ganesh ash tak am

Post on 10-Dec-2015

11 Views

Category:

Documents

8 Downloads

Preview:

Click to see full reader

DESCRIPTION

astakam

TRANSCRIPT

॥ ौीगणशेाकम ॥्.. shrIgaNeshAShTakam ..

sanskritdocuments.org

April 10, 2015

Document Information

Text title : gaNeshAShTakamFile name : gaNeshAShTakam.itxCategory : aShTakaLocation : doc_ganeshaAuthor : TraditionalLanguage : SanskritSubject : philosophy/hinduism/religionTransliterated by : http://www.webdunia.comProofread by : Karthik Chandan.P : Amith K Nagaraj(amithkn at rediffmail.com)Description-comments : gaNeshapurANeLatest update : March 9, 2004Send corrections to : Sanskrit@cheerful.comSite access : http://sanskritdocuments.org

॥ ौीगणशेाकम ॥्

॥ ौीगणशेाकम ॥्ौी गणशेाय नमः ।सव उचःु ।यतोऽनश तरेना जीवा यतो िनग ुणादूमयेा गणुाे ।यतो भाित सव िऽधा भदेिभं सदा तं गणशें नमामो भजामः ॥ १॥यतािवरासीगवमतेथाऽासनो िवगो िवगोा ।तथेादयो दवेसा मनुाः सदा तं गणशें नमामो भजामः ॥ २॥यतो विभानू भवो भजू लं च यतः सागरामा ोम वायःु ।यतः ावरा जमा वृसा सदा तं गणशें नमामो भजामः ॥ ३॥यतो दानवाः िकरा यसा यतारणा वारणाः ापदा ।यतः पिकीटा यतो वीध सदा तं गणशें नमामो भजामः ॥ ४॥यतो बिुराननाशो ममुुोय तः सदो भ तसोिषकाः ःु ।यतो िवनाशो यतः काय िसिः सदा तं गणशें नमामो भजामः ॥ ५॥यतः पऽुसतो वािताथ यतोऽभ तिवाथाऽनकेपाः ।यतः शोकमोहौ यतः काम एव सदा तं गणशें नमामो भजामः ॥ ६॥यतोऽनशि तः स शषेो बभवू धराधारणऽेनकेप े च श तः ।यतोऽनकेधा ग लोका िह नाना सदा तं गणशें नमामो भजामः ॥ ७॥यतो वदेवाचो िवकुठा मनोिभः सदा निेत नतेीित या गणृि ।परॄपं िचदानभतूं सदा तं गणशें नमामो भजामः ॥ ८॥ौीगणशे उवाच ।पनुचे गणाधीशः ोऽमतेठेरः ।िऽसं िऽिदनं त सव काय भिवित ॥ ९॥यो जपदेिदवसं ोकाकिमदं शभुम ।्अवारं चतुा त ु सोऽिसिरवानयुात ॥् १०॥

1

2 ॥ ौीगणशेाकम ॥्

यः पठेासमाऽं त ु दशवारं िदन े िदन े ।स मोचयेगतं राजवं न सशंयः ॥ ११॥िवाकामो लभिेां पऽुाथ पऽुमायुात ।्वाितांभते सवा नकेिवशंितवारतः ॥ १२॥यो जपेरया भ तया गजाननपरो नरः ।एवमु तवा ततो दवेाधा न ं गतः ूभःु ॥ १३॥इित ौीगणशेपरुाण े उपासनाखडे ौीगणशेाकं सणू म ॥्

proofread by Karthik Chandan.P (kardan5380@yahoo.com)Amith K Nagaraj (amithkn@rediffmail.com)

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted for promotion of anywebsite or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. shrIgaNeshAShTakam ..was typeset on April 10, 2015

Please send corrections to sanskrit@cheerful.com

top related