कमलात्रिशती ॥ .. kamalatrishati .. kamala300 · .. kamalatrishati .. क...

23
॥ कमलािऽशती ॥ .. kamalAtrishatI .. sanskritdocuments.org August 2, 2016

Upload: others

Post on 30-Mar-2020

1 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

॥ कमलािऽशती ॥.. kamalAtrishatI ..

sanskritdocuments.orgAugust 2, 2016

Page 2: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

.. kamalAtrishatI ..

॥ कमलािऽशती ॥

Document Information

Text title : kamalAtrishatI

File name : kamalA300.itx

Category : trishati

Location : doc_devii

Author : gaNgAdharamakhivirachitA

Language : Sanskrit

Subject : hinduism/religion

Transliterated by : Sridhar Seshagiri sridhar.seshagiri at gmail.com

Proofread by : Sridhar Seshagiri sridhar.seshagiri at gmail.com

Latest update : July 15, 2003

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org

Page 3: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

.. kamalAtrishatI ..

॥ कमलािऽशती ॥गाधरमिखिवरिचता ।परमाभरणं िवोव िस सा सागरेवरपऽुी ।या मिूत म ती काले मा जनानां कृतापराधानाम ॥् १ ॥सा नः ौयेो दात क्मला कमलासनािदजनन याम ।्संू ा सहचर हिररवित जगनाकुलं सततम ॥् २ ॥िनौयेोदान ेाता या हिरगहृ सवम ।्ौिुतमौिलतुिवभवा सा भात ु परुः सदााकम ॥् ३ ॥िवबुीडालोला िवाता दीनरणे लीः ।जननी नः ुरत ु सदा तने वयं िकल कृताथा ः ः ॥ ४ ॥िनवा णारजननी काले सा साव भौमपददोीी ।िनरसितमोहसमहूा मम दवैतमातं गुिभः ॥ ५ ॥िवोव िस लिसता शीतमयखू सोदरी कमला ।कमलायतनयना नः पात ु सदा पापरािशः ॥ ६ ॥किवपिरषदा च वदेःै िनं तुिनजमहोदया कमला ।मनिस मम सिंनधां िमतानाय लोकनाथने ॥ ७ ॥धोदिधतनया सा िरतिनही कृतूणामानाम ।्आनपदिवधाऽी पा साकं पदे पदे लोके ॥ ८ ॥मथजननी सा मामवत ु सरोजा()गिेहनी कमला ।यामारा बधुेा िवशि परमं त ु तत प्दं िवोः ॥ ९ ॥सिूकृितिवधाऽी नमतामा िऽलोाु ।िनूसादभूा रित मामादरात क्मला ॥ १० ॥मम सिूरिलपटुः ूणितानकेसंाका ।कुतकुात ्ीरोदसतुामिमतानाय गाहत े कमलाम ॥् ११ ॥या पारमासरिणः सा कमला िनिता वदेःै ।सषैा िह जगाता ससंिृततापापही च ॥ १२ ॥मितमधरुाननममसतंोषदािय भजतां तत ।्कमलापं तजेो िवभात ु िनं मदीयमले ॥ १३ ॥काले पयित कमला कटाधाा िह मामकं िरतम ।्अत एवािौतरणदीेवें जनो वदित ॥ १४ ॥

kamalA300.pdf 1

Page 4: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

॥ कमलािऽशती ॥

नवनवहिवधाऽी नािकिकरीटािच ता च सा दवेी ।ोितम डललिसता मिुनदयाासना च सितदा ॥ १५ ॥सवंी जलिधतनयां भयूो भयूः ूण भगणः ।िनरिसतिरतौघः सन ्ौित मदुा मोिसये कमलाम ॥् १६ ॥राकािनशीव देां ायां भगणवाणी ।भजते जलिनिधशलै साोपां कृताना ॥ १७ ॥ग ितभीा िखः सोऽहं शरणं भजािम तां कमलाम ।्शरणािथ नां िह राकृिदित ाता िह या लोके ॥ १८ ॥न िह कलयते दे मारं कामधने ुं वा ।यः सवेत े मकुुिूयां िौयं िनभावने ॥ १९ ॥कैटभमदनमिहष ममािलगा हतां काले ।न िह नाथनीयमऽ मातले सा ूसाु॥ २० ॥सतंापपीिडतं मामवत ु सदा ौीहिरिूया माता ।रितवायसमुा कृपािनिधः पुयकृँया ॥ २१ ॥न िह केवलं ूणामःै ुा भा समाराा ।सने धम िनवहभैा वने च कमलगिेहनी कमला ॥ २२ ॥कदािचिवलोकेऽीणानदाियनी कमला ।रत ु कटाकिलकारभै ािनहादरतः ॥ २३ ॥किलपापलिपतानां मरुमद निदगिेहनी लीः ।राजित शरणं परमं वशीकृतशेा च िवबधुगणसेा ॥ २४ ॥िनोसमाला विस कमला हरभेा ित ।िनजतनभुासा ोिततकौभुमिणरधुेनया ॥ २५ ॥मातम लदाियमरेवधसूमिच ताियगु े ।मां पापायिनवहात स्तंतमकलमामतू ॥ २६ ॥यिद किलता चोपेा नँयते ि्कल तावकी महती ।कीित रतोऽ कटाःै पिरिष मदुा मुः शीतःै ॥ २७ ॥धनधासतुािदिचमं मां पािह कमले म ।्तनेोिज तकीित ः ा मातं सव रिणी ाता ॥ २८ ॥तव पादाजुयगुलानं मातम दीयमघमाश ु ।कबलीकरोित काले तनेाहं िससकंः ॥ २९ ॥

2 sanskritdocuments.org

Page 5: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

.. kamalAtrishatI ..

