi "neti neti-ti" nishidhya-nvesht.avyassva-tma-sa--streshvanveshan. ena katham jna-tum sakyate | atassa-stracharcha-

vr.thaiva | abhyastamakhilam sa-stramapi kasminschitka-laviseshe vismaran.i-yata-miya-deva |

pra-24 : kim sukham?

u : a-tmasvaru-pameva sukham bhavati | sukhasya-tmasvaru-

pasya cha bhedo na-sti | prapan~cha vastushu kasminschidapina-sti sukhalesopi | tebhyassukham bhavati-ti vayam aviveka-d-avagachchha-mah. | mana a-tmano bahira-gamana ka-leduh.khamanubhavati | asmanmanoratha paripu-rti samayeshusarveshvapyasma-kam manassva yatha-stha-nam pra-pyaiva-tmasukhameva-nubhavati | evameva sushupti-sama-dhi-mu-rchha-su,isht.a pra-pti samaye, anisht.a-vastu-viyoga kshane cha manaantarmukham sada-tmasukhameva-nubhavati | evam manah.a-tmanobahira-tmani cha gamana-gamanekurvadavisra-ntam

bhramati | taroradhasta-chcha-ya-

14

sukhakari- bhavati | tarorbahih. pradese bha-noru-shma-

duh.khakaro bhavati | bahissancha-ri- pathikah. kaschichchha-ya-ma--sritya si-tali- bhavati | evam kshan.am sthitva- punarapi bahirgatva-

su-ryoshman.a- parisra-ntah. punarapi taruchchha-ya-m pra-pyasukhamanubhavati | evam chha-ya-tah. bahirgachchhan, ba-hya-

chchha-ya-ma-gachchhan pathiko vartate | ayamevam kurva-n.a eva-

viveki-ti gi-yate | viveki-tu chha-ya-m parityajya bahireva nagachchhet | evameva jna-nino manopi brahma kada-chidapi naparityajati | ajna-nina-m manastu ba-hya prapanche bhra-mam, bhra-

mam duh.khamanubhu-ya, kshan.aka-lam brahma pra-pya sukhamcha-nubhavati | mana evajagat | jagati tirohite vismr.tim pra-pitemanassva-nandamanubhavati | atirohite (bha-ti) jagati manoduh. khamanubhavati |

pra-25 : jna-nadr. sht.irityetat kim?

u : tu-shn. i-m sthitereva "jna-nadr.sht.i"-riti vyavaha-rah. |manasassva-tmani pravila-panameva tu-shn.i-m bha-va-vastha- | evamsthitireva jna-nadr.sht.irityuchyate | anya-bhipra-ya-bhijnata-, trika-lajna-tr.tvam, du-radesa pada-rthagrahan. amityevama-dayo najna-nadr.sht.i padavyapadesya- bhavitumarhanti |

pra-26 : nira-sa-ya-jna-nasya cha kassambandhah. ?

15

u : nira-saivajna-nam | nira-sa-’nya-, jna-nam cha-nyaditi nabhavati | etadvayamapi vastuta ekameva | a-tmanonyatramanaso' pravr.ttireva nira-seti niruchyate | a-tmanonyasyakasyachidapratibha-sa eva jna-namiti vyapadisyate |anyatra-’ pravr.ttirvaira-gyamathava- nira-sa- bhavati |svasvaru-pa-paritya-ga eva jna-nam |

pra-27 : vicha-rasya dhya-nasya cha ko bhedah. ?

u : sva-tmani manaso dha-ran.ameva vicha-rah. | sva-tmanah.brahmeti, sachchida-nandamiti cha nirantara bha-vanam dhya-nambhavati |

pra-28 : muktih. ka- ?

u : baddhah. aham ka iti vicha-ren.a sva yatha-rtha svaru-pamviditva- tannisht.hataiva muktih. ||

|| subhamastu ||

|| sri- ramana-rpan.amastu ||

vi. jagadi-svara sa-stri

8-10-41