अिलकिलका िह कृता यिद तै मरुिनहदृियताय ै ।रसनाम े खलेनभाक ् त त ु प ुसंो िगरां दवेी ॥ ३० ॥मातव मिूत िरयं सधुामयी िनिता िनपणुःै ।यत त्शनभूा िनरतापा बधुा भविचरात ॥् ३१ ॥किलतजगयराभरािण मिय दिेव सिंवधिेह मदुा ।ीणािन कमले तनेाहं िससकंः ॥ ३२ ॥वरदे मरुािरदियत े जयि ते वीणािन यािन िदिव ।संू ा तािन मघवा िविजतािरदवसघंव ॥ ३३ ॥मोहाकारभारम कटां िवधिेह मिय कमले ।यनेाानकलाः वुि िवबधुादीयसदिस कलम ॥् ३४ ॥कामबोधािदमहासिनरासं कृपासारात ।्कु मातम म ससंिृतभीितं च िनराकु मवेारात ॥् ३५ ॥मढूानामिप ां किवतां दात ुं यदीयपिरचया ।ूभवित काले सा िह ौीरा नः ूसाु॥ ३६ ॥िदऽेषे ु बधुा िदनकरमे च वदेमौलौ च ।यानिमित वदि ौीरषेा भाित सिंौतहिरिह ॥ ३७ ॥िनजलीलाबाहरी रित कमला कटाधाा नः ।शरणािथ न काले िवहगोरगपशमुखुानुा म ॥् ३८ ॥समराणषे ुजयदा िऽदशानां मौिलिभमा ा ।आपिद रणदा सा कमला नः ूसाु॥ ३९ ॥िनानासनभाड ्नविनिधवा च सागरेसतुा ।िवलसित माधवविस पािलतलोकऽया च जननी नः ॥ ४० ॥मिुननतुिनजपिरपाटी वाधाटी दानलोपा भजताम ।्िशितिरपजुनकोटी िवलसित धतृशातकुमयशाटी ॥ ४१ ॥िनिखलागमवेपदा िनं सिः समाराा ।ससंिृतपाशिनही या तैचािलः िबयते ॥ ४२ ॥भयूािंस नमािंस मया भेन कृतािन कमलजाियगु े ।िनं लगु तने िह सवा राजि सपंदो मााः ॥ ४३ ॥िनं िनम लप े बरदे वारािशकके मातः ।सणरणदी े पाहीित वदमाश ु मां पािह ॥ ४४ ॥

kamalA300.pdf 3

Page 6: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

॥ कमलािऽशती ॥

भवुनजनिन मारात कृ्तरणसतंितः मामतू ।ूितवु रमे किलतपशा िह राजस े जगित ॥ ४५ ॥जय जय कलशािसतु े जय जय हिरवभे रमे मातः ।ूातिरित िवबधुवया ः पठि नामािन त े िह मे गरुवः ॥ ४६ ॥नऽेिचिविजतशारदपे पे नमुम ।्तने वयं गतिवपदः सा मिुः करगता किलता ॥ ४७ ॥सततं बािलपटुमपुाहे तभूदं तजेः ।यत क्मलोदरिनलयं कमलाूीितवीिचकापरूम ॥् ४८ ॥ुरत ु मम वचिस कमले दीयवभैवसधुाधारा ।िनं िं ूाा धतुनतुजनखदेजालका महती ॥ ४९ ॥कमले तव निुतिवषये बिुजा ता िह मे सहसा ।तने मम भागधयें पिरणतिमवे िनसतंुः ॥ ५० ॥किवतारसपिरमिलतं करोित वदनं नतानां या ।ोत ुं तां म े ारात स्ा दवेी स ुू सा ु॥ ५१ ॥हिरगिृहिण तावकं नतुपं य े भिुव िनजे दोजे ।ायि तषे ु िवबधुा अिप कककुसमुमप यि मदुा ॥ ५२ ॥नानावरदानकलालोपदये दजुे माम ।्रापायात स्हसा कु भं दोषहीन ं च ॥ ५३ ॥िनजघनकेशचा िजतनीलाधुरे शशासहजन ।्पे दीयपं मनोहरं भात ु म े दय े ॥ ५४ ॥घनकुमलिसतां मुाहारािदभिूषतं मधरुम ।्मितमधरुां सयूिवलोचनं च बधुमाम ॥् ५५ ॥िनिबडकुचकुयगुलं िनजिजतहिरणशाबकाियगुम ।्लीलागितिजतकलभं मधवुिैरमनोहरं च सरुमाम ॥् ५६ ॥िदिश िदिश िवतृसपंिलासमधरंु च कुदािल ।मदनजनकं च िवोः सव ं सव दानचणम ॥् ५७ ॥कुलदवैतमाकं सिंविूपं नताित हरपम ।्नानाग ितहरणमममरीसिेवतं सकलम ॥् ५८ ॥पदशवण मान ं पयोजवं िपतामहसमम ।्जगदवनजागकं हिरहरसमंावभैवं िकमिप ॥ ५९ ॥

4 sanskritdocuments.org

Page 7: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

.. kamalAtrishatI ..

कणापिूरतनयनं परमानूदं च पिरशुम ।्आगमगणसवंें कोशगहंृ सव सपंदां िनम ॥् ६० ॥मातावकपादाजुयगुलं सतंतं ुरत ु ।तनेाहं तव पं िाानिसये सकलम ॥् ६१ ॥देा कटािताः िकल पुषा वा योिषतः पशवः ।माे सरुससंिद कककुसमुःै कृताहणाः काले ॥ ६२ ॥समुनोवाादान े कृतावधान ं धन ं िवोः ।िधषणाजाािदहरं यीणमामनि जगित बधुाः ॥ ६३ ॥अरिप बिहदारं तव पं मदवेतोपाम ।्जनिन ुरत ु सदा नः समंां ौयेस े काले ॥ ६४ ॥मरुिरपपुुयौणेीपिरपाकं तावकं पम ।्कमले जनिन िवशुं दाेयो मुभ जताम ॥् ६५ ॥पुयौणेी कमला सा जननी भमानस े िितभाक ् ।तजेितिभमिहतभवुना भवुनािधनाथगिृहणीयम ॥् ६६ ॥जलिनिधकापं हिरमां सव सपंदां हतेःु ।िचरकृतसकृुतिवशषेायनयगु े भाित सव ॥ ६७ ॥जलिनिधतपःफलं यिुनजनदयािनकृतनृम ।्कणालोलापां तत त्जेो भात ु िनःसमं वदन े ॥ ६८ ॥शिमतनतिरतसघंा हरय े िनजनऽेकिताना ।कृतसरुशाऽवभा सा दवेी मलैुा ॥ ६९ ॥िनिखलागमिसां हिरशुां सदा नौिम ।तनेवै सव िसिः शाषे ु िविनिता िवबधुःै ॥ ७० ॥कृकृतिविवधलीलं तव पं मातरादरााम ।्ुरत ु िवलोचनयगुले िनं सपंमृ ै नः ॥ ७१ ॥कणाकटालहरी कामाया ु ूकामकृतरा ।ला माधवमाा सखुदान े िदिश ाता ॥ ७२ ॥अपवग िसये ामामोजलोचनां लीम ।्अवले हिरदियत े पासनमखुसरुेकृतपजूाम ॥् ७३ ॥तावककटालहर िनधिेह मिय दिेव कमले म ।्तने मनोरथिसिहभ ुिव परमे धामिन ूचरुा ॥ ७४ ॥

kamalA300.pdf 5

Page 8: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

॥ कमलािऽशती ॥

ामादरणे सततं वीमेिह मातरकृतवासाम ।्िवोव ोिनलयामयसखुिसये लोके ॥ ७५ ॥सा नः िसत ु िस ै दवेानां वामनोऽतीता ।हिरगिृहणी हिरणाी पािलतलोकऽया च जननीयम ॥् ७६ ॥सकलचराचरिचयपं या िह दवेतोपाम ।्सा ददत ु मलं मे िनोलमादराननी ॥ ७७ ॥शीतमयखूसहोदिर तां ामां िह शीलये िनम ।्िनरिसतविैरगणोऽहं हिरचरणर ॥ ७८ ॥िदि िविद ु कृतौीः सा मे जननी नदीशतनययेम ।्हिरणा साकं भजत ु ूाकाँयं िद सतां समृ ै नः ॥ ७९ ॥वािरिनिधवशंसपंद ् िदा कािचरमेा ा ।अच ि यां त ु मनुयो योगारे तथाे च ॥ ८० ॥धतृसमुमधपुबीडाानाियतकेशभाराय ै ।नम उिरु माऽ े वािजतपीयषूधाराय ै ॥ ८१ ॥सदंहेे िसाे वादे वा समरभिूमभाग े वा ।या राजित बपा सा दवेी िववुभा ाता ॥ ८२ ॥ूितफलत ु म े सदा तिुनमानसपिेटकारम ।्िवोव ोभषूणमातिनग ितजनावनं तजेः ॥ ८३ ॥बालकुरिवलोचनधाटीरितसरुािद मनजुानाम ।्नयनयगुासें तद ्भातीह धरातले तजेः ॥ ८४ ॥माधवाफं भाविलँयकामधनेकुला ।लीपं तजेो िवभात ु मम मानस े वचिस ॥ ८५ ॥हिरसरसबीडाथ या िवधतृानकेिपका माता ।सा गहेभषूणं नः ुरत ु सदा िनसपंूा ॥ ८६ ॥ारवतीपरुभाग े मिैथलनगरे च यथासारः ।सा दवेी जलिधसतुा िवहरणभाङ् मामके मनिस ॥ ८७ ॥जलिनिधतपोमिहे दे ै परमानः िौय ै सततम ।्भयूािंस नमािंस पनुः सवा नः सपंदः सु॥ ८८ ॥परमौषधं िह ससंिृताधये त क्ीित तं िनपणुःै ।तदहं भजािम सततं लीपं सदानम ॥् ८९ ॥

6 sanskritdocuments.org

Page 9: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

.. kamalAtrishatI ..

दशरथसतुकोदडूभावसााृत े कृताना ।सीतापा मात े जे यितौ िह सा िस ै॥ ९० ॥मिुनजनमानसिनलये कमले त े चरणपजं िशरिस ।अवतसंयदुारं िवशािम दवेःै सधुमा वा ॥ ९१ ॥धनमदमेरसवेां वाहं त े पदाोजम ।्शरणं यािम पमुथ ूित कलाय ै भशृं दीनः ॥ ९२ ॥न घटय कुितसवेां वैा सगंमं मातः ।कु मां दासं ससंिृतपापं च हर शीयम ॥् ९३ ॥मिय नमित िवकुाे तवामतापभारात ।मातः सहसा समुखुी भव बाले दोषिनलये च ॥ ९४ ॥ह कदा वा मातव लोचनसचेनं भवेिय भोः ।ईं ूातः वुतां मवे राकरी िनयतम ॥् ९५ ॥ससंाररोगशािूदमतेोचनं मातः ।तावमहमपुास े िदौषधमाश ु सागरेसतु े ॥ ९६ ॥ससंिृतरोगाता नां तव नामरणमऽ धरिणतले ।पजूाूदिणािदकमाया मुौषधं वदि िकल ॥ ९७ ॥मातिव ना धरयां सकृुतानां खडिमह जःु ।ानं वा न िह लभते ूणितं वा सपंदां जननीम ॥् ९८ ॥गुवरकटािवभवाद ्दिेव ािूणामधतुपापः ।तव च हरदेा सः सन ि्वशािम दवेशे मािनतां च सभाम ॥् ९९ ॥मरुहरनऽेमहोवतायौीिन रनतशऽःु ।लिलतिलकुचाभकुचभरयगुला िविजतहिरणसदंोहा ॥ १०० ॥कायपणू नयना किलकषहािरणी च सा कमला ।मखुिजतशारदकमला वाोजे सदा ुरत ु माता ॥ १०१ ॥तावककटासचेनिवभवां िनधू तिरतसघंा िह ।परमं सखुं लभे परे त ु लोके च सिूरिभः साध म ॥् १०२ ॥तव पादपिवसमृरकािझर मनिस कलयं ु ।िनरिसतनरकािदभयो िवराजते नािकसदिस सरुवः ॥ १०३ ॥ह सहॐेथ वा शतषे ु सकृुती पमुान म्ातः ।तावकपादपयोहविरवां कलयते सकलम ॥् १०४ ॥

kamalA300.pdf 7

Page 10: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

॥ कमलािऽशती ॥

जनिन तरय नयन े मिय दीन े त े दयािध े ।तने वयं त ु कृताथा नातः परमिः नः ूाम ॥् १०५ ॥तावककृपावशािदह नानायोगािदनािशतभया य े ।तषेां रणमिप िाक ् िौयावहं िनमाकलये ॥ १०६ ॥नवै ूायिं िरतानां मामकानां िह ।ामवे यािम शरणं ताि माधारे ॥ १०७ ॥मरुविैरमाचिरत े मातामिखललोकसाॆाे ।पँयि िदिव सरुेा मनुयािथ न िनकलाम ॥् १०८ ॥ीयपदूा ै नन ु िवबधुशेा जलिधकके मातः ।आरा िदकुसमुैव पादां परं तुाः ॥ १०९ ॥सिृिादौ हिरर तवापावीणादरवान ।्जगदतेदवित काले ं च हिरन ः बमात ि्पतरौ ॥ ११० ॥रासखुलाभसपंा ै िितपा ये च िवूााः ।गाजलरैिप कुसमुवै िरवां त े बमणे कलयि ॥ १११ ॥संकामतदनजुडासयूादयो नराः कमले ।आरा ां च हिरं काले चकैासनितां धाः ॥ ११२ ॥जननी कदा पनुीत े मम लोचनमाग मादरादषेा ।य े िकल वदि धाषेां दश नमहं कलये ॥ ११३ ॥करधतृलीलापा पा पागिेहनी नयन े ।िसित सकलौयेःूा ै िना जकाया ॥ ११४ ॥नानािवधिवानां लीलासदनं सरोजिनलययेम ।्किवकुलवचःपयोजमुिणिचभा ित नः परुतः् ॥ ११५ ॥अतसीकुसमुिुतभाङ् नािकगणवै पादपयगुा ।सरिसजिनलया सा मे ूसीदत ु िूमादरात ि्स ै॥ ११६ ॥जगदीशवभे िय िवभरः पमुान स्हसा ।तीा नािकानं िवशित परं वैवं सरुमैा म ॥् ११७ ॥माता निवकासं कारय कणावलोकनमै धरुःै ।तनेाहं धतमो भवयेमाया वतृ े सदिस ॥ ११८ ॥हिरविस मिणदीपूकाशवाा माऽा ।िनं वयिमह दासाः िौया सनाथा मदुा परं नौमः ॥ ११९ ॥

8 sanskritdocuments.org

Page 11: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

.. kamalAtrishatI ..

िविावयत ु सरोजासन ेदीया कटाधाटी नः ।अानारमिुां पनुरिप ससंारभीितदां सहसा ॥ १२० ॥तावककटासयूदय े मदीयं दोजम ।्भजते िवकासमिचरात त्मोिवनाश िनितो िवबधुःै ॥ १२१ ॥लीकटालहरी ल पलयित बमामताम ।्पादपयोहसवेा परं पदं िचखुोासम ॥् १२२ ॥िचिूपा परमा सा कमलेणनाियका मदु े भजताम ।्यणयकोपकाले जगदीशः िकंकरो भवित ॥ १२३ ॥काचन दवेी िवहरत ु मम िचे सतंतं िस ै ।यापं कलशाेरगशेयसलऽं च ॥ १२४ ॥अस ु मिहषीकेा कमला मुा िह िनिदा ।अनयवै सव जगतामदुयािदते काले ॥ १२५ ॥कैवानकलाकमहं सतंतं वे ।त ु मकुुकलऽं िचितफलदानदीितं िकमिप ॥ १२६ ॥ईे कमलामनेामामोजलोचनां सततम ।्मितमधरुाां िनं चाातकोपमखुदोषाम ॥् १२७ ॥अितमाधववःला सरोजेणा च हिरकाा ।कबलयित मानसं म े दयाूसारािदिभिन म ॥् १२८ ॥भू ै मम भवत ु िागानिंसनी नमताम ।्नाथानुपपा ौुेा दशावतारषे ु॥ १२९ ॥सकलजनरणशे ु ूिणिहतनयना िऽलोकमाता नः ।पुाित मलानां िनकरं सवेाबमणे incomplete ॥ १३० ॥पासनजननी मां पात ु मदुा सुरापाःै ।सवय िनदान ं यामाविदका दीाम ॥् १३१ ॥नानालंकारवती मिुनमानसवािसनी हरःे पी ।ऽलैोिवनतुिवभवा मां पायादापदां िनचयात ॥् १३२ ॥िविावयत ु भयं नः सा कमला िववुभा माता ।अिः संिुभतोऽभतू य्दथ मायण रामणे ॥ १३३ ॥भयूो यदथ िमः सरुतकुसमुािथ ना च कृने ।हतगवऽजिन युे सा िनं ौयेस े भयूात ॥् १३४ ॥

kamalA300.pdf 9

Page 12: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

॥ कमलािऽशती ॥

ामारा जना अिप धनहीनाः सौधमतलभाजः ।नानादशेवनीपकजनतुा भाि िनमवे रमे ॥ १३५ ॥ससंिृततापो न भवित पनुरिप यादपजं नमताम ।्सा मिय किलतदया ादा िवोः कलऽमनुपम ॥् १३६ ॥जननीकटाभाजािमह मा नां सरुा ु िकंकरताम ।्िरपवो िगिरतटवासं भजि वेँ मािन िसयः सवा ः ॥ १३७ ॥रणाा भजनाा याः पादाजु भिुव धाः ।ह रमेरेमिनवहावतृगहृाणे मनजुाः ॥ १३८ ॥िचरकृतसकृुतिनषेा सा दवेी िववुभा ाता ।याः ूसादभूा जाताः पादयो वदाा िह ॥ १३९ ॥अ मधरुान क्टाान त्ापहरान ि्विकर मिय कृपाजलधे ।य े िवाः किरवरमाितमखुभवयष ु॥ १४० ॥अमतृलहरीव मधरुा जलधरिचरा नताित हरशीला ।सवौयेोदाऽी कािचद ्दवेी सदा िवभात ु िद ॥ १४१ ॥गीताचाय परुी दीयनामूभावकलनाःै ।यमभयवाता रे हिरसािंनं कुतो न ात ॥् १४२ ॥जलिनिधतनये काे िवोाशंचुनयन े त े ।चतरुाननादयुाता बालाः ौतुौ चोाः ॥ १४३ ॥मनिसजवरंै गाऽं वाणी सौधारसी च यजताम ।्ाा सपंत स्नसमागमाश ु िसि ॥ १४४ ॥सफलयत ु नऽेयगुलं हतनतिरता च सा परा दवेी ।जलिनिधका माा पवतारानकूुलिनजचिरता ॥ १४५ ॥िनंरािम दवे नमतां सवा थ दाियन कमलाम ।्यामाभ विनगलसंनदीां च incomplete ॥ १४६ ॥=२०सकलजगदघिनवारणसकंां मधिुजतो दियताम ।्जीवातमुवे कलये मोािथ जन भिूमसतुाम ॥् १४७ ॥मानामिप दयया तमोिनरासं िवती ।सवऽ भाित कमला तनिुरव िवोिन राघा ॥ १४८ ॥बालमरालीग ैसरुपरुकािदमिहतकलगी ै ।िवरिचतनानानी ैचतेो म े हृयते बलकी ॥ १४९ ॥अिभलिषतदानकुशला वादवेीविता च सा कमला ।

10 sanskritdocuments.org

Page 13: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

.. kamalAtrishatI ..

िनं मानसपे सचंारं कलयते मुः कुतकुात ॥् १५० ॥मरुमथननयनपजिवलासकिलका सरुशेमखुसेा ।भतूमयी सािवऽी गयऽी सव दवेता जयित ॥ १५१ ॥सा िह परा िवा मे लीरोभणीयकीित कला ।ां िवां दयाद ौयेःपरंपरािस ै॥ १५२ ॥कामजननी िह लीः नानालीलािदिभिन जं नाथम ।्मोहयित िवमुिचरात ्ू कृतीनां मेिसथ म ॥् १५३ ॥मनिसजसाॆाकलािनदानमाया िभवितं िकमिप ।लीपं तजेो िवलसित मम मनिस िवसुबंाम ॥् १५४ ॥िवमुनोरथपाऽं सतंणकािनजगाऽम ।्आिौतजलिनिधगोऽं रितनतबाजाऽम ॥् १५५ ॥किवकुलिजालोलं मरुमद नकिलतरबलीलम ।्िनरिसतनतालं वे तजेः सदािलनतुशीलम ॥् १५६ ॥आिदमपुषपरुीमामोजलोचनां वे ।यां ना गततापाा दहंे िवशि परमपदम ॥् १५७ ॥ला हिररिप भाित ूकृितमेाय दीितायासौ ।मम लोचनयोः परुतो लसत ु गभीरं िबयािस ै॥ १५८ ॥जनिन कदा वा नेाहमारादिच तदीयपदः ।िनिमषिमव ह िदवसन ्ा ामादरणे काणीम ॥् १५९ ॥सपंणू यौवनोलदहेां यां वी शौिररिप ।कुसमुशरिवचतेाः िकंकरभावं यं ूाः ॥ १६० ॥अननुयशीलदन ु ूणयबोधािदना भीतः ।आिदमपुषः सोऽयं सा लीन िौय ै भवत ु ॥ १६१ ॥मिणकुडललिसतां कृपाकरं िकमिप कुमायम ।्हिरणा कृतसचंारं तजेो म े भात ु सव दा िस ै॥ १६२ ॥साॆामलौीः ौीरषेा पुरा ।गवककागै ातीरषे ु गीतकीित िह ॥ १६३ ॥किवताभायिवधाऽी पिरमलसबंामधपुगणकेशा ।मम नयनयोः कदा वा सा दवेी किलतसिंनधानकला ॥ १६४ ॥कीित ः यं वणृीत े वादवेी चािप िवजयली ।

kamalA300.pdf 11

Page 14: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

॥ कमलािऽशती ॥

तं नरमिचराोके यो लीपादभु॥ १६५ ॥सिऽं पािडं साराः सतुाा ।जाये त भिुव ौीभो य िनिदः ॥ १६६ ॥परमाचायिव नतुां तामामादराौिम ।परमैय िवोरिप या वदेषे ु िनिदा ॥ १६७ ॥किवकुलसिूौणेीौवणानोसतसंसमुा ।सा दवेी मम दये कृतसािंना िवराजते परमा ॥ १६८ ॥तापाता ु तटाकं यथा भजे रमां दवेीम ।्ससंिृतताः सव याि िह शरणं शरयां ताम ॥् १६९ ॥सवं ां धरािधपं रमे दिेव ।यत ्ू ा दयया तद ् िदश मों च मे जनिन ॥ १७० ॥िवतुमचलां ां कृे मघे े पयोिधवरके ।िनमविैम ौयेःिस मातः ूस े नः ॥ १७१ ॥ाम सतंतिचं कृो मघेः समासा ।सिन वष ित िकल काािधकमादरणे वािध सतु े ॥ १७२ ॥अ मवे काले मकुुमिप दशयीह ।ौयेःिस ै नमतां भािस िद ौिुतिशरःस ु सोके ॥ १७३ ॥िवनमदमरशेसदुतीकचसमुमकरधारया िधम ।्तव पादपमतेत क्दा न ु मम मिू भषूणं जनिन ॥ १७४ ॥अपवग सौदे त े दयाूसारः कथं वय ः ।यामवल िह यिं न पतित ससंारपिले माग ॥ १७५ ॥सूात स्ूतरं त े पं पँयि योिगनो दये ।तां ामहं कदा वा िऽेलंकारमिडतां मातः ॥ १७६ ॥िचरतरतपसा ि े योिगिद ानभाग र्मा दवेी ।दशनमिचराद ्दयया ददाित योगािदहीनानाम ॥् १७७ ॥तीरं ससंिृतजलधःे परंू कमलालोचनूीतःे ।सारं िनगमाानां रं ज नततिेह तजेः ॥ १७८ ॥लीपं तजेो ममािवरु िौय ै िनम ।्यिधमदारान ि्वोरिमतौजसः ूाः ॥ १७९ ॥जलिधसतु े ं जननी स वासदुवेः िपता च नः किथतः ।

12 sanskritdocuments.org

Page 15: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

.. kamalAtrishatI ..

शरणं यवुां ूपा नातो ग ितपिरूित ः ॥ १८० ॥हिरनीलरभासा ूकिशताा समिुवरका ।मलमातनतुयें कटाकिलकाूसारै ु ॥ १८१ ॥मिमवारणबनमधनुा दीयपादयगु े ।कलयािम रमे मातमा र िूमवे ससंिृततः ॥ १८२ ॥मोचय ससंिृतबं कटाकिलकारै रम े मातः ।नातः परमिमह मातले ं दयामिूत ः ॥ १८३ ॥मलुकिवतासतंितबीजारदाियसारसालोका ।जनिन तवापाौीः जयित जगाणकिलतदीयेम ॥् १८४ ॥अ तवापाौीरपाकेलीशतािन जनयी ।मरुहुिद जयित ोीडामदमोहकामसारकरी ॥ १८५ ॥बमिप िचमतेद ्यमिनयमाःै पिरारःै ।धावित बलाद ् रम े तव पादां यािम शरणमहम ॥् १८६ ॥मगजमागमना मधरुालापा च माचिरता सा ।मरेमखुाा कमला मे दयसारस े लसत ु ॥ १८७ ॥शारणिवहीन ं पािपनमने ं जनं रमा दवेी ।दयया रित काले ताने ूथा महती ॥ १८८ ॥मखुिविजतचमडलिमदमोहिवलोचनं तजेः ।ान े जप े च सुशां चकाि दये कवीऱाणां च ॥ १८९ ॥अ िववकेिवरं जनमने ं िशिशरलोचनूसरःै ।िशिशरय कृपया दिेव मवे माता िह लोक ॥ १९० ॥कोपपेस े यिद मातम रकः कः ात ।्मिय दीन े को लाभव त ु दयायाः ूसािरयाः ॥ १९१ ॥भवचडिकरणतः ौाोऽहं ानवािररः ।िशिशरामिायां तव मातया िम शरणमारा ु॥ १९२ ॥मातरशोकोासं ूकटय तव कोमलकटाःै ।यदैना नरपतयः किलता वारणशतावतृ े गहेे ॥ १९३ ॥जयित रमे तव महती कृपाझरी सव समंाा ।मेकंरी यदषेा ूितकं सव जगतां च ॥ १९४ ॥अानकूपकुहरे पिततं मां पािह कमले म ।्

kamalA300.pdf 13

Page 16: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

॥ कमलािऽशती ॥

नगरे वा मामे वा वनमे िद ु रिणी मिस ॥ १९५ ॥तव चरणौ शरणिमित ॄवुहं मातरितनये म ।्हिरणा सिहता दयया ूािवलने दीन ं माम ॥् १९६ ॥पिरसरनतिवबधुालीिकरीटमिणकािवरीिवसरःै ।कृतनीराजनिविध त े मम त ु िशरोभषूणं िह पदयगुलम ॥् १९७ ॥मम दयपजवनीिवकासहतेौ िदनािधपायतेाम ।्तव त ु कटाूसरः दीपायतेां तमोिनराकरणे ॥ १९८ ॥यावरणं याित ििततनये ां िह जिुरह मढूः ।तावत त् त ु रसनाणे त ु वाणी समाकिलतनृा ॥ १९९ ॥पजिनलये तावकचरणं शरणं समाकलये ।तने िह सव कृतानां भिवतां हािनरवे िरतानाम ॥् २०० ॥ौुसिेवतं त े चरणसरोजं ूण िकल जःु ।छऽोिसतिशराः सन व्नीपकान द्ानवािरणा िसन ॥् २०१ ॥िवनेमखुाःै सिेवतम दीयपादयगुम ।्अवतसंयि सः किलतापूशमनाया ु॥ २०२ ॥धोदिधतनये ां िदशागजेाः सवुण घटतोयःै ।मिणमटपमतले समिषन ह्िरूी ै॥ २०३ ॥िदगजपुकरकुरैिभिषां ां हिरः ूीा ।उदवहदारािुनगणमे सव िौयो मलूम ॥् २०४ ॥जातपराबमकिलका िदिश िदिश िकंनरसगुीतिनजयशसः ।धा भाि िह मनजुाः यीालविवशषेतः काले ॥ २०५ ॥नमदमरीकचभरसमुमरधारािभिषं त े ।पदकमलयगुलमतेेयःू सदा भवत ु ॥ २०६ ॥रागषेािदहतं मामव कमले हरःे काे ।दशय दयया काले पवग ानमाग च ॥ २०७ ॥न िह जान े वण ियत ुं परमेन ेदीयिवभवमहम ।्मनुय सरुा वदेा यतो िनवृाः मातनये ॥ २०८ ॥मनजुाः कटािताः िकल तथाया मिेदनीपुा ।सतुकलऽसिहताः सरुिभं कालेन िनिव शाि मदुा ॥ २०९ ॥जलधीशकका सा लसत ु परुोऽाकमादरकृतौीः ।यणमनानानां किवतोषेः सदीिडत े भाित ॥ २१० ॥

14 sanskritdocuments.org

Page 17: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

.. kamalAtrishatI ..

िरकरोत ु िरतं िमा मकं कमले ।अहमिप सरुशेसे े तव सदिस िवशािम कीित गानपरः ॥ २११ ॥परमानिवधाऽी तव पादपयोजभिराकम ।्िकं वाशामतोऽत स्मिुतनये हरजेा य े ॥ २१२ ॥अ कदा वा ले मदीयपापापनोदाय ।तव पादकमलसवेामभवाै ु संू ाा म ॥् २१३ ॥मानामिप मलुकिवरसदाियनी जननी ।कािप कणामयी सा लसत ु परुात स्दााकम ॥् २१४ ॥सकलकिवलोकिवनतु े कमले कमलाि वभे िवोः ।ामािन िह कलये वन े जले शऽपुीडायाम ॥् २१५ ॥िदिव वा भिुव िद ु जले वौ वा सव तः कमले ।जनूां िकल रा दधीना की त े िवबधुःै ॥ २१६ ॥कुशलिवधये तदु िऽिवबमासेरिनजकेिल ।कबिलतपदनतदैं तणाजुलोचनं तजेः ॥ २१७ ॥जननी सवुण विृूदाियनी भाित िववुःा ।कमला किलतमेा ूकृतीनां शीतलापाःै ॥ २१८ ॥जगतामािदमजननी लसित कवरेाजापिुलन े ।ऽेषेूमजुेयोिनजा लोकराय ै॥ २१९ ॥कुचशोभािजतिवःु कुमपािता कमला ।काां राजित काीमिणगणनीरािजताियगुा ॥ २२० ॥मारकुसमुमदहरमितमधरुवदनपहा ।तमिनयौवनमिडतगाऽी िवराजते कमला ॥ २२१ ॥कंसिरपगुिेहनी सा हंसगितहसमािनजचिरता ।ससंारतापहािन ं कलयत ु काले रमााकम ॥् २२२ ॥मनिसजजननी जननी चााकिमहादरात क्ाले ।शीतललोलापाैरयित ौयेसां सिरणम ॥् २२३ ॥तव महासकिलकां भज े भजुे शयान ं तम ।्या कलयित गतकोपं बालानां नः कृतापराधानाम ॥् २२४ ॥सा साधयदेभीं कमला ौीिव वुःा ।याः पदिवासः ौिुतमौिलष ु तते महालाः ॥ २२५ ॥

kamalA300.pdf 15

Page 18: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

॥ कमलािऽशती ॥

शािरसिनशवेिधमां सवे े मनोरथावा ै ।यामारा सरुशेाः पदं ूापिुह ताम ॥् २२६ ॥धातरुिप वदेवचसां रे यानमामनि बधुाः ।सा ु मदु े ौीरषेा मरुमद नसलऽमिमतौजः ॥ २२७ ॥भवःखरािशजलधहेठात त्िरऽ परं िवः ।तामां कमलां मरुािरवोमिणूदीपां च ॥ २२८ ॥मिुनसाव भौमविण तमहाचिरऽं हरःे कलऽं तत ।्पिथ मलाय भवत ु ूानजषुां कृपाधारम ॥् २२९ ॥खिडतविैरगणयें मिडतभा सतुाै ।भासरुकीित ज यित ोणीसरुवचरणाा ॥ २३० ॥नतपािलिन मां पािह िऽजगे िनधिेह मिय दयया ।तावककटालहरीः शिमये सकलिसीनाम ॥् २३१ ॥भवसागरं िततीष ुव चरणां महासयेमु ।्मातः कदा न ु ले घनतापोा िदपीिडतो दीनः ॥ २३२ ॥किववावासीनां वसलीम ुरािरदियता नः ।परमां मदुं िवधे काले काले महाभू ै॥ २३३ ॥सरुहरपरतं तद ् गततं वु िनलुमपुास े ।तनेवैाहं धो मंँया िनरिसतातापभराः ॥ २३४ ॥तृां शमयित दवेी राघवदियता नतािलसरुवी ।इाय वचो धयै जनयित काले धरापिुऽ ॥ २३५ ॥रघपुितदियत े मातः काकासरुरणािदना लोके ।तावककणामिहमा ूिथतः िकल भिूतदायी नः ॥ २३६ ॥ूचरुतिरतपालीसमावतृानां कलौ िह तानाम ।्तावकदया िह मातः शरणं वरिमित सतां गणः ौित ॥ २३७ ॥अशीतलां तां कटाधाटीमपुासऽेहम ।्तने मम िऽदशानां न कोऽिप भदेो धरातनये ॥ २३८ ॥यःै सवेा सकंिलता तव पादाे धरातनये ।तषेामानझरी याित िह िवलयं णनेवै ॥ २३९ ॥ानारिविवलसनमिचराद तुौ िह किववया ः ।सपंद ् िदा च तथा िवबधुाविलमाननीयाऽ ॥ २४० ॥

16 sanskritdocuments.org

Page 19: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

.. kamalAtrishatI ..

मातव पादां य ललाटे कृतोिनजकाि ।तादपमिचराद ् िवमानगा दवेता वहित ॥ २४१ ॥आावशने देा लसि िदिव दवेतामााः ।इााः स च धाता िदालाािप गवा ः ॥ २४२ ॥कैवानकलादाऽ कमलामहिन शं नौिम ।तनेवै ज सफलं तीथा िदिनषवेणा ॥ २४३ ॥य हिरपादपेहपिरचरणािदना लोके ।तत स्व माश ु घटयित सहसा म मे माता ॥ २४४ ॥नानाौुकलापिरमलपिरवाहवािसतं मातः ।तव चरणकमलयगुलं ममावतसंः णं भात ु ॥ २४५ ॥नतदवेनगरनारीधिलसमुािलकृतनादाः ।ूातम ुरजिवलासं कलयि भशृं तवामतो भृाः ॥ २४६ ॥पापूशमनदीाकलाधरुीणाः पयोजिनलये त े ।मां च पिवऽीकुय ुः पादपरागाः कृपावशतः ॥ २४७ ॥ह कदा वा ले तवािशौुषूणासिम ।्सहजानं तने िह पदं बमात ् ूामािदम ॥् २४८ ॥निलनीिवलासिचरां मिय दिेव टालहर िह ।काले िनधिेह दयया ीता त े कीित राता सवः ॥ २४९ ॥िविनहतिरतोमा कािप मदीय े दोजे ।लसत ु परदवेताा माधवनऽेिूयकंरी किलका ॥ २५० ॥पायधुगुमं कलनपूरुिननदमादरात क्मले ।कलयित रमाधवगहंृ यात ुं काले िय ूवृायाम ॥् २५१ ॥नतनािकलोकविनताललाटिसरशोणकािभतृोः ।कलये नमािंस कमले तव पादपयोजयोिन म ॥् २५२ ॥कमलसषुमुािनवासानकटां िचराय कृतरम ।्रोगणभीितकरं तजेो भाित ूकामिमह मनिस ॥ २५३ ॥ोवे िशिशरपाता कटाधाटी दीया िह ।अ मकुु ( ... incomplete ... ) कुत े ॥ २५४ ॥तापहररसिववषअधतृकुतकुा कािप नीलनिलनिचः ।कादिनी परुदाां नः सतंतं जननी ॥ २५५ ॥

kamalA300.pdf 17

Page 20: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

॥ कमलािऽशती ॥

सफलयत ु नऽेयगुलं मामकमतेत ्दीयपमहो ।यत क्मलनऽेसचुिरतपचिेलमं विैदकी ौिुतॄू त े ॥ २५६ ॥माधवनऽेपयोजामतृलहरी भाित तावकं पम ।्अ यवुामाौ नः िपतरौ वन े सखुावा ै॥ २५७ ॥सरसकिवतािदसपंिलसनमाराशाि किववया ः ।यीणनने सा मे भवत ु िवभू ै िह सा कमला ॥ २५८ ॥मनिसजजयािदकाय यदपालवाणृां भवित ।तदमानकलं सें च भजे रमां जननीम ॥् २५९ ॥िशिथलततमःसमहूा भानां सा रमा दवेी ।जनयित धयै च हरःे काले या सव दा सेा ॥ २६० ॥यिूवलासवशतः शः सृािदकं कत ुम ।्हिररिप लोके ातः सा नः शरणं जगाता ॥ २६१ ॥नयनयगुल कदा मे िसित एाः परं पम ।्यजना िह लोके ं ां परं वु॥ २६२ ॥सचुिरतफलं दीयं पं नः किलतभीनाम ।्अत एव मामकानां पापानां िवरितिज ता कमले ॥ २६३ ॥सकृुितिवभवापाा कमला सा सव काणा ।हिरविस कृतवासा रित लोकानहोराऽम ॥् २६४ ॥सिंविूपा िह हरःे कुटुिनी भाित भदयषे ु ।सव ौयेःूा ै यां िवराया रमां कमलाम ॥् २६५ ॥िवषयलहरीूशाैकमलापादाजुं नौिम ।पवू शकुािदसिुधयो यानाद ्गिलतशऽभुयाः ॥ २६६ ॥लिलतगमनं दीयं कलनपूरुनादपिूरतं मातः ।नौिम पदाजुयगुलं भवतापिनरासनाया ॥ २६७ ॥िवरलीकरोित तापं कमलाया महासझरी ।यवेनषे ु समिुदतकौतकुरसिनभ रो हिरज यित ॥ २६८ ॥ूितफलत ु सतंतं म े परुतो मातदीयपिमदम ।्यशनरसभूा हिररिप नानापभाक ् काले ॥ २६९ ॥अ तव चरणसवेां सतंतमहमादरात क्लये ।

18 sanskritdocuments.org

Page 21: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

.. kamalAtrishatI ..

तने मम ज सफलं िऽदशानािमव मनुीाणाम ॥् २७० ॥वा रगव म ितरथ िनरसनकलािनपणुाः ।तव चरणसवेयवै िह कमले मातब ुधा जगित ॥ २७१ ॥आनदमिेत मातव नामोारणने िसभुवे ।संू ािूपं मम मानसमायोगकलम ॥् २७२ ॥तव िपातिवभवात स्व लोके िवधतूतापभराः ।याि मदुा िऽदशःै सह िवभानमा मातरहो ॥ २७३ ॥को वा न ौयित बधुः ौयेोऽथ तािममां कमलाम ।्यां पगािरवाहनसिम णीमच यि सरुनाथाः ॥ २७४ ॥तामरिविनवासामां शरणािथ नां किलतराम ।्बपेघिनचयेिप िनिानो धयै म ॥् २७५ ॥कणाूवाहझया गतप भतूलं मातः ।सारािदलिसतं जयित पयोरािशककके कमले ॥ २७६ ॥िविधिशववासवमुवै पदाे नमुम ।्मातिव ोद ियत े सव ं च मे कलय ॥ २७७ ॥परदवेत े ूसीद ूसीद हिरवभे मातः ।ामाः ौतुयः िकल काणगणुाकरां िनाम ॥् २७८ ॥म मामकमघरािशं पय वीणतः ।सोषें दिेह िूय े हरदेा समिप कु माम ॥् २७९ ॥वाितिसिन ाद ्यिद पादाे कृतूणामानाम ।्हािनदीययशसािमित केिचयै व ॥ २८० ॥सदसदनमुहदां ां मातः सतंतं नौिम ।महपीडा नवै भवेमपीडा रतः काले ॥ २८१ ॥िवाः कला काले कृपया कलय ूसीदाश ु ।मातमवे जगतां सवषां रणं या िबयते ॥ २८२ ॥उछेिप नीचषे ु ूकाशते तुमवे तव पम ।्एतद ्ा धयै घनागसोऽ जायते नन ु म े ॥ २८३ ॥का शा तव वभैवजालं वंु िदगरे मातः ।वरहारालंकारां सवेे ां हिरतयः ॥ २८४ ॥कमलाया हररेिप संं िददापंम ।्

kamalA300.pdf 19

Page 22: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

॥ कमलािऽशती ॥

ताववे नः पती िकल जारपुयपिरपाकात ॥् २८५ ॥सवा सामपुिनषदां िवानां पंरं ानम ।्अिधयो वयमते े ोऽे भोः कथं शाः ॥ २८६ ॥सााूणितिरयं ूकिता मातर तव चरणे ।तनेाहं िह कृताथ ः िकं ूा वतः कमले ॥ २८७ ॥ोऽिमदिंह मया त े चरणाोजे समिप तं भा ।तव च गरुोरिप वीा तऽ िनदान ं परं नात ॥् २८८ ॥दहेाे नन ु मातमं िऽदशःै समं दिेह ।अहमिप साम पठन स्न ्ां च हिरं यािम शरणाथ ॥ २८९ ॥शकुवाणीिमव मातिन रथ कां मचोभीम ।्आराणोिष दयया तदवे चोमपदै॥ २९० ॥िवां कलां विरां अ ां सतंतं वे ।या ाकरोिष काले िविवदतािद ॥ २९१ ॥वैं वायाः सपंय यदीयवीणतः ।िसिप दवेानां सा नः शरणं रमा दवेी ॥ २९२ ॥िवपलंु िौयो िवलासं ौां भािदकं दिेह ।अ ूसीद काले तव पादाकैसिेवनािमह नः ॥ २९३ ॥केिचत ्ू ाः कमलां ूा िह शरणं िवपाले ।झिटित िवधिूनततापाः सा मे दवेी ूसाु॥ २९४ ॥मरकतकािमनोहरमिूत ः सषैा रमा दवेी ।पाित सकलािन काले जगि कणावलोकाःै ॥ २९५ ॥भागीरथीव वाणी तव निुतपा िवराजते परमा ।इह मातय जनं सवषां सव सपंदां हतेःु ॥ २९६ ॥कलशपयोदिधतनये हिरिूय े लि मातरिेत ।तव नामािन जपन स्न ्ासोऽहं त ु मुय े िसः ॥ २९७ ॥िनिखलचराचररां िवतती िववुभा कमला ।मम कुलदवैतमषेा जयित सदारामापादकमला ॥ २९८ ॥सवजतुिवभवे सतंतमिप वाितूदे दिेव ।अ मवे शरणं तनेाहं ूासवकाया थ ः ॥ २९९ ॥कमले कथं न ु वय व मिहमा िनगममौिलगणवेः ।इित िनि पदां तव वे मोकामोऽहम ॥् ३०० ॥

20 sanskritdocuments.org

Page 23: कमलात्रिशती ॥ .. kamalAtrishatI .. kamalA300 · .. kamalAtrishatI .. क णापिरतनयनू ंपरमान ूदंचपिरश मु

.. kamalAtrishatI ..

ाम बािलशोऽहं चमारिैग रां गुःै ।अयथायथबमं िह वुिप ूाजसाफः ॥ ३०१ ॥इित ौीकमलािऽशती समाा

Encoded and proofread by Sridhar Seshagiri seshagir at engi-neering.sdsu.edu

.. kamalAtrishatI ..was typeset on August 2, 2016

Please send corrections to [email protected]

kamalA300.pdf 